ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [567]   Yo   panāti  yo  yādiso  .pe.  bhikkhūti  .pe.  ayaṃ
imasmiṃ   atthe  adhippeto  bhikkhūti  .  bhikkhunti  aññaṃ  bhikkhuṃ  .  duṭṭho
dosoti   kupito   anattamano   anabhiraddho   āhatacitto   khilajāto .
Appatītoti  tena  ca  kopena  tena  ca  dosena  tāya  ca anattamanatāya
tāya ca anabhiraddhiyā appatīto hoti.
     [568]    Aññabhāgiyassa    adhikaraṇassāti   āpattaññabhāgiyaṃ   vā
hoti adhikaraṇaññabhāgiyaṃ vā.
     [569]   Kathaṃ   adhikaraṇaṃ  adhikaraṇassa  aññabhāgiyaṃ  .  vivādādhikaraṇaṃ
anuvādādhikaraṇassa     āpattādhikaraṇassa     kiccādhikaraṇassa    aññabhāgiyaṃ
anuvādādhikaraṇaṃ    āpattādhikaraṇassa    kiccādhikaraṇassa    vivādādhikaraṇassa
aññabhāgiyaṃ      āpattādhikaraṇaṃ      kiccādhikaraṇassa     vivādādhikaraṇassa
anuvādādhikaraṇassa      aññabhāgiyaṃ      kiccādhikaraṇaṃ     vivādādhikaraṇassa
Anuvādādhikaraṇassa   āpattādhikaraṇassa   aññabhāgiyaṃ   .   evaṃ   adhikaraṇaṃ
adhikaraṇassa aññabhāgiyaṃ.
     [570]   Kathaṃ   adhikaraṇaṃ   adhikaraṇassa  tabbhāgiyaṃ  .  vivādādhikaraṇaṃ
vivādādhikaraṇassa      tabbhāgiyaṃ     anuvādādhikaraṇaṃ     anuvādādhikaraṇassa
tabbhāgiyaṃ     āpattādhikaraṇaṃ     āpattādhikaraṇassa    siyā    tabbhāgiyaṃ
siyā aññabhāgiyaṃ.
     {570.1}   Kathaṃ  āpattādhikaraṇaṃ  āpattādhikaraṇassa  aññabhāgiyaṃ .
Methunadhammapārājikāpatti adinnādānapārājikāpattiyā
manussaviggahapārājikāpattiyā uttarimanussadhammapārājikāpattiyā
aññabhāgiyā     adinnādānapārājikāpatti    manussaviggahapārājikāpattiyā
uttarimanussadhammapārājikāpattiyā methunadhammapārājikāpattiyā
aññabhāgiyā         manussaviggahapārājikāpatti        uttarimanussadhamma-
pārājikāpattiyā       methunadhammapārājikāpattiyā       adinnādāna-
pārājikāpattiyā       aññabhāgiyā      uttarimanussadhammapārājikāpatti
methunadhammapārājikāpattiyā    adinnādānapārājikāpattiyā   manussaviggaha-
pārājikāpattiyā     aññabhāgiyā     .     evaṃ     āpattādhikaraṇaṃ
āpattādhikaraṇassa aññabhāgiyaṃ.
     {570.2}      Kathañca      āpattādhikaraṇaṃ     āpattādhikaraṇassa
tabbhāgiyaṃ    .    methunadhammapārājikāpatti    methunadhammapārājikāpattiyā
tabbhāgiyā     adinnādānapārājikāpatti     adinnādānapārājikāpattiyā
tabbhāgiyā           manussaviggahapārājikāpatti          manussaviggaha-
pārājikāpattiyā       tabbhāgiyā       uttarimanussadhammapārājikāpatti
Uttarimanussadhammapārājikāpattiyā   tabbhāgiyā   .   evaṃ  āpattādhikaraṇaṃ
āpattādhikaraṇassa     tabbhāgiyaṃ     .    kiccādhikaraṇaṃ    kiccādhikaraṇassa
tabbhāgiyaṃ. Evaṃ adhikaraṇaṃ adhikaraṇassa tabbhāgiyaṃ.



             The Pali Tipitaka in Roman Character Volume 1 page 388-390. http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=567&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=567&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=565&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=565&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=565              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=2248              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=2248              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :