ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [560]    Asuddhe    suddhadiṭṭhi    suddhe   asuddhadiṭṭhi   asuddhe
asuddhadiṭṭhi suddhe suddhadiṭṭhi.
     [561]   Asuddho   hoti   puggalo   aññataraṃ   pārājikaṃ   dhammaṃ
ajjhāpanno    tañce    suddhadiṭṭhi   samāno   anokāsaṃ   kārāpetvā
cāvanādhippāyo   vadeti  āpatti  saṅghādisesena  dukkaṭassa  .  asuddho
hoti    puggalo    aññataraṃ    pārājikaṃ   dhammaṃ   ajjhāpanno   tañce
suddhadiṭṭhi   samāno   okāsaṃ   kārāpetvā   cāvanādhippāyo   vadeti
āpatti    saṅghādisesassa    .    asuddho   hoti   puggalo   aññataraṃ
pārājikaṃ   dhammaṃ   ajjhāpanno   tañce   suddhadiṭṭhi   samāno  anokāsaṃ
kārāpetvā    akkosādhippāyo    vadeti    āpatti    omasavādena
dukkaṭassa   .   asuddho   hoti   puggalo   aññataraṃ   pārājikaṃ   dhammaṃ
ajjhāpanno    tañce    suddhadiṭṭhi    samāno   okāsaṃ   kārāpetvā
akkosādhippāyo vadeti āpatti omasavādassa.
     [562]    Suddho   hoti   puggalo   aññataraṃ   pārājikaṃ   dhammaṃ
anajjhāpanno   tañce   asuddhadiṭṭhi   samāno   anokāsaṃ   kārāpetvā
cāvanādhippāyo   vadeti   āpatti  dukkaṭassa  .  suddho  hoti  puggalo
aññataraṃ   pārājikaṃ   dhammaṃ   anajjhāpanno   tañce  asuddhadiṭṭhi  samāno
okāsaṃ   kārāpetvā   cāvanādhippāyo   vadeti  anāpatti  .  suddho
hoti    puggalo    aññataraṃ   pārājikaṃ   dhammaṃ   anajjhāpanno   tañce
asuddhadiṭṭhi    samāno    anokāsaṃ    kārāpetvā    akkosādhippāyo
vadeti   āpatti   omasavādena   dukkaṭassa   .  suddho  hoti  puggalo
aññataraṃ     pārājikaṃ    dhammaṃ    anajjhāpanno    tañce    asuddhadiṭṭhi
samāno   okāsaṃ   kārāpetvā   akkosādhippāyo   vadeti   āpatti
omasavādassa.
     [563]   Asuddho   hoti   puggalo   aññataraṃ   pārājikaṃ   dhammaṃ
ajjhāpanno    tañce   asuddhadiṭṭhi   samāno   anokāsaṃ   kārāpetvā
cāvanādhippāyo    vadeti    āpatti   dukkaṭassa   .   asuddho   hoti
puggalo   aññataraṃ   pārājikaṃ   dhammaṃ   ajjhāpanno   tañce  asuddhadiṭṭhi
samāno   okāsaṃ   kārāpetvā  cāvanādhippāyo  vadeti  anāpatti .
Asuddho   hoti   puggalo  aññataraṃ  pārājikaṃ  dhammaṃ  ajjhāpanno  tañce
asuddhadiṭṭhi   samāno   anokāsaṃ  kārāpetvā  akkosādhippāyo  vadeti
āpatti   omasavādena   dukkaṭassa  .  asuddho  hoti  puggalo  aññataraṃ
pārājikaṃ   dhammaṃ   ajjhāpanno   tañce   asuddhadiṭṭhi   samāno  okāsaṃ
Kārāpetvā akkosādhippāyo vadeti āpatti omasavādassa.
     [564]    Suddho   hoti   puggalo   aññataraṃ   pārājikaṃ   dhammaṃ
anajjhāpanno    tañce   suddhadiṭṭhi   samāno   anokāsaṃ   kārāpetvā
cāvanādhippāyo   vadeti   āpatti  saṅghādisesena  dukkaṭassa  .  suddho
hoti    puggalo    aññataraṃ   pārājikaṃ   dhammaṃ   anajjhāpanno   tañce
suddhadiṭṭhi   samāno   okāsaṃ   kārāpetvā   cāvanādhippāyo   vadeti
āpatti   saṅghādisesassa   .  suddho  hoti  puggalo  aññataraṃ  pārājikaṃ
dhammaṃ   anajjhāpanno  tañce  suddhadiṭṭhi  samāno  anokāsaṃ  kārāpetvā
akkosādhippāyo   vadeti   āpatti  omasavādena  dukkaṭassa  .  suddho
hoti    puggalo    aññataraṃ   pārājikaṃ   dhammaṃ   anajjhāpanno   tañce
suddhadiṭṭhi   samāno   okāsaṃ   kārāpetvā   akkosādhippāyo  vadeti
āpatti omasavādassa.



             The Pali Tipitaka in Roman Character Volume 1 page 383-385. http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=560&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=560&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=558&items=5              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=558&items=5              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=558              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=1609              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=1609              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :