ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī
     [249]   Puna   caparaṃ   mahāli  bhikkhuno  dakkhiṇāya  disāya  .pe.
Pacchimāya   disāya   .pe.   uttarāya   disāya  .pe.  uddhamadho  tiriyaṃ
ubhayaṃsabhāvito   samādhi   hoti   dibbānañca   rūpānaṃ  dassanāya  piyarūpānaṃ
kāmūpasañhitānaṃ    rajaniyānaṃ   dibbānañca   saddānaṃ   savanāya   piyarūpānaṃ
kāmūpasañhitānaṃ    rajaniyānaṃ    so    uddhamadho    tiriyaṃ   ubhayaṃsabhāvite
samādhimhi    dibbānañca   rūpānaṃ   dassanāya   piyarūpānaṃ   kāmūpasañhitānaṃ
rajaniyānaṃ    dibbānañca   saddānaṃ   savanāya   piyarūpānaṃ   kāmūpasañhitānaṃ
rajaniyānaṃ    uddhamadho    tiriyaṃ    dibbāni   rūpāni   passati   piyarūpāni
kāmūpasañhitāni     rajaniyāni     dibbāni     ca     saddāni    suṇāti
Piyarūpāni   kāmūpasañhitāni   rajaniyāni   taṃ   kissa   hetu   evaṃ  hetaṃ
mahāli    hoti   bhikkhuno   uddhamadho   tiriyaṃ   ubhayaṃsabhāvite   samādhimhi
dibbānañca    rūpānaṃ   dassanāya   piyarūpānaṃ   kāmūpasañhitānaṃ   rajaniyānaṃ
dibbānañca    saddānaṃ   savanāya   piyarūpānaṃ   kāmūpasañhitānaṃ   rajaniyānaṃ
ayaṃ  kho  mahāli  hetu ayaṃ paccayo yena santāneva sunakkhatto licchaviputto
dibbāni   saddāni   na   assosi   piyarūpāni   kāmūpasañhitāni  rajaniyāni
no asantānīti.



             The Pali Tipitaka in Roman Character Volume 9 page 198-199. https://84000.org/tipitaka/read/roman_item.php?book=9&item=249&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=9&item=249&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=9&item=249&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=9&item=249&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=9&i=249              Contents of The Tipitaka Volume 9 https://84000.org/tipitaka/read/?index_9 https://84000.org/tipitaka/english/?index_9

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]