ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī
     [99]  Ekamidāhaṃ  bhante  samayaṃ  yena  sañjayo  velaṭṭhaputto 1-
tenupasaṅkamiṃ   upasaṅkamitvā   sañjayena   velaṭṭhaputtena   saddhiṃ  sammodiṃ
sammodanīyaṃ   kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ  nisīdiṃ  ekamantaṃ
nisinno  kho  ahaṃ  bhante  sañjayaṃ  velaṭṭhaputtaṃ  etadavocaṃ  yathā  nu kho
imāni  bho  sañjaya  puthusippāyatanāni  .pe.  sakkā  nu  kho  bho sañjaya
evameva diṭṭhe va dhamme sandiṭṭhikaṃ sāmaññaphalaṃ paññapetunti
     {99.1}  evaṃ  vutte  bhante  sañjayo velaṭṭhaputto maṃ etadavoca
atthi  paro  lokoti  iti  ce  maṃ  pucchasi atthi paro lokoti iti ce me
assa  atthi  paro  lokoti  iti  tena  2- byākareyyaṃ evantipi me no
tathātipi  me  no  aññathātipi  me  no notipi me no no notipi me no
natthi  paro  loko  atthi  ca  natthi  ca  paro  loko neva atthi na natthi
paro   loko   atthi   sattā   opapātikā  natthi  sattā  opapātikā
atthi   ca  natthi  ca  sattā  opapātikā  neva  atthi  na  natthi  sattā
opapātikā   atthi   sukaṭadukkaṭānaṃ   kammānaṃ   phalaṃ   vipāko  iti  ce
maṃ   pucchasi   atthi   sukaṭadukkaṭānaṃ   kammānaṃ   phalaṃ   vipāko  iti  ce
@Footnote: 1 Sī. velaṭṭhiputto. 2 te naṃ.
Me   assa   atthi   sukaṭadukkaṭānaṃ   kammānaṃ   phalaṃ  vipāko  iti  tena
byākareyyaṃ   natthi   sukaṭadukkaṭānaṃ   kammānaṃ   phalaṃ   vipāko  atthi  ca
natthi   ca   sukaṭadukkaṭānaṃ  kammānaṃ  phalaṃ  vipāko  neva  atthi  na  natthi
sukaṭadukkaṭānaṃ   kammānaṃ   phalaṃ   vipāko   hoti   tathāgato   parammaraṇā
na   hoti   tathāgato   parammaraṇā   hoti   ca  na  ca  hoti  tathāgato
parammaraṇā   neva  hoti  na  na  hoti  tathāgato  parammaraṇāti  iti  ce
maṃ  pucchasi  neva  hoti  na  na  hoti  tathāgato  parammaraṇāti iti ce me
assa  neva  hoti  na  na hoti tathāgato parammaraṇāti iti tena byākareyyaṃ
evantipi   me   no   tathātipi  me  no  aññathātipi  me  no  notipi
me no no notipi me noti
     {99.2}  itthaṃ  kho  me  bhante  sañjayo  velaṭṭhaputto sandiṭṭhikaṃ
sāmaññaphalaṃ   puṭṭho   samāno   vikkhepaṃ   byākāsi   seyyathāpi  bhante
ambaṃ  vā  puṭṭho  labujaṃ  byākareyya  labujaṃ  vā puṭṭho ambaṃ byākareyya
evameva   kho   bhante   sañjayo   velaṭṭhaputto  sandiṭṭhikaṃ  sāmaññaphalaṃ
puṭṭho   samāno   vikkhepaṃ   byākāsi   tassa  mayhaṃ  bhante  etadahosi
ayañca    imesaṃ   samaṇabrāhmaṇānaṃ   sabbabālo   sabbamūḷho   kathaṃ   hi
nāma   sandiṭṭhikaṃ   sāmaññaphalaṃ   puṭṭho   samāno  vikkhepaṃ  byākarissatīti
tassa   mayhaṃ   bhante   etadahosi   kathañhi   nāma  mādiso  samaṇaṃ  vā
brāhmaṇaṃ   vā   vijite   vasantaṃ   apasādetabbaṃ  maññeyyāti  so  kho
ahaṃ  bhante  sañjayassa  velaṭṭhaputtassa  bhāsitaṃ  neva  abhinandiṃ nappaṭikkosiṃ
anabhinanditvā       appaṭikkositvā      anattamano      anattamanavācaṃ
Anicchāretvā  tameva  vācaṃ  anuggaṇhanto  anikkujjento  uṭṭhāyāsanā
pakkāmiṃ.



             The Pali Tipitaka in Roman Character Volume 9 page 76-78. https://84000.org/tipitaka/read/roman_item.php?book=9&item=99&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=9&item=99&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=9&item=99&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=9&item=99&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=9&i=99              Contents of The Tipitaka Volume 9 https://84000.org/tipitaka/read/?index_9 https://84000.org/tipitaka/english/?index_9

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]