ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī
     [382]   Evaṃ   vutte  vāseṭṭho  māṇavo  bhagavantaṃ  etadavoca
sutaṃ   metaṃ   bho   gotama  samaṇo  gotamo  brahmānaṃ  sahabyatāya  maggaṃ
jānātīti   .   taṃ   kiṃ   maññasi   vāseṭṭha  āsanne  ito  manasākataṃ
na   ito   dūre   manasākatanti  .  evaṃ  bho  gotama  āsanne  ito
manasākataṃ  na  ito  dūre  manasākatanti  .  taṃ  kiṃ  maññasi  vāseṭṭha idha
puriso   manasākate   jātasaṃvaḍḍho   tamenaṃ  manasākatā  tāvadeva  avasataṃ
manasākatassa   maggaṃ   puccheyyaṃ  siyā  nu  kho  vāseṭṭha  tassa  purisassa
manasākate   jātasaṃvaḍḍhassa   manasākatassa   maggaṃ   puṭṭhassa   dandhāyitattaṃ
vā  vitthāyitattaṃ  vāti  .  no  hidaṃ bho gotama. Taṃ kissa hetu. Asuko
hi   bho   gotama   puriso   manasākate   jātasaṃvaḍḍho  tassa  sabbāneva
manasākatassa  maggāni  suviditānīti  .  siyā  kho  vāseṭṭha  tassa purisassa
manasākate   jātasaṃvaḍḍhassa   manasākatassa   maggaṃ   puṭṭhassa   dandhāyitattaṃ
vā vitthāyitattaṃ vā na tveva tathāgatassa brahmaloke vā brahmalokagāminiyā
vā  paṭipadāya  puṭṭhassa  dandhāyitattaṃ  vā  vitthāyitattaṃ vā brahmānañcāhaṃ
vāseṭṭha     pajānāmi    brahmalokañca    brahmalokagāminiñca    paṭipadaṃ
yathāpaṭipanno ca brahmā brahmalokaṃ upapanno tañca pajānāmīti.



             The Pali Tipitaka in Roman Character Volume 9 page 309. https://84000.org/tipitaka/read/roman_item.php?book=9&item=382&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=9&item=382&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=9&item=382&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=9&item=382&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=9&i=382              Contents of The Tipitaka Volume 9 https://84000.org/tipitaka/read/?index_9 https://84000.org/tipitaka/english/?index_9

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]