ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī
     [339]   Tīṇi   kho   imāni   kevaṭṭa  pāṭihāriyāni  mayā  sayaṃ
abhiññā    sacchikatvā    paveditāni    katamāni    tīṇi   iddhipāṭihāriyaṃ
Ādesanāpāṭihāriyaṃ anusāsanipāṭihāriyaṃ.
     {339.1}   Katamañca  kevaṭṭa  iddhipāṭihāriyaṃ  idha  kevaṭṭa  bhikkhu
anekavihitaṃ   iddhividhaṃ  paccanubhoti  ekopi  hutvā  bahudhā  hoti  bahudhāpi
hutvā  eko  hoti  āvibhāvaṃ  tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ
asajjamāno   gacchati   seyyathāpi   ākāse   paṭhaviyā   ummujjanimmujjaṃ
karoti   seyyathāpi   udake   udakepi   abhijjamāne  gacchati  seyyathāpi
paṭhaviyā   ākāsepi  pallaṅkena  kamati  seyyathāpi  pakkhī  sakuṇo  imepi
candimasuriye   evaṃmahiddhike  evaṃmahānubhāve  pāṇinā  parimasati  parimajjati
yāva brahmalokāpi kāyena vasaṃ vatteti.
     {339.2}   Tamenaṃ   aññataro  saddho  pasanno  passati  taṃ  bhikkhuṃ
anekavihitaṃ  iddhividhaṃ  paccanubhontaṃ  ekopi  hutvā  bahudhā  hontaṃ bahudhāpi
hutvā  eko  hontaṃ  āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ
asajjamānaṃ  gacchantaṃ  seyyathāpi  ākāse  paṭhaviyā ummujjanimmujjaṃ karontaṃ
seyyathāpi   udake   udakepi  abhijjamāne  gacchantaṃ  seyyathāpi  paṭhaviyā
ākāsepi  pallaṅkena  kamantaṃ  seyyathāpi  pakkhī sakuṇo imepi candimasuriye
evaṃmahiddhike   evaṃmahānubhāve   pāṇinā   parimasantaṃ   parimajjantaṃ  yāva
brahmalokāpi kāyena vasaṃ vattentaṃ.
     {339.3}   Tamenaṃ   so  saddho  pasanno  aññatarassa  assaddhassa
appasannassa   āroceti   acchariyaṃ  vata  bho  abbhūtaṃ  vata  bho  samaṇassa
mahiddhikatā     mahānubhāvatā    amāhaṃ    bhikkhuṃ    addasaṃ    anekavihitaṃ
iddhividhaṃ     paccanubhontaṃ     ekopi     hutvā     bahudhā     hontaṃ
Bahudhāpi  hutvā  eko  hontaṃ  .pe.  yāva  brahmalokāpi  kāyena vasaṃ
vattentanti   .   tamenaṃ   so  assaddho  appasanno  taṃ  saddhaṃ  pasannaṃ
evaṃ  vadeyya  atthi  kho  bho  gandhāri  nāma  vijjā  tāya  so  bhikkhu
anekavihitaṃ    iddhividhaṃ    paccanubhoti    .pe.    yāva    brahmalokāpi
kāyena  vasaṃ  vattetīti  .  taṃ  kiṃ  maññasi  kevaṭṭa  api nu so assaddho
appasanno  taṃ  saddhaṃ  pasannaṃ  evaṃ  vadeyyāti  .  vadeyya  bhanteti .
Imaṃ    kho   ahaṃ   kevaṭṭa   iddhipāṭihāriye   ādīnavaṃ   sampassamāno
iddhipāṭihāriyena aṭṭiyāmi harāyāmi jigucchāmi.



             The Pali Tipitaka in Roman Character Volume 9 page 273-275. https://84000.org/tipitaka/read/roman_item.php?book=9&item=339&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=9&item=339&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=9&item=339&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=9&item=339&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=9&i=339              Contents of The Tipitaka Volume 9 https://84000.org/tipitaka/read/?index_9 https://84000.org/tipitaka/english/?index_9

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]