ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī
     [243]   Oṭṭhaddhopi  licchavi  mahatiyā  licchaviparisāya  saddhiṃ  yena
bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ
nisīdi   .   ekamantaṃ   nisinno   kho   oṭṭhaddhopi   licchavi   bhagavantaṃ
etadavoca  purimāni  bhante  divasāni  purimatarāni  sunakkhatto  licchaviputto
yenāhaṃ   tenupasaṅkami   upasaṅkamitvā   maṃ   etadavoca   yadagge   ahaṃ
mahāli  bhagavantaṃ  upanissāya  viharāmi  na  ciraṃ  tīṇi  vassāni  dibbāni  hi
kho   rūpāni   passāmi   piyarūpāni   kāmūpasañhitāni   rajaniyāni  no  ca
kho   dibbāni   saddāni   suṇāmi   piyarūpāni   kāmūpasañhitāni  rajaniyāni
santāneva   nu   kho  bhante  sunakkhatto  licchaviputto  dibbāni  saddāni
Nāssosi    piyarūpāni    kāmūpasañhitāni    rajaniyāni    tāni    udāhu
asantānīti.
     {243.1}  Santāneva  kho  mahāli  sunakkhatto licchaviputto dibbāni
saddāni    nāssosi    piyarūpāni    kāmūpasañhitāni    rajaniyāni    no
asantānīti  .  ko  nu  kho  bhante  hetu  ko  paccayo yena sunakkhatto
licchaviputto   santāneva   dibbāni   saddāni   na   assosi   piyarūpāni
kāmūpasañhitāni rajaniyāni no asantānīti.



             The Pali Tipitaka in Roman Character Volume 9 page 194-195. https://84000.org/tipitaka/read/roman_item.php?book=9&item=243&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=9&item=243&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=9&item=243&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=9&item=243&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=9&i=243              Contents of The Tipitaka Volume 9 https://84000.org/tipitaka/read/?index_9 https://84000.org/tipitaka/english/?index_9

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]