ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [547]  Athakho  bhagavā  etasmiṃ  nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ
sannipātāpetvā   āyasmantaṃ   dabbaṃ   mallaputtaṃ   paṭipucchi   sarasi  tvaṃ
dabba   evarūpaṃ   kattā   yathāyaṃ  bhikkhunī  āhāti  .  yathā  maṃ  bhante
bhagavā   jānātīti   .   dutiyampi   kho   bhagavā   .pe.  tatiyampi  kho
bhagavā   āyasmantaṃ   dabbaṃ   mallaputtaṃ   etadavoca   sarasi   tvaṃ  dabba
evarūpaṃ   kattā   yathāyaṃ  bhikkhunī  āhāti  .  yathā  maṃ  bhante  bhagavā
jānātīti  .  na  kho  dabba  dabbā  evaṃ  nibbeṭhenti  sace  tayā kataṃ
katanti   vadehi  sace  tayā  akataṃ  akatanti  vadehīti  .  yatohaṃ  bhante
jāto   nābhijānāmi   supinantenapi   methunaṃ   dhammaṃ   paṭisevitā  pageva
jāgaroti  .  athakho  bhagavā  bhikkhū  āmantesi  tenahi  bhikkhave  mettiyaṃ
bhikkhuniṃ   nāsetha   ime  ca  bhikkhū  anuyuñjathāti  .  idaṃ  vatvā  bhagavā
uṭṭhāyāsanā vihāraṃ pāvisi.
     {547.1} Athakho te bhikkhū mettiyaṃ bhikkhuniṃ nāsesuṃ. Athakho mettiyabhummajakā
bhikkhū  te  bhikkhū etadavocuṃ mā āvuso mettiyaṃ bhikkhuniṃ nāsetha na sā kiñci
aparajjhati  amhehi sā ussāhitā kupitehi anattamanehi cāvanādhippāyehīti.
Kiṃ   pana   tumhe   āvuso   āyasmantaṃ   dabbaṃ   mallaputtaṃ   amūlakena
pārājikena  dhammena  anuddhaṃsethāti  .  evamāvusoti  .  ye  te bhikkhū
appicchā   .pe.   te   ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma
mettiyabhummajakā    bhikkhū    āyasmantaṃ    dabbaṃ    mallaputtaṃ   amūlakena
pārājikena   dhammena   anuddhaṃsessantīti  .  athakho  te  bhikkhū  bhagavato
etamatthaṃ   ārocesuṃ   .   athakho   bhagavā  etasmiṃ  nidāne  etasmiṃ
pakaraṇe   bhikkhusaṅghaṃ   sannipātāpetvā   mettiyabhummajake  bhikkhū  paṭipucchi
saccaṃ   kira   tumhe   bhikkhave   dabbaṃ  mallaputtaṃ  amūlakena  pārājikena
dhammena   anuddhaṃsethāti   .   saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā
kathaṃ    hi    nāma   tumhe   moghapurisā   dabbaṃ   mallaputtaṃ   amūlakena
pārājikena   dhammena   anuddhaṃsessatha   netaṃ   moghapurisā   appasannānaṃ
vā    pasādāya    .pe.   evañca   pana   bhikkhave   imaṃ   sikkhāpadaṃ
uddiseyyātha
     {547.2}  yo  pana  bhikkhu  bhikkhuṃ  duṭṭho doso appatīto amūlakena
pārājikena    dhammena    anuddhaṃseyya    appevanāma    naṃ    imamhā
brahmacariyā   cāveyyanti   tato   aparena   samayena  samanuggāhiyamāno
vā   asamanuggāhiyamāno   vā   amūlakañceva   taṃ  adhikaraṇaṃ  hoti  bhikkhu
ca dosaṃ patiṭṭhāti saṅghādisesoti.



             The Pali Tipitaka in Roman Character Volume 1 page 375-376. http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=547&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=547&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=545&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=545&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=545              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=1609              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=1609              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :