Aniyatakaṇḍaṃ
ime kho panāyasmanto dve aniyatā dhammā uddesaṃ āgacchanti.
Paṭhamāniyato
[633] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmā udāyi
sāvatthiyaṃ kulupako hoti bahukāni kulāni upasaṅkamati . tena kho
pana samayena āyasmato udāyissa upaṭṭhākakulassa kumārikā
aññatarassa kulassa kumārakassa dinnā hoti . athakho āyasmā
udāyi pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena taṃ kulaṃ
tenupasaṅkami upasaṅkamitvā manusse pucchi kahaṃ itthannāmāti . te
evamāhaṃsu dinnā bhante amukassa kulassa kumārakassāti . tampi kho
kulaṃ āyasmato udāyissa upaṭṭhākaṃ hoti . athakho āyasmā udāyi
yena taṃ kulaṃ tenupasaṅkami upasaṅkamitvā manusse pucchi kahaṃ
itthannāmāti . esayya ovarake nisinnāti . athakho āyasmā
udāyi yena sā kumārikā tenupasaṅkami upasaṅkamitvā tassā
kumārikāya saddhiṃ eko ekāya raho paṭicchanne āsane alaṅkammaniye
nisajjaṃ kappesi kālayuttaṃ samullapanto kālayuttaṃ dhammaṃ bhaṇanto.
[634] Tena kho pana samayena visākhā migāramātā bahuputtā
hoti bahunattā arogaputtā aroganattā abhimaṅgalasammatā .
Manussā yaññesu chaṇesu ussavesu visākhaṃ migāramātaraṃ paṭhamaṃ
bhojenti . athakho visākhā migāramātā nimantitā taṃ kulaṃ agamāsi.
Addasā kho visākhā migāramātā āyasmantaṃ udāyiṃ tassā
kumārikāya saddhiṃ ekaṃ ekāya raho paṭicchanne āsane alaṅkammaniye
nisinnaṃ disvāna āyasmantaṃ udāyiṃ etadavoca idaṃ bhante nacchannaṃ
nappaṭirūpaṃ yaṃ ayyo mātugāmena saddhiṃ eko ekāya raho paṭicchanne
āsane alaṅkammaniye nisajjaṃ kappeti kiñcāpi bhante ayyo
anatthiko tena dhammena apica dussaddhāpayā appasannā manussāti .
Evaṃpi kho āyasmā udāyi visākhāya migāramātuyā vuccamāno
nādiyi . athakho visākhā migāramātā nikkhamitvā bhikkhūnaṃ etamatthaṃ
ārocesi . ye te bhikkhū appicchā santuṭṭhā .pe. Te ujjhāyanti
khīyanti vipācenti kathaṃ hi nāma āyasmā udāyi mātugāmena
saddhiṃ eko ekāya raho paṭicchanne āsane alaṅkammaniye
nisajjaṃ kappessatīti . athakho te bhikkhū bhagavato etamatthaṃ
ārocesuṃ .pe. saccaṃ kira tvaṃ udāyi mātugāmena saddhiṃ eko
ekāya raho paṭicchanne āsane alaṅkammaniye nisajjaṃ kappesīti .
Saccaṃ bhagavāti . vigarahi buddho bhagavā ananucchavikaṃ moghapurisa
ananulomikaṃ .pe. kathaṃ hi nāma tvaṃ moghapurisa mātugāmena saddhiṃ
eko ekāya raho paṭicchanne āsane alaṅkammaniye nisajjaṃ kappessasi
netaṃ moghapurisa appasannānaṃ vā pasādāya .pe. evañca pana
Bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
{634.1} yo pana bhikkhu mātugāmena saddhiṃ eko ekāya raho
paṭicchanne āsane alaṅkammaniye nisajjaṃ kappeyya tamenaṃ
saddheyyavacasā upāsikā disvā tiṇṇaṃ dhammānaṃ aññatarena
vadeyya pārājikena vā saṅghādisesena vā pācittiyena vā nisajjaṃ
bhikkhu paṭijānamāno tiṇṇaṃ dhammānaṃ aññatarena kāretabbo
pārājikena vā saṅghādisesena vā pācittiyena vā yena vā sā
saddheyyavacasā upāsikā vadeyya tena so bhikkhu kāretabbo . Ayaṃ
dhammo aniyatoti.
The Pali Tipitaka in Roman Character Volume 1 page 431-433.
http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=633&items=2
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=633&items=2&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=631&items=2
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=1&item=631&items=2
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=1&i=631
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=3136
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=3136
Contents of The Tipitaka Volume 1
http://84000.org/tipitaka/read/?index_1
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com