ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [409]  Lohitaṃ kakkasākiṇṇaṃ        kharaṃ dīghañca vāpitaṃ
                  kacci saṃsarati 1- maggo      saddhā dānena kammunāti.
     [410]  Tena  kho  pana  samayena  aññatarā  itthī  navarattaṃ kambalaṃ
pārutā   hoti   .   aññataro   bhikkhu  sāratto  taṃ  itthiṃ  etadavoca
lohitaṃ  kho  te  bhaginīti  .  sā  na  paṭivijānāti  āma  ayya navaratto
kambaloti   .   tassa  kukkuccaṃ  ahosi  kacci  nu  kho  ahaṃ  saṅghādisesaṃ
āpattiṃ   āpannoti   .   bhagavato  etamatthaṃ  ārocesi  .  anāpatti
bhikkhu saṅghādisesassa āpatti dukkaṭassāti.
     {410.1}  Tena  kho  pana  samayena  aññatarā  itthī  kakkasakambalaṃ
pārutā  hoti  .  aññataro  bhikkhu sāratto taṃ itthiṃ etadavoca kakkasalomaṃ
kho  te  bhaginīti  .  sā  na  paṭivijānāti  āma  ayya kakkasakambaloti.
Tassa   kukkuccaṃ  ahosi  .pe.  anāpatti  bhikkhu  saṅghādisesassa  āpatti
dukkaṭassāti.
     {410.2}  Tena  kho  pana  samayena  aññatarā itthī navadhotaṃ kambalaṃ
pārutā  hoti  .  aññataro bhikkhu sāratto taṃ itthiṃ etadavoca ākiṇṇalomaṃ
kho  te bhaginīti. Sā na paṭivijānāti āma ayya navadhoto kambaloti. Tassa
@Footnote: 1 Yu. Ma. saṃsīdati.
Kukkuccaṃ   ahosi   .pe.   anāpatti   bhikkhu   saṅghādisesassa   āpatti
dukkaṭassāti.
     {410.3}   Tena   kho  pana  samayena  aññatarā  itthī  kharakambalaṃ
pārutā   hoti   .   aññataro   bhikkhu  sāratto  taṃ  itthiṃ  etadavoca
kharalomaṃ   kho   te   bhaginīti   .   sā   na  paṭivijānāti  āma  ayya
kharakambaloti   .   tassa   kukkuccaṃ   ahosi   .pe.   anāpatti   bhikkhu
saṅghādisesassa āpatti dukkaṭassāti.
     [411]   Tena   kho   pana  samayena  aññatarā  itthī  dīghapāvāraṃ
pārutā   hoti   .   aññataro   bhikkhu  sāratto  taṃ  itthiṃ  etadavoca
dīghalomaṃ   kho   te   bhaginīti   .   sā   na  paṭivijānāti  āma  ayya
dīghapāvāroti   .   tassa   kukkuccaṃ   ahosi   .pe.   anāpatti  bhikkhu
saṅghādisesassa āpatti dukkaṭassāti.
     [412]   Tena   kho   pana   samayena   aññatarā   itthī  khettaṃ
vapāpetvā   āgacchati   .   aññataro   bhikkhu   sāratto   taṃ   itthiṃ
etadavoca   vāpitaṃ   kho   te  bhaginīti  .  sā  na  paṭivijānāti  āma
ayya   no   ca   kho   paṭivuttanti   .  tassa  kukkuccaṃ  ahosi  .pe.
Anāpatti bhikkhu saṅghādisesassa āpatti dukkaṭassāti.
     [413]   Tena   kho   pana  samayena  aññataro  bhikkhu  paribbājikaṃ
paṭipathe    passitvā    sāratto   taṃ   paribbājikaṃ   etadavoca   kacci
bhagini   te  maggo  saṃsaratīti  1-  .  sā  na  paṭivijānāti  āma  bhikkhu
@Footnote: 1 Yu. Ma. saṃsīdatīti.
Paṭipajjissasīti   .   tassa   kukkuccaṃ   ahosi   .pe.   anāpatti  bhikkhu
saṅghādisesassa āpatti thullaccayassāti.
     [414]   Tena   kho   pana   samayena  aññataro  bhikkhu  sāratto
aññataraṃ   itthiṃ   etadavoca   saddhāsi   tvaṃ  bhagini  apica  yaṃ  sāmikassa
desi   taṃ   namhākaṃ   desīti   .   kiṃ   bhanteti  .  methunadhammanti .
Tassa    kukkuccaṃ    ahosi   .pe.   āpattiṃ   tvaṃ   bhikkhu   āpanno
saṅghādisesanti.
     {414.1}   Tena   kho  pana  samayena  aññataro  bhikkhu  sāratto
aññataraṃ   itthiṃ   etadavoca   saddhāsi   tvaṃ  bhagini  apica  yaṃ  aggadānaṃ
taṃ   namhākaṃ   desīti  .  kiṃ  bhante  aggadānanti  .  methunadhammanti .
Tassa    kukkuccaṃ    ahosi   .pe.   āpattiṃ   tvaṃ   bhikkhu   āpanno
saṅghādisesanti.
     [415]  Tena  kho  pana  samayena  aññatarā  itthī  kammaṃ karoti.
Aññataro   bhikkhu   sāratto   taṃ   itthiṃ   etadavoca  tiṭṭha  bhagini  ahaṃ
karissāmīti   .  sā  na  paṭivijānāti  .  tassa  kukkuccaṃ  ahosi  .pe.
Anāpatti bhikkhu saṅghādisesassa āpatti dukkaṭassāti.
     {415.1}  Tena  kho  pana  samayena  aññatarā itthī kammaṃ karoti.
Aññataro  bhikkhu  sāratto  taṃ itthiṃ etadavoca nisīda bhagini ahaṃ karissāmīti.
Sā  na  paṭivijānāti  .  tassa  kukkuccaṃ  ahosi  .pe.  anāpatti  bhikkhu
saṅghādisesassa āpatti dukkaṭassāti.
     {415.2} Tena kho pana samayena aññatarā itthī kammaṃ karoti. Aññataro bhikkhu
Sāratto  taṃ  itthiṃ  etadavoca  nipajja  bhagini  ahaṃ  karissāmīti . Sā na
paṭivijānāti   .   tassa   kukkuccaṃ   ahosi   .pe.   anāpatti   bhikkhu
saṅghādisesassa āpatti dukkaṭassāti.
                            Tatiyasaṅghādisesaṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 1 page 282-285. http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=409&items=7              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=409&items=7&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=407&items=7              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=407&items=7              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=407              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=807              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=807              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :