ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī
     [138]  So  evaṃ  samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese   mudubhūte   kammaniye   ṭhite   āneñjappatte  āsavānaṃ
khayañāṇāya   cittaṃ   abhinīharati   abhininnāmeti   .   so   idaṃ  dukkhanti
yathābhūtaṃ    pajānāti    ayaṃ   dukkhasamudayoti   yathābhūtaṃ   pajānāti   ayaṃ
dukkhanirodhoti    yathābhūtaṃ   pajānāti   ayaṃ   dukkhanirodhagāminī   paṭipadāti
yathābhūtaṃ  pajānāti  ime  āsavāti  yathābhūtaṃ  pajānāti ayaṃ āsavasamudayoti
Yathābhūtaṃ     pajānāti    ayaṃ    āsavanirodhoti    yathābhūtaṃ    pajānāti
ayaṃ   āsavanirodhagāminī   paṭipadāti   yathābhūtaṃ  pajānāti  .  tassa  evaṃ
jānato    evaṃ   passato   kāmāsavāpi   cittaṃ   vimuccati   bhavāsavāpi
cittaṃ  vimuccati  avijjāsavāpi  cittaṃ  vimuccati  .  vimuttasmiṃ  vimuttamiti
ñāṇaṃ   hoti   .   khīṇā   jāti  vusitaṃ  brahmacariyaṃ  kataṃ  karaṇīyaṃ  nāparaṃ
itthattāyāti pajānāti.
     {138.1}    Seyyathāpi    mahārāja   pabbatasaṃkhepe   udakarahado
accho  vippasanno  anāvilo  tattha  cakkhumā  puriso  tīre ṭhito passeyya
sippikasambukaṃpi     sakkharakaṭhalaṃpi     macchagumbaṃpi     carantaṃpi     tiṭṭhantaṃpi
tassa   evamassa   ayaṃ   kho   udakarahado  accho  vippasanno  anāvilo
tatthime    sippikasambukāpi    sakkharakaṭhalaṃpi   1-   macchagumbāpi   carantipi
tiṭṭhantipīti   evameva   kho   mahārāja   bhikkhu  evaṃ  samāhite  citte
parisuddhe   pariyodāte   anaṅgaṇe   vigatūpakkilese   mudubhūte  kammaniye
ṭhite    āneñjappatte    āsavānaṃ    khayañāṇāya    cittaṃ   abhinīharati
abhininnāti   so   idaṃ   dukkhanti  yathābhūtaṃ  pajānāti  ayaṃ  dukkhasamudayoti
yathābhūtaṃ    pajānāti    ayaṃ   dukkhanirodhoti   yathābhūtaṃ   pajānāti   ayaṃ
dukkhanirodhagāminī    paṭipadāti    yathābhūtaṃ    pajānāti   ime   āsavāti
yathābhūtaṃ    pajānāti   ayaṃ   āsavasamudayoti   yathābhūtaṃ   pajānāti   ayaṃ
āsavanirodhoti   yathābhūtaṃ   pajānāti   ayaṃ   āsavanirodhagāminī  paṭipadāti
yathābhūtaṃ  pajānāti  .  tassa  evaṃ  jānato  evaṃ  passato  kāmāsavāpi
@Footnote: 1 Sī. sakkharakaṭhalāpi.
Cittaṃ    vimuccati    bhavāsavāpi   cittaṃ   vimuccati   avijjāsavāpi   cittaṃ
vimuccati   .   vimuttasmiṃ   vimuttamiti  ñāṇaṃ  hoti  .  khīṇā  jāti  vusitaṃ
brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ   itthattāyāti   pajānāti  .  idaṃpi
kho     mahārāja    sandiṭṭhikaṃ    sāmaññaphalaṃ    purimehi    sandiṭṭhikehi
sāmaññaphalehi   abhikkantatarañca   paṇītatarañca   .   imasmā  ca  pana  1-
mahārāja    sandiṭṭhikā    sāmaññaphalā    aññaṃ   sandiṭṭhikaṃ   sāmaññaphalaṃ
uttaritaraṃ vā paṇītataraṃ vā natthīti.



             The Pali Tipitaka in Roman Character Volume 9 page 110-112. https://84000.org/tipitaka/read/roman_item.php?book=9&item=138&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=9&item=138&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=9&item=138&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=9&item=138&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=9&i=138              Contents of The Tipitaka Volume 9 https://84000.org/tipitaka/read/?index_9 https://84000.org/tipitaka/english/?index_9

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]