ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [552]   Adiṭṭhassa  hoti  pārājikaṃ  dhammaṃ  ajjhāpajjanto  tañce
codeti   diṭṭho   mayā   pārājikaṃ   dhammaṃ   ajjhāpannosi   assamaṇosi
asakyaputtiyosi   natthi   tayā   saddhiṃ   uposatho   vā   pavāraṇā  vā
saṅghakammaṃ  vāti  āpatti  vācāya  vācāya  saṅghādisesassa  .  assutassa
hoti   pārājikaṃ   dhammaṃ   ajjhāpannoti   tañce   codeti  suto  mayā
Pārājikaṃ    dhammaṃ    ajjhāpannosi   assamaṇosi   asakyaputtiyosi   natthi
tayā   saddhiṃ   uposatho   vā  pavāraṇā  vā  saṅghakammaṃ  vāti  āpatti
vācāya   vācāya   saṅghādisesassa   .   aparisaṅkitassa  hoti  pārājikaṃ
dhammaṃ   ajjhāpannoti   tañce   codeti   parisaṅkito   mayā   pārājikaṃ
dhammaṃ    ajjhāpannosi    assamaṇosi    asakyaputtiyosi    natthi    tayā
saddhiṃ    uposatho   vā   pavāraṇā   vā   saṅghakammaṃ   vāti   āpatti
vācāya vācāya saṅghādisesassa.
     [553]   Adiṭṭhassa  hoti  pārājikaṃ  dhammaṃ  ajjhāpajjanto  tañce
codeti   diṭṭho   mayā   suto   ca   pārājikaṃ   dhammaṃ   ajjhāpannosi
.pe.    āpatti   vācāya   vācāya   saṅghādisesassa   .   adiṭṭhassa
hoti    pārājikaṃ    dhammaṃ   ajjhāpajjanto   tañce   codeti   diṭṭho
mayā    parisaṅkito   ca   pārājikaṃ   dhammaṃ   ajjhāpannosi   assamaṇosi
.pe.    āpatti   vācāya   vācāya   saṅghādisesassa   .   adiṭṭhassa
hoti    pārājikaṃ    dhammaṃ   ajjhāpajjanto   tañce   codeti   diṭṭho
mayā    suto   ca   parisaṅkito   ca   pārājikaṃ   dhammaṃ   ajjhāpannosi
.pe.    āpatti   vācāya   vācāya   saṅghādisesassa   .   assutassa
hoti   pārājikaṃ   dhammaṃ   ajjhāpannoti   tañce   codeti  suto  mayā
parisaṅkito    ca    pārājikaṃ   dhammaṃ   ajjhāpannosi   .pe.   āpatti
vācāya   vācāya   saṅghādisesassa  .  assutassa  hoti  pārājikaṃ  dhammaṃ
ajjhāpannoti   tañce   codeti   suto   mayā   diṭṭho   ca  pārājikaṃ
Dhammaṃ ajjhāpannosi .pe. Āpatti vācāya vācāya saṅghādisesassa.
     {553.1}  Assutassa  hoti  pārājikaṃ  dhammaṃ  ajjhāpannoti  tañce
codeti  suto  mayā  parisaṅkito  ca diṭṭho ca pārājikaṃ dhammaṃ ajjhāpannosi
.pe.   āpatti   vācāya   vācāya   saṅghādisesassa  .  aparisaṅkitassa
hoti   pārājikaṃ   dhammaṃ   ajjhāpannoti   tañce   codeti   parisaṅkito
mayā   diṭṭho   ca   pārājikaṃ   dhammaṃ   ajjhāpannosi   .pe.  āpatti
vācāya   vācāya   saṅghādisesassa   .   aparisaṅkitassa  hoti  pārājikaṃ
dhammaṃ  ajjhāpannoti  tañce  codeti  parisaṅkito  mayā  suto ca pārājikaṃ
pārājikaṃ   dhammaṃ   ajjhāpannosi   .pe.   āpatti   vācāya   vācāya
saṅghādisesassa   .   aparisaṅkitassa  hoti  pārājikaṃ  dhammaṃ  ajjhāpannoti
tañce  codeti  parisaṅkito  mayā  diṭṭho  ca  suto  ca  pārājikaṃ  dhammaṃ
ajjhāpannosi .pe. Āpatti vācāya vācāya saṅghādisesassa.
     [554]   Diṭṭhassa   hoti  pārājikaṃ  dhammaṃ  ajjhāpajjanto  tañce
codeti   suto   mayā   pārājikaṃ  dhammaṃ  ajjhāpannosi  .pe.  āpatti
vācāya   vācāya   saṅghādisesassa   .  diṭṭhassa  hoti  pārājikaṃ  dhammaṃ
ajjhāpajjanto   tañce   codeti   parisaṅkito   mayā   pārājikaṃ  dhammaṃ
ajjhāpannosi   .pe.   tañce   codeti   suto   mayā  parisaṅkito  ca
pārājikaṃ   dhammaṃ   ajjhāpannosi   .pe.   āpatti   vācāya   vācāya
saṅghādisesassa    .   sutassa   hoti   pārājikaṃ   dhammaṃ   ajjhāpannoti
tañce   codeti   parisaṅkito   mayā   pārājikaṃ   dhammaṃ   ajjhāpannosi
.pe.   Tañce   codeti   diṭṭho  mayā  pārājikaṃ  dhammaṃ  ajjhāpannosi
.pe.   tañce   codeti  parisaṅkito  mayā  diṭṭho  ca  pārājikaṃ  dhammaṃ
ajjhāpannosi .pe. Āpatti vācāya vācāya saṅghādisesassa.
     {554.1} Parisaṅkitassa hoti pārājikaṃ dhammaṃ ajjhāpannoti tañce codeti
diṭṭho   mayā   pārājikaṃ   dhammaṃ  ajjhāpannosi  .pe.  tañce  codeti
suto   mayā   pārājikaṃ   dhammaṃ   ajjhāpannosi  .pe.  tañce  codeti
diṭṭho   mayā   suto   ca   pārājikaṃ   dhammaṃ  ajjhāpannosi  assamaṇosi
asakyaputtiyosi   natthi   tayā   saddhiṃ   uposatho   vā   pavāraṇā  vā
saṅghakammaṃ vāti āpatti vācāya vācāya saṅghādisesassa.
     [555]   Diṭṭhassa   hoti  pārājikaṃ  dhammaṃ  ajjhāpajjanto  diṭṭhe
vematiko   diṭṭhaṃ   nokappeti  diṭṭhaṃ  nassarati  diṭṭhaṃ  pamuṭṭho  1-  hoti
tañce   codeti   diṭṭho   mayā   suto   ca   .pe.   diṭṭho   mayā
parisaṅkito   ca   .pe.   diṭṭho   mayā   suto   ca   parisaṅkito   ca
pārājikaṃ    dhammaṃ    ajjhāpannosi   .pe.   sutassa   hoti   pārājikaṃ
dhammaṃ   ajjhāpannoti   sute   vematiko   sutaṃ  nokappeti  sutaṃ  nassarati
sutaṃ   pamuṭṭho   hoti   tañce   codeti   suto   mayā  parisaṅkito  ca
.pe.   suto   mayā   diṭṭho   ca  .pe.  suto  mayā  parisaṅkito  ca
diṭṭho   ca   pārājikaṃ   dhammaṃ  ajjhāpannosi  .pe.  parisaṅkitassa  hoti
pārājikaṃ    dhammaṃ    ajjhāpannoti    parisaṅkite   vematiko   parisaṅkitaṃ
@Footnote: 1 Yu. Ma. sammuṭṭho.
Nokappeti    parisaṅkitaṃ   nassarati   parisaṅkitaṃ   pamuṭṭho   hoti   tañce
codeti   parisaṅkito   mayā   diṭṭho   ca   .pe.   parisaṅkito   mayā
suto   ca   .pe.   parisaṅkito   mayā  diṭṭho  ca  suto  ca  pārājikaṃ
dhammaṃ    ajjhāpannosi    assamaṇosi    asakyaputtiyosi    natthi    tayā
saddhiṃ    uposatho   vā   pavāraṇā   vā   saṅghakammaṃ   vāti   āpatti
vācāya vācāya saṅghādisesassa.
     [556]   Adiṭṭhassa  hoti  pārājikaṃ  dhammaṃ  ajjhāpajjanto  tañce
codāpeti    diṭṭhosi    pārājikaṃ    dhammaṃ   ajjhāpannosi   assamaṇosi
asakyaputtiyosi   natthi   tayā   saddhiṃ   uposatho   vā   pavāraṇā  vā
saṅghakammaṃ  vāti  āpatti  vācāya  vācāya  saṅghādisesassa  .  assutassa
hoti    pārājikaṃ   dhammaṃ   ajjhāpannoti   tañce   codāpeti   sutosi
pārājikaṃ   dhammaṃ   ajjhāpannosi   .pe.   āpatti   vācāya   vācāya
saṅghādisesassa   .   aparisaṅkitassa  hoti  pārājikaṃ  dhammaṃ  ajjhāpannoti
tañce    codāpeti    parisaṅkitosi    pārājikaṃ   dhammaṃ   ajjhāpannosi
.pe. Āpatti vācāya vācāya saṅghādisesassa.
     [557]   Adiṭṭhassa  hoti  pārājikaṃ  dhammaṃ  ajjhāpajjanto  tañce
codāpeti   diṭṭhosi   sutosi   .pe.   diṭṭhosi   parisaṅkitosi   .pe.
Diṭṭhosi   sutosi   parisaṅkitosi   pārājakaṃ   dhammaṃ  ajjhāpannosi  .pe.
Āpatti  vācāya  vācāya  saṅghādisesassa  .  assutassa  hoti  pārājikaṃ
dhammaṃ   ajjhāpannoti   tañce   codāpeti   sutosi  parisaṅkitosi  .pe.
Sutosi   diṭṭhosi   .pe.  sutosi  parisaṅkitosi  diṭṭhosi  pārājikaṃ  dhammaṃ
ajjhāpannosi .pe. Āpatti vācāya vācāya saṅghādisesassa.
     {557.1}  Aparisaṅkitassa  hoti  pārājikaṃ dhammaṃ ajjhāpannoti tañce
codāpeti   parisaṅkitosi   diṭṭhosi   .pe.  parisaṅkitosi  sutosi  .pe.
Parisaṅkitosi   diṭṭhosi   sutosi   pārājikaṃ   dhammaṃ  ajjhāpannosi  .pe.
Āpatti vācāya vācāya saṅghādisesassa.
     [558]   Diṭṭhassa   hoti  pārājikaṃ  dhammaṃ  ajjhāpajjanto  tañce
codāpeti   sutosi   pārājikaṃ  dhammaṃ  ajjhāpannosi  .pe.  parisaṅkitosi
pārājikaṃ   dhammaṃ   ajjhāpannosi   .pe.  sutosi  parisaṅkitosi  pārājikaṃ
dhammaṃ ajjhāpannosi .pe. Āpatti vācāya vācāya saṅghādisesassa.
     {558.1}   Sutassa   hoti  pārājikaṃ  dhammaṃ  ajjhāpannoti  tañce
codāpeti  parisaṅkitosi  .pe.  tañce  codāpeti  diṭṭhosi .pe. Tañce
codāpeti    parisaṅkitosi    diṭṭhosi   pārājikaṃ   dhammaṃ   ajjhāpannosi
.pe.   āpatti   vācāya   vācāya   saṅghādisesassa   .  parisaṅkitassa
hoti   pārājikaṃ   dhammaṃ   ajjhāpannoti   tañce   codāpeti   diṭṭhosi
pārājikaṃ   dhammaṃ   ajjhāpannosi   .pe.   tañce   codāpeti  diṭṭhosi
sutosi   .pe.   tañce   codāpeti   diṭṭhosi  sutosi  pārājikaṃ  dhammaṃ
ajjhāpannosi .pe. Āpatti vācāya vācāya saṅghādisesassa.
     [559]   Diṭṭhassa   hoti  pārājikaṃ  dhammaṃ  ajjhāpajjanto  diṭṭhe
vematiko   diṭṭhaṃ   nokappeti   diṭṭhaṃ   nassarati   diṭṭhaṃ   pamuṭṭho  hoti
.pe.   Sute   vematiko   sutaṃ  nokappeti  sutaṃ  nassarati  sutaṃ  pamuṭṭho
hoti   .pe.   parisaṅkite   vematiko   parisaṅkitaṃ  nokappeti  parisaṅkitaṃ
nassarati   parisaṅkitaṃ   pamuṭṭho   hoti   tañce   codāpeti  parisaṅkitosi
diṭṭhosi   .pe.   parisaṅkitosi   sutosi   .pe.   parisaṅkitosi  diṭṭhosi
sutosi    pārājikaṃ   dhammaṃ   ajjhāpannosi   assamaṇosi   asakyaputtiyosi
natthi    tayā    saddhiṃ    uposatho   vā   pavāraṇā   vā   saṅghakammaṃ
vāti āpatti vācāya vācāya saṅghādisesassa.



             The Pali Tipitaka in Roman Character Volume 1 page 377-383. http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=552&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=552&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=550&items=8              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=550&items=8              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=550              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=1609              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=1609              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :