ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī
     [50]  Santi  bhikkhave  eke  samaṇabrāhmaṇā diṭṭhadhammanibbānavādā
sato      sattassa      paramadiṭṭhadhammanibbānaṃ     paññapenti     pañcahi
vatthūhi   .   te   ca   bhonto   samaṇabrāhmaṇā   kimāgamma  kimārabbha
@Footnote: 1 Yu. santametaṃ paṇītametanti neva-go. 2 Sī. Yu. ayanti pāṭho
@na dissati.
Diṭṭhadhammanibbānavādā      sato      sattassa      paramadiṭṭhadhammanibbānaṃ
paññapenti pañcahi vatthūhi.
     {50.1}   Idha   bhikkhave  ekacco  samaṇo  vā  brāhmaṇo  vā
evaṃvādī   hoti   evaṃdiṭṭhi   yato   kho   bho   ayaṃ   attā  pañcahi
kāmaguṇehi    samappito    samaṅgībhūto    paricāreti   ettāvatā   kho
bho    ayaṃ    attā    paramadiṭṭhadhammanibbānappatto   1-   hotīti  .
Ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti.
     {50.2}   Tamañño  evamāha  atthi  kho  bho  eso  attā  yaṃ
tvaṃ  vadesi  neso  natthīti  vadāmi  no ca kho bho ayaṃ attā ettāvatā
paramadiṭṭhadhammanibbānappatto  hoti  taṃ  kissa  hetu  kāmā  hi bho aniccā
dukkhā     vipariṇāmadhammā    tesaṃ    vipariṇāmaññathābhāvā    uppajjanti
sokaparidevadukkhadomanassupāyāsā   yato  kho  bho  ayaṃ  attā  vivicceva
kāmehi    vivicca    akusalehi   dhammehi   savitakkaṃ   savicāraṃ   vivekajaṃ
pītisukhaṃ    paṭhamaṃ   jhānaṃ   upasampajja   viharati   ettāvatā   kho   bho
ayaṃ   attā   paramadiṭṭhadhammanibbānappatto   hotīti   .  ittheke  sato
sattassa paramadiṭṭhadhammanibbānaṃ paññapenti.
     {50.3}  Tamañño  evamāha  atthi  kho  bho  eso attā yaṃ tvaṃ
vadesi  neso  natthīti  vadāmi  no  ca  kho  bho  ayaṃ attā ettāvatā
paramadiṭṭhadhammanibbānappatto  hoti  taṃ  kissa  hetu  yadeva  tattha  vitakkitaṃ
vicāritaṃ  etena  etaṃ  oḷārikaṃ  akkhāyati  yato  kho  bho  ayaṃ attā
@Footnote: 1 paramadiṭṭhadhammanibbānaṃ pattotipi pāṭho.
Vitakkavicārānaṃ   vūpasamā   ajjhattaṃ   sampasādanaṃ   cetaso   ekodibhāvaṃ
avitakkaṃ   avicāraṃ   samādhijaṃ   pītisukhaṃ   dutiyaṃ   jhānaṃ  upasampajja  viharati
ettāvatā    kho    bho    ayaṃ   attā   paramadiṭṭhadhammanibbānappatto
hotīti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti.
     {50.4}   Tamañño  evamāha  atthi  kho  bho  eso  attā  yaṃ
tvaṃ  vadesi  neso  natthīti  vadāmi  no ca kho bho ayaṃ attā ettāvatā
paramadiṭṭhadhammanibbānappatto    hoti   taṃ   kissa   hetu   yadeva   tattha
pītigataṃ    cetaso    ubbilāvitattaṃ    etenetaṃ   oḷārikaṃ   akkhāyati
yato  kho  bho  ayaṃ  attā  pītiyā  ca  virāgā  upekkhako  ca  viharati
sato   ca   sampajāno   sukhañca   kāyena   paṭisaṃvedeti   yantaṃ  ariyā
ācikkhanti   upekkhako   satimā   sukhavihārīti   tatiyaṃ   jhānaṃ  upasampajja
viharati   ettāvatā   kho  bho  ayaṃ  attā  paramadiṭṭhadhammanibbānappatto
hotīti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti.
     {50.5}   Tamañño   evamāha   atthi   kho  bho  eso  attā
yaṃ   tvaṃ  vadesi  neso  natthīti  vadāmi  no  ca  kho  bho  ayaṃ  attā
ettāvatā      paramadiṭṭhadhammanibbānappatto     hoti     taṃ     kissa
hetu   yadeva   tattha   sukhamiti  cetaso  ābhogo  etenetaṃ  oḷārikaṃ
akkhāyati  yato  kho  bho  ayaṃ  attā  sukhassa  ca  pahānā  dukkhassa  ca
pahānā    pubbe    va   somanassadomanassānaṃ   atthaṅgamā   adukkhamasukhaṃ
upekkhāsatipārisuddhiṃ      catutthaṃ      jhānaṃ      upasampajja     viharati
Ettāvatā    kho    bho    ayaṃ   attā   paramadiṭṭhadhammanibbānappatto
hotīti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti.
     {50.6} Imehi kho te bhikkhave samaṇabrāhmaṇā diṭṭhadhammanibbānavādā
sato  sattassa  paramadiṭṭhadhammanibbānaṃ  paññapenti  pañcahi  vatthūhi . Ye hi
keci  bhikkhave  samaṇā  vā  brāhmaṇā  vā  diṭṭhadhammanibbānavādā  sato
sattassa   paramadiṭṭhadhammanibbānaṃ  paññapenti  sabbe  te  imeheva  pañcahi
vatthūhi .pe. Yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
     {50.7}  Imehi  kho  te  bhikkhave  samaṇabrāhmaṇā aparantakappikā
aparantānudiṭṭhino    aparantaṃ    ārabbha    anekavihitāni   adhimuttipadāni
abhivadanti  catucattāḷīsāya  vatthūhi  .  ye  hi  keci  bhikkhave  samaṇā vā
brāhmaṇā   vā   aparantakappikā   aparantānudiṭṭhino   aparantaṃ  ārabbha
anekavihitāni  adhimuttipadāni  abhivadanti  sabbe te imeheva catucattāḷīsāya
vatthūhi .pe. Ye hi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
     {50.8}  Imehi  kho  te bhikkhave samaṇabrāhmaṇā pubbantakappikā ca
aparantakappikā   ca   pubbantāparantakappikā   ca  pubbantāparantānudiṭṭhino
pubbantāparantaṃ    ārabbha    anekavihitāni    adhimuttipadāni    abhivadanti
dvāsaṭṭhiyā vatthūhi.
     {50.9} Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā pubbantakappikā
vā  aparantakappikā  vā pubbantāparantakappikā vā pubbantāparantānudiṭṭhino
pubbantāparantaṃ        ārabbha       anekavihitāni       adhimuttipadāni
Abhivadanti  sabbe  te imeheva dvāsaṭṭhiyā vatthūhi etesaṃ vā  aññatarena
natthi ito bahiddhā.
     {50.10}  Tayidaṃ  bhikkhave  tathāgato  pajānāti  ime  diṭṭhiṭṭhānā
evaṃgahitā   evaṃparāmaṭṭhā  evaṃgatikā  bhavanti  evaṃ  abhisamparāyāti .
Tañca  tathāgato  pajānāti  tato  ca  uttaritaraṃ  pajānāti  tañca  pajānanaṃ
na  parāmasati  aparāmasato  cassa  paccattaññeva  nibbuti  viditā  vedanānaṃ
samudayañca   atthaṅgamañca   assādañca   ādīnavañca   nissaraṇañca   yathābhūtaṃ
viditvā. Anupādā vimutto bhikkhave tathāgato.
     {50.11}  Ime  kho te bhikkhave dhammā gambhīrā duddasā duranubodhā
santā   paṇītā   atakkāvacarā   nipuṇā   paṇḍitavedanīyā  ye  tathāgato
sayaṃ   abhiññā   sacchikatvā  pavedeti  yehi  tathāgatassa  yathābhuccaṃ  vaṇṇaṃ
sammā vadamānā vadeyyuṃ.



             The Pali Tipitaka in Roman Character Volume 9 page 46-50. https://84000.org/tipitaka/read/roman_item.php?book=9&item=50&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=9&item=50&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=9&item=50&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=9&item=50&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=9&i=50              Contents of The Tipitaka Volume 9 https://84000.org/tipitaka/read/?index_9 https://84000.org/tipitaka/english/?index_9

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]