ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [982]  Pañcahaṅgehi  samannāgatena  bhikkhunā  nānissitena  vatthabbaṃ
uposathaṃ    na   jānāti   uposathakammaṃ   na   jānāti   pātimokkhaṃ   na
jānāti    pātimokkhuddesaṃ    na   jānāti   ūnapañcavasso   hoti  .
Pañcahaṅgehi    samannāgatena   bhikkhunā   anissitena   vatthabbaṃ   uposathaṃ
jānāti   uposathakammaṃ   jānāti   pātimokkhaṃ   jānāti  pātimokkhuddesaṃ
jānāti pañcavasso vā hoti atirekapañcavasso vā.
     {982.1}    Aparehipi    pañcahaṅgehi    samannāgatena   bhikkhunā
nānissitena    vatthabbaṃ    pavāraṇaṃ    na   jānāti   pavāraṇākammaṃ   na
jānāti    pātimokkhaṃ    na   jānāti   pātimokkhuddesaṃ   na   jānāti
ūnapañcavasso    hoti    .    pañcahaṅgehi    samannāgatena    bhikkhunā
anissitena    vatthabbaṃ    pavāraṇaṃ    jānāti    pavāraṇākammaṃ   jānāti
pātimokkhaṃ    jānāti    pātimokkhuddesaṃ    jānāti   pañcavasso   vā
hoti atirekapañcavasso vā.
     {982.2}    Aparehipi    pañcahaṅgehi    samannāgatena   bhikkhunā
nānissitena    vatthabbaṃ    āpattānāpattiṃ    na    jānāti   lahukagarukaṃ
āpattiṃ    na    jānāti    sāvasesānavasesaṃ   āpattiṃ   na   jānāti
duṭṭhullāduṭṭhullaṃ      āpattiṃ      na      jānāti      ūnapañcavasso
hoti        .       pañcahaṅgehi       samannāgatena       bhikkhunā
anissitena      vatthabbaṃ     āpattānāpattiṃ     jānāti     lahukagarukaṃ

--------------------------------------------------------------------------------------------- page332.

Āpattiṃ jānāti sāvasesānavasesaṃ āpattiṃ jānāti duṭṭhullāduṭṭhullaṃ āpattiṃ jānāti pañcavasso vā hoti atirekapañcavasso vā . Pañcahaṅgehi samannāgatāya bhikkhuniyā nānissitāya vatthabbaṃ uposathaṃ na jānāti uposathakammaṃ na jānāti pātimokkhaṃ na jānāti pātimokkhuddesaṃ na jānāti ūnapañcavassā hoti . Pañcahaṅgehi samannāgatāya bhikkhuniyā anissitāya vatthabbaṃ uposathaṃ jānāti uposathakammaṃ jānāti pātimokkhaṃ jānāti pātimokkhuddesaṃ jānāti pañcavassā vā hoti atirekapañcavassā vā. {982.3} Aparehipi pañcahaṅgehi samannāgatāya bhikkhuniyā nānissitāya vatthabbaṃ pavāraṇaṃ na jānāti pavāraṇākammaṃ na jānāti pātimokkhaṃ na jānāti pātimokkhuddesaṃ na jānāti ūnapañcavassā hoti. Pañcahaṅgehi samannāgatāya bhikkhuniyā anissitāya vatthabbaṃ pavāraṇaṃ jānāti pavāraṇākammaṃ jānāti pātimokkhaṃ jānāti pātimokkhuddesaṃ jānāti pañcavassā vā hoti atirekapañcavassā vā. {982.4} Aparehipi pañcahaṅgehi samannāgatāya bhikkhuniyā nānissitāya vatthabbaṃ āpattānāpattiṃ na jānāti lahukagarukaṃ āpattiṃ na jānāti sāvasesānavasesaṃ āpattiṃ na jānāti duṭṭhullāduṭṭhullaṃ āpattiṃ na jānāti ūnapañcavassā hoti . Pañcahaṅgehi samannāgatāya bhikkhuniyā anissitāya vatthabbaṃ āpattānāpattiṃ jānāti lahukagarukaṃ āpattiṃ jānāti sāvasesānavasesaṃ āpattiṃ jānāti duṭṭhullāduṭṭhullaṃ

--------------------------------------------------------------------------------------------- page333.

Āpattiṃ jānāti pañcavassā vā hoti atirekapañcavassā vā.


             The Pali Tipitaka in Roman Character Volume 8 page 331-333. https://84000.org/tipitaka/read/roman_item.php?book=8&item=982&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=8&item=982&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=8&item=982&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=982&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=982              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]