ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [603]   Tasseva   kho  panāti  tassa  saṅghabhedakassa  bhikkhuno .
Bhikkhū   hontīti   aññe   bhikkhū   honti   .   anuvattakāti   yaṃdiṭṭhiko
hoti  yaṃkhantiko  yaṃruciko  tepi  taṃdiṭṭhikā  honti  taṃkhantikā  taṃrucikā .
Vaggavādakāti   tassa   vaṇṇāya   pakkhāya  ṭhitā  honti  .  eko  vā
dve   vā  tayo  vāti  eko  vā  hoti  dve  vā  tayo  vā  te
evaṃ   vadeyyuṃ  mā  āyasmanto  etaṃ  bhikkhuṃ  kiñci  avacuttha  dhammavādī
Ceso   bhikkhu   vinayavādī   ceso  bhikkhu  amhākañceso  bhikkhu  chandañca
ruciñca ādāya voharati jānāti no bhāsati amhākampetaṃ khamatīti.
     [604]  Te  bhikkhūti  ye  te  anuvattakā bhikkhū. Bhikkhūhīti aññehi
bhikkhūhi  .  ye  passanti  ye  suṇanti  tehi  vattabbā  mā  āyasmanto
evaṃ  avacuttha  na  ceso  bhikkhu  dhammavādī  na  ceso bhikkhu vinayavādī mā
āyasmantānampi    saṅghabhedo    ruccittha    sametāyasmantānaṃ   saṅghena
samaggo   hi   saṅgho   sammodamāno   avivadamāno   ekuddeso  phāsu
viharatīti    .    dutiyampi   vattabbā   tatiyampi   vattabbā   .   sace
paṭinissajjanti    iccetaṃ    kusalaṃ   no   ce   paṭinissajjanti   āpatti
dukkaṭassa   .   sutvā   na   vadanti  āpatti  dukkaṭassa  .  te  bhikkhū
saṅghamajjhaṃpi     ākaḍḍhitvā    vattabbā    mā    āyasmanto    evaṃ
avacuttha   na   ceso  bhikkhu  dhammavādī  na  ceso  bhikkhu  vinayavādī  mā
āyasmantānampi    saṅghabhedo    ruccittha    sametāyasmantānaṃ   saṅghena
samaggo   hi   saṅgho   sammodamāno   avivadamāno   ekuddeso  phāsu
viharatīti  .  dutiyampi  vattabbā  tatiyampi  vattabbā . Sace paṭinissajjanti
iccetaṃ kusalaṃ no ce paṭinissajjanti āpatti dukkaṭassa.
     [605]   Te   bhikkhū   bhikkhūhi   samanubhāsitabbā  .  evañca  pana
bhikkhave   samanubhāsitabbā   .   byattena   bhikkhunā   paṭibalena   saṅgho
ñāpetabbo
     {605.1}  suṇātu  me  bhante  saṅgho  itthannāmo ca itthannāmo
ca   bhikkhū  itthannāmassa  bhikkhuno  saṅghabhedāya  parakkamantassa  anuvattakā
Vaggavādakā  .  te  taṃ  vatthuṃ  nappaṭinissajjanti . Yadi saṅghassa pattakallaṃ
saṅgho    itthannāmañca    itthannāmañca    bhikkhū   samanubhāseyya   tassa
vatthussa paṭinissaggāya. Esā ñatti.
     {605.2}  Suṇātu  me  bhante saṅgho itthannāmo ca itthannāmo ca
bhikkhū   itthannāmassa   bhikkhuno   saṅghabhedāya   parakkamantassa  anuvattakā
vaggavādakā  .  te  taṃ  vatthuṃ  nappaṭinissajjanti  .  saṅgho itthannāmañca
itthannāmañca   bhikkhū   samanubhāsati   tassa   vatthussa   paṭinissaggāya  .
Yassāyasmato    khamati   itthannāmassa   ca   itthannāmassa   ca   bhikkhūnaṃ
samanubhāsanā    tassa    vatthussa   paṭinissaggāya   so   tuṇhassa   yassa
nakkhamati so bhāseyya.
     {605.3} Dutiyampi etamatthaṃ vadāmi .pe. Tatiyampi etamatthaṃ vadāmi.
Suṇātu   me   bhante   saṅgho   itthannāmo  ca  itthannāmo  ca  bhikkhū
itthannāmassa   bhikkhuno   saṅghabhedāya   parakkamantassa   anuvattakā  vagga
vādakā   .   te  taṃ  vatthuṃ  nappaṭinissajjanti  .  saṅgho  itthannāmañca
itthannāmañca   bhikkhū   samanubhāsati   tassa   vatthussa   paṭinissaggāya  .
Yassāyasmato    khamati   itthannāmassa   ca   itthannāmassa   ca   bhikkhūnaṃ
samanubhāsanā    tassa    vatthussa   paṭinissaggāya   so   tuṇhassa   yassa
nakkhamati so bhāseyya.
     {605.4}  Samanubhaṭṭhā  saṅghena  itthannāmo ca itthannāmo ca bhikkhū
tassa  vatthussa  paṭinissaggāya  .  khamati  saṅghassa  tasmā tuṇhī. Evametaṃ
dhārayāmīti.
     [606]    Ñattiyā    dukkaṭaṃ    dvīhi   kammavācāhi   thullaccayā
Kammavācāpariyosāne    āpatti    saṅghādisesassa    .    saṅghādisesaṃ
ajjhāpajjantānaṃ    ñattiyā    dukkaṭaṃ   dvīhi   kammavācāhi   thullaccayā
paṭippassambhanti   .   dve   tayo   ekato   samanubhāsitabbā   taduttari
na samanubhāsitabbā. Saṅghādisesoti .pe. Tenapi vuccati saṅghādisesoti.



             The Pali Tipitaka in Roman Character Volume 1 page 406-409. http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=603&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=603&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=601&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=601&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=601              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=2616              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=2616              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :