ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [602]  Tena  samayena  buddho  bhagavā  rājagahe  viharati veḷuvane
kalandakanivāpe   .   tena   kho  pana  samayena  devadatto  saṅghabhedāya
parakkamati   cakkabhedāya   .   bhikkhū   evamāhaṃsu  adhammavādī  devadatto
avinayavādī  devadatto  kathaṃ  hi  nāma  devadatto saṅghabhedāya parakkamissati
cakkabhedāyāti  .  evaṃ  vutte  kokāliko  kaṭamorakatissako khaṇḍadeviyā
putto  samuddadatto  te  bhikkhū  etadavocuṃ  mā āyasmanto evaṃ avacuttha
dhammavādī   devadatto   vinayavādī   devadatto   amhākañca   devadatto
chandañca   ruciñca   ādāya  voharati  jānāti  no  bhāsati  amhākampetaṃ
khamatīti  .  ye  te bhikkhū appicchā .pe. Te ujjhāyanti khīyanti vipācenti
kathaṃ  hi  nāma  bhikkhū  devadattassa  saṅghabhedāya  parakkamantassa  anuvattakā
bhavissanti   vaggavādakāti   .   athakho   te   bhikkhū  bhagavato  etamatthaṃ
ārocesuṃ  .  athakho  bhagavā  etasmiṃ  nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ
sannipātāpetvā  bhikkhū  paṭipucchi  saccaṃ  kira  bhikkhave  bhikkhū  devadattassa
saṅghabhedāya    parakkamantassa    anuvattakā    vaggavādakāti   .   saccaṃ
bhagavāti    .   vigarahi   buddho   bhagavā   ananucchavikaṃ   bhikkhave   tesaṃ
moghapurisānaṃ   .pe.  kathaṃ  hi  nāma  te  bhikkhave moghapurisā devadattassa
saṅghabhedāya     parakkamantassa    anuvattakā    bhavissanti    vaggavādakā

--------------------------------------------------------------------------------------------- page406.

Netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {602.1} tasseva kho pana bhikkhussa bhikkhū honti anuvattakā vaggavādakā eko vā dve vā tayo vā te evaṃ vadeyyuṃ mā āyasmanto etaṃ bhikkhuṃ kiñci avacuttha dhammavādī ceso bhikkhu vinayavādī ceso bhikkhu amhākañceso bhikkhu chandañca ruciñca ādāya voharati jānāti no bhāsati amhākampetaṃ khamatīti . te bhikkhū bhikkhūhi evamassu vacanīyā mā āyasmanto evaṃ avacuttha na ceso bhikkhu dhammavādī na ceso bhikkhu vinayavādī mā āyasmantānampi saṅghabhedo ruccittha sametāyasmantānaṃ saṅghena samaggo hi saṅgho sammodamāno avivadamāno ekuddeso phāsu viharatīti . evañca te bhikkhū bhikkhūhi vuccamānā tatheva paggaṇheyyuṃ te bhikkhū bhikkhūhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya . yāvatatiyañce samanubhāsiyamānā taṃ paṭinissajjeyyuṃ iccetaṃ kusalaṃ no ce paṭinissajjeyyuṃ saṅghādisesoti. [603] Tasseva kho panāti tassa saṅghabhedakassa bhikkhuno . Bhikkhū hontīti aññe bhikkhū honti . anuvattakāti yaṃdiṭṭhiko hoti yaṃkhantiko yaṃruciko tepi taṃdiṭṭhikā honti taṃkhantikā taṃrucikā . Vaggavādakāti tassa vaṇṇāya pakkhāya ṭhitā honti . eko vā dve vā tayo vāti eko vā hoti dve vā tayo vā te evaṃ vadeyyuṃ mā āyasmanto etaṃ bhikkhuṃ kiñci avacuttha dhammavādī

--------------------------------------------------------------------------------------------- page407.

Ceso bhikkhu vinayavādī ceso bhikkhu amhākañceso bhikkhu chandañca ruciñca ādāya voharati jānāti no bhāsati amhākampetaṃ khamatīti. [604] Te bhikkhūti ye te anuvattakā bhikkhū. Bhikkhūhīti aññehi bhikkhūhi . ye passanti ye suṇanti tehi vattabbā mā āyasmanto evaṃ avacuttha na ceso bhikkhu dhammavādī na ceso bhikkhu vinayavādī mā āyasmantānampi saṅghabhedo ruccittha sametāyasmantānaṃ saṅghena samaggo hi saṅgho sammodamāno avivadamāno ekuddeso phāsu viharatīti . dutiyampi vattabbā tatiyampi vattabbā . sace paṭinissajjanti iccetaṃ kusalaṃ no ce paṭinissajjanti āpatti dukkaṭassa . sutvā na vadanti āpatti dukkaṭassa . te bhikkhū saṅghamajjhaṃpi ākaḍḍhitvā vattabbā mā āyasmanto evaṃ avacuttha na ceso bhikkhu dhammavādī na ceso bhikkhu vinayavādī mā āyasmantānampi saṅghabhedo ruccittha sametāyasmantānaṃ saṅghena samaggo hi saṅgho sammodamāno avivadamāno ekuddeso phāsu viharatīti . dutiyampi vattabbā tatiyampi vattabbā . Sace paṭinissajjanti iccetaṃ kusalaṃ no ce paṭinissajjanti āpatti dukkaṭassa. [605] Te bhikkhū bhikkhūhi samanubhāsitabbā . evañca pana bhikkhave samanubhāsitabbā . byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {605.1} suṇātu me bhante saṅgho itthannāmo ca itthannāmo ca bhikkhū itthannāmassa bhikkhuno saṅghabhedāya parakkamantassa anuvattakā

--------------------------------------------------------------------------------------------- page408.

Vaggavādakā . te taṃ vatthuṃ nappaṭinissajjanti . Yadi saṅghassa pattakallaṃ saṅgho itthannāmañca itthannāmañca bhikkhū samanubhāseyya tassa vatthussa paṭinissaggāya. Esā ñatti. {605.2} Suṇātu me bhante saṅgho itthannāmo ca itthannāmo ca bhikkhū itthannāmassa bhikkhuno saṅghabhedāya parakkamantassa anuvattakā vaggavādakā . te taṃ vatthuṃ nappaṭinissajjanti . saṅgho itthannāmañca itthannāmañca bhikkhū samanubhāsati tassa vatthussa paṭinissaggāya . Yassāyasmato khamati itthannāmassa ca itthannāmassa ca bhikkhūnaṃ samanubhāsanā tassa vatthussa paṭinissaggāya so tuṇhassa yassa nakkhamati so bhāseyya. {605.3} Dutiyampi etamatthaṃ vadāmi .pe. Tatiyampi etamatthaṃ vadāmi. Suṇātu me bhante saṅgho itthannāmo ca itthannāmo ca bhikkhū itthannāmassa bhikkhuno saṅghabhedāya parakkamantassa anuvattakā vagga vādakā . te taṃ vatthuṃ nappaṭinissajjanti . saṅgho itthannāmañca itthannāmañca bhikkhū samanubhāsati tassa vatthussa paṭinissaggāya . Yassāyasmato khamati itthannāmassa ca itthannāmassa ca bhikkhūnaṃ samanubhāsanā tassa vatthussa paṭinissaggāya so tuṇhassa yassa nakkhamati so bhāseyya. {605.4} Samanubhaṭṭhā saṅghena itthannāmo ca itthannāmo ca bhikkhū tassa vatthussa paṭinissaggāya . khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. [606] Ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā

--------------------------------------------------------------------------------------------- page409.

Kammavācāpariyosāne āpatti saṅghādisesassa . saṅghādisesaṃ ajjhāpajjantānaṃ ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā paṭippassambhanti . dve tayo ekato samanubhāsitabbā taduttari na samanubhāsitabbā. Saṅghādisesoti .pe. Tenapi vuccati saṅghādisesoti. [607] Dhammakamme dhammakammasaññī nappaṭinissajjanti āpatti saṅghādisesassa . dhammakamme vematikā nappaṭinissajjanti āpatti saṅghādisesassa . dhammakamme adhammakammasaññī nappaṭinissajjanti āpatti saṅghādisesassa . adhammakamme dhammakammasaññī āpatti dukkaṭassa . adhammakamme vematikā āpatti dukkaṭassa . adhammakamme adhammakammasaññī āpatti dukkaṭassa. [608] Anāpatti asamanubhāsantānaṃ paṭinissajjantānaṃ ummattakānaṃ khittacittānaṃ vedanaṭṭānaṃ ādikammikānanti. Ekādasamasaṅghādisesaṃ niṭṭhitaṃ. -------------

--------------------------------------------------------------------------------------------- page410.

Dvādasamasaṅghādisesaṃ


             The Pali Tipitaka in Roman Character Volume 1 page 405-410. http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=602&items=7&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=602&items=7&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=600&items=7&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=600&items=7&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=600              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=2616              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=2616              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :