ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī
     [343]   Bhūtapubbaṃ   kevaṭṭa   imasmiṃyeva   bhikkhusaṃghe   aññatarassa
bhikkhuno   evaṃ  cetaso  parivitakko  udapādi  kattha  nu  kho  1-  ime
cattāro  mahābhūtā  aparisesā  nirujjhanti  seyyathīdaṃ  paṭhavīdhātu āpodhātu
tejodhātu   vāyodhātūti   .   athakho   kevaṭṭa  bhikkhu  tathārūpaṃ  samādhiṃ
samāpajji yathā samāhite citte devayāniyo maggo pāturahosi.
     {343.1}  Athakho  so  kevaṭṭa bhikkhu yena cātummahārājikā devā
tenupasaṅkami   upasaṅkamitvā   cātummahārājike  deve  etadavoca  kattha
nu  kho  āvuso  ime  cattāro  mahābhūtā aparisesā nirujjhanti seyyathīdaṃ
paṭhavīdhātu  āpodhātu  tejodhātu  vāyodhātūti  .  evaṃ  vutte  kevaṭṭa
cātummahārājikā   devā   taṃ   bhikkhuṃ  etadavocuṃ  mayaṃpi  kho  bhikkhu  na
jānāma   yatthime   cattāro  mahābhūtā  aparisesā  nirujjhanti  seyyathīdaṃ
paṭhavīdhātu    āpodhātu   tejodhātu   vāyodhātūti   atthi   kho   bhikkhu
cattāro   mahārājāno   amhehi   abhikkantatarā   ca   paṇītatarā   ca
te   kho   evaṃ   jāneyyuṃ   yatthime  cattāro  mahābhūtā  aparisesā
nirujjhanti seyyathīdaṃ paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti.
     {343.2}   Athakho  kevaṭṭa  bhikkhu  yena  cattāro  mahārājāno
tenupasaṅkami   upasaṅkamitvā   cattāro   mahārājāno  etadavoca  kattha
nu  kho  āvuso  ime  cattāro  mahābhūtā aparisesā nirujjhanti seyyathīdaṃ
@Footnote: 1 Sī. kathannu kho.
Paṭhavīdhātu  āpodhātu  tejodhātu  vāyodhātūti  .  evaṃ  vutte  kevaṭṭa
cattāro   mahārājāno   taṃ   bhikkhuṃ   etadavocuṃ  mayaṃpi  kho  bhikkhu  na
jānāma   yatthi   .pe.  vāyodhātūti  atthi  kho  bhikkhu  tāvatiṃsā  nāma
devā  amhehi  abhikkantatarā  ca  paṇītatarā  ca  te  kho evaṃ jāneyyuṃ
yatthime  cattāro  .pe.  vāyodhātūti  .  athakho  kevaṭṭa  bhikkhu  yena
tāvatiṃsā    devā    tenupasaṅkami    upasaṅkamitvā   tāvatiṃse   deve
etadavoca  kattha  nu  kho  āvuso  ime  cattāro  mahābhūtā aparisesā
nirujjhanti   seyyathīdaṃ   paṭhavīdhātu  āpodhātu  tejodhātu  vāyodhātūti .
Evaṃ  vutte  kevaṭṭa  tāvatiṃsā  devā  taṃ  bhikkhuṃ  etadavocuṃ  mayaṃpi kho
bhikkhu  na  jānāma  yatthime  .pe.  vāyodhātūti  atthi  kho  bhikkhu sakko
devānamindo   amhehi  abhikkantataro  ca  paṇītataro  ca  so  kho  evaṃ
jāneyya yatthime cattāro .pe. Vāyodhātūti.
     {343.3}  Athakho  so  kevaṭṭa  bhikkhu  yena  sakko devānamindo
tenupasaṅkami   upasaṅkamitvā   sakkaṃ   devānamindaṃ   etadavoca  kattha  nu
kho   āvuso   cattāro   mahābhūtā   aparisesā   nirujjhanti  seyyathīdaṃ
paṭhavīdhātu  āpodhātu  tejodhātu  vāyodhātūti  .  evaṃ  vutte  kevaṭṭa
sakko   devānamindo   taṃ   bhikkhuṃ   etadavoca   ahaṃpi   kho  bhikkhu  na
jānāmi   yatthime   cattāro   .pe.   vāyodhātūti   atthi  kho  bhikkhu
yāmā   nāma   devā   .pe.   suyāmo   nāma   devaputto   .pe.
Tusitā   nāma   devā   .pe.   santusito   nāma   devaputto  .pe.
Nimmānaratī   nāma   devā   .pe.  sunimmito  nāma  devaputto  .pe.
Paranimmitavasavattī    nāma    devā    .pe.    paranimmitavasavatti   nāma
devaputto   amhehi   abhikkantataro   ca  paṇītataro  ca  so  kho  evaṃ
jāneyya   yatthime  cattāro  mahābhūtā  aparisesā  nirujjhanti  seyyathīdaṃ
paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti.



             The Pali Tipitaka in Roman Character Volume 9 page 277-279. https://84000.org/tipitaka/read/roman_item.php?book=9&item=343&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=9&item=343&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=9&item=343&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=9&item=343&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=9&i=343              Contents of The Tipitaka Volume 9 https://84000.org/tipitaka/read/?index_9 https://84000.org/tipitaka/english/?index_9

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]