ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī
                      Mahālisuttaṃ chaṭṭhaṃ
     [239]  Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā  vesāliyaṃ  viharati
mahāvane   kūṭāgārasālāyaṃ   .   tena   kho   pana  samayena  sambahulā
kosalakā   ca   brāhmaṇadūtā   māgadhakā   ca   brāhmaṇadūtā  vesāliyaṃ
paṭivisanti   kenacideva   karaṇīyena   .  assosuṃ  kho  te  kosalakā  ca
brāhmaṇadūtā    māgadhakā    ca    brāhmaṇadūtā    samaṇo   khalu   bho
gotamo   sakyaputto   sakyakulā   pabbajito  vesāliyaṃ  viharati  mahāvane
kūṭāgārasālāyaṃ   taṃ  kho  pana  bhavantaṃ  gotamaṃ  evaṃkalyāṇo  kittisaddo
abbhuggato   itipi  so  bhagavā  .pe.  buddho  bhagavāti  so  imaṃ  lokaṃ
sadevakaṃ   samārakaṃ  .pe.  tathārūpānaṃ  arahataṃ  dassanaṃ  hotīti  .  athakho
te   kosalakā   ca   brāhmaṇadūtā   māgadhakā  ca  brāhmaṇadūtā  yena
mahāvanaṃ kūṭāgārasālā tenupasaṅkamiṃsu.
     [240]  Tena  kho pana samayena āyasmā nāgito bhagavato upaṭṭhāko
hoti   .   athakho   te   kosalakā   ca   brāhmaṇadūtā  māgadhakā  ca
brāhmaṇadūtā    yenāyasmā    nāgito    tenupasaṅkamiṃsu   upasaṅkamitvā
āyasmantaṃ  nāgitaṃ  etadavocuṃ  kahaṃ  nu  kho  bho  nāgita etarahi so bhavaṃ
gotamo  viharati  dassanakāmā  hi  mayaṃ  taṃ  bhavantaṃ  gotamanti  .  akālo
kho   āvuso   bhagavantaṃ  dassanāya  paṭisallīno  bhagavāti  .  athakho  te
kosalakā   ca   brāhmaṇadūtā   māgadhakā   ca   brāhmaṇadūtā   tattheva
Ekamantaṃ nisīdiṃsu disvā va mayaṃ taṃ bhavantaṃ gotamaṃ gacchissāmāti.
     [241]   Oṭṭhaddhopi   kho  licchavi  mahatiyā  licchaviparisāya  saddhiṃ
yena    mahāvanaṃ   kūṭāgārasālā   yenāyasmā   nāgito   tenupasaṅkami
upasaṅkamitvā   āyasmantaṃ   nāgitaṃ  abhivādetvā  ekamantaṃ  aṭṭhāsi .
Ekamantaṃ  ṭhito  kho  oṭṭhaddhopi  licchavi  āyasmantaṃ  nāgitaṃ  etadavoca
kahannu   kho   bhante   nāgita   etarahi   so   bhagavā   viharati  arahaṃ
sammāsambuddho    dassanakāmā    hi    mayaṃ    taṃ    bhagavantaṃ   arahantaṃ
sammāsambuddhanti    .    akālo    kho   mahāli   bhagavantaṃ   dassanāya
paṭisallīno    bhagavāti   .   oṭṭhaddhopi   licchavi   tattheva   ekamantaṃ
nisīdi disvā vāhaṃ taṃ bhagavantaṃ gamissāmi arahantaṃ sammāsambuddhanti.



             The Pali Tipitaka in Roman Character Volume 9 page 192-193. https://84000.org/tipitaka/read/roman_item.php?book=9&item=239&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=9&item=239&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=9&item=239&items=3              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=9&item=239&items=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=9&i=239              Contents of The Tipitaka Volume 9 https://84000.org/tipitaka/read/?index_9 https://84000.org/tipitaka/english/?index_9

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]