ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī
     [133]  So  evaṃ  samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese   mudubhūte   kammaniye   ṭhite  āneñjappatte  iddhividhāya
cittaṃ   abhinīharati   abhininnāmeti   so   anekavihitaṃ  iddhividhaṃ  paccanubhoti
ekopi   hutvā  bahudhā  hoti  bahudhāpi  hutvā  eko  hoti  āvibhāvaṃ
tirobhāvaṃ    tirokuḍḍaṃ   tiropākāraṃ   tiropabbataṃ   asajjamāno   gacchati
seyyathāpi   ākāse   paṭhaviyāpi   ummujjanimmujjaṃ   karoti   seyyathāpi
udake   udakepi   abhijjamāne   gacchati   seyyathāpi  paṭhaviyaṃ  ākāsepi
pallaṅkena    kamati    seyyathāpi    pakkhīsakuṇo    imepi   candimasuriye
evaṃmahiddhike    evaṃmahānubhāve   pāṇinā   parimasati   parimajjati   yāva
brahmalokāpi kāyena vasaṃ vatteti
     {133.1} seyyathāpi mahārāja dakkho kumbhakāro vā kumbhakārantevāsī
vā  suparikammakatāya  mattikāya  yaṃ  yadeva bhājanavikatiṃ ākaṅkheyya tantadeva
kareyya  abhinipphādeyya  seyyathā  vā pana mahārāja dakkho dantakāro vā
dantakārantevāsī   vā   suparikammakatasmiṃ   dantasmiṃ  yaṃ  yadeva  dantavikatiṃ
ākaṅkheyya  tantadeva  kareyya  abhinipphādeyya seyyathā vā pana mahārāja
dakkho    suvaṇṇakāro   vā   suvaṇṇakārantevāsī   vā   suparikammakatasmiṃ
suvaṇṇasmiṃ  yaṃ yadeva suvaṇṇavikatiṃ ākaṅkheyya tantadeva kareyya abhinipphādeyya
evameva  kho  mahārāja  bhikkhu evaṃ samāhite citte parisuddhe pariyodāte
anaṅgaṇe   vigatūpakkilese   mudubhūte   kammaniye   ṭhite  āneñjappatte
Iddhividhāya   cittaṃ  abhinīharati  abhininnāmeti  .  so  anekavihitaṃ  iddhividhaṃ
paccanubhoti  ekopi  hutvā  bahudhā  hoti  bahudhāpi  hutvā  eko  hoti
āvibhāvaṃ   tirobhāvaṃ   tirokuḍḍaṃ   tiropākāraṃ   tiropabbataṃ  asajjamāno
gacchati    seyyathāpi    ākāse    paṭhaviyāpi   ummujjanimmujjaṃ   karoti
seyyathāpi   udake   udakepi   abhijjamāne   gacchati  seyyathāpi  paṭhaviyaṃ
ākāsepi  pallaṅkena  kamati  seyyathāpi  pakkhīsakuṇo  imepi  candimasuriye
evaṃmahiddhike    evaṃmahānubhāve   pāṇinā   parimasati   parimajjati   yāva
brahmalokāpi  kāyena  vasaṃ  vatteti  .  idaṃpi  kho  mahārāja  sandiṭṭhikaṃ
sāmaññaphalaṃ    purimehi    sandiṭṭhikehi    sāmaññaphalehi    abhikkantatarañca
paṇītatarañca.



             The Pali Tipitaka in Roman Character Volume 9 page 103-104. https://84000.org/tipitaka/read/roman_item.php?book=9&item=133&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=9&item=133&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=9&item=133&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=9&item=133&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=9&i=133              Contents of The Tipitaka Volume 9 https://84000.org/tipitaka/read/?index_9 https://84000.org/tipitaka/english/?index_9

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]