Sekhapaṭipadāsuttaṃ
[24] Evamme sutaṃ ekaṃ samayaṃ bhagavā sakkesu viharati
kapilavatthusmiṃ nigrodhārāme . tena kho pana samayena kāpilavatthavānaṃ
sakyānaṃ navaṃ santhāgāraṃ acirakāritaṃ hoti anajjhāvuṭṭhapubbaṃ 1-
samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena . atha kho
kāpilavatthavā 2- sakyā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho
kāpilavatthavā sakyā bhagavantaṃ etadavocuṃ idha bhante kāpilavatthavānaṃ
sakyānaṃ navaṃ santhāgāraṃ acirakāritaṃ hoti 3- anajjhāvuṭṭhapubbaṃ
samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena taṃ bhante
bhagavā paṭhamaṃ paribhuñjatu bhagavatā paṭhamaṃ paribhuttaṃ pacchā kāpilavatthavā
sakyā paribhuñjissanti tadassa kāpilavatthavānaṃ sakyānaṃ dīgharattaṃ
hitāya sukhāyāti. Adhivāsesi bhagavā tuṇhībhāvena.
{24.1} Atha kho kāpilavatthavā sakyā bhagavato adhivāsanaṃ viditvā
uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena navaṃ
santhāgāraṃ tenupasaṅkamiṃsu upasaṅkamitvā sabbasanthariṃ 4- santhāgāraṃ
santharāpetvā 5- āsanāni paññāpetvā udakamaṇikaṃ patiṭṭhāpetvā
telappadīpaṃ āropetvā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā
@Footnote: 1 Sī. Yu. anajjhāvuṭṭhaṃ . 2 Po. sabbattha " kāpilavatthukāti dissati.
@3 Yu. hotīti natthi . 4 Po. " sabbasantharisanthataṃ . 5 Yu. santharitvā.
Bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu . ekamantaṃ ṭhitā kho
kāpilavatthavā sakyā bhagavantaṃ etadavocuṃ sabbasanthariṃ santhataṃ
bhante santhāgāraṃ āsanāni paññattāni 1- udakamaṇiko patiṭṭhāpito
telappadīpo āropito yassadāni bhante bhagavā kālaṃ maññatīti.
[25] Atha kho bhagavā nivāsetvā pattacīvaramādāya saddhiṃ
bhikkhusaṅghena yena 2- santhāgāraṃ tenupasaṅkami upasaṅkamitvā pāde
pakkhāletvā santhāgāraṃ pavisitvā majjhimathambhaṃ nissāya puratthābhimukho
nisīdi . bhikkhusaṅghopi kho pāde pakkhāletvā santhāgāraṃ pavisitvā
pacchimaṃ bhittiṃ nissāya puratthābhimukho nisīdi bhagavantaṃyeva purakkhatvā 3-.
Kāpilavatthavāpi kho sakyā pāde pakkhāletvā santhāgāraṃ pavisitvā
puratthimaṃ bhittiṃ nissāya pacchimābhimukhā nisīdiṃsu bhagavantaṃyeva
purakkhatvā 3- . atha kho bhagavā kāpilavatthave sakye 4- bahudeva
rattiṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā
sampahaṃsetvā āyasmantaṃ ānandaṃ āmantesi paṭibhātu taṃ ānanda
kāpilavatthavānaṃ sakyānaṃ sekho paṭipado 5- piṭṭhi me agilāyati
tamahaṃ āyamissāmīti . evaṃ bhanteti kho āyasmā ānando bhagavato
paccassosi . atha kho bhagavā catuguṇaṃ saṅghāṭiṃ paññāpetvā
dakkhiṇena passena sīhaseyyaṃ kappesi pādena 6- pādaṃ
accādhāya sato sampajāno uṭṭhānasaññaṃ manasikaritvā.
[26] Atha kho āyasmā ānando mahānāmaṃ sakkaṃ 7- āmantesi
@Footnote: 1 paññāpitānīti yuttataraṃ . 2 Po. navaṃ . 3 Po. purakkhitvātipi dissati.
@4 yu sakke . 5 Yu. pāṭipado . 6 Ma. Yu. pāde . 7 Yu. sakyaṃ.
Idha mahānāma ariyasāvako sīlasampanno hoti indriyesu guttadvāro
hoti bhojane mattaññū hoti jāgariyamanuyutto hoti sattahi
saddhammehi samannāgato hoti catunnaṃ jhānānaṃ ābhicetasikānaṃ
diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī.
[27] Kathañca mahānāma ariyasāvako sīlasampanno hoti .
Idha mahānāma ariyasāvako sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati
ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya
sikkhati sikkhāpadesu evaṃ kho mahānāma ariyasāvako sīlasampanno hoti.
[28] Kathañca mahānāma ariyasāvako indriyesu guttadvāro
hoti . idha mahānāma ariyasāvako cakkhunā rūpaṃ disvā na
nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ cakkhundriyaṃ
asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā
anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati cakkhundriyaṃ
cakkhundriye saṃvaraṃ āpajjati sotena saddaṃ sutvā ... ghānena
gandhaṃ ghāyitvā ... jivhāya rasaṃ sāyitvā ... kāyena
phoṭṭhabbaṃ phusitvā ... manasā dhammaṃ viññāya na nimittaggāhī
hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ
viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ
tassa saṃvarāya paṭipajjati rakkhati manindriyaṃ manindriye saṃvaraṃ
Āpajjati evaṃ kho mahānāma ariyasāvako indriyesu guttadvāro
hoti.
[29] Kathañca mahānāma ariyasāvako bhojane mattaññū hoti .
Idha mahānāma ariyasāvako paṭisaṅkhā yoniso āhāraṃ āhāreti
neva davāya na madāya na maṇḍanāya na vibhūsanāya yāvadeva imassa
kāyassa ṭhitiyā yāpanāya vihiṃsuparatiyā brahmacariyānuggahāya
iti purāṇañca vedanaṃ paṭihaṅkhāmi navañca vedanaṃ na uppādessāmi
yātrā ca me bhavissati anavajjatā ca phāsuvihāro cāti evaṃ
kho mahānāma ariyasāvako bhojane mattaññū hoti.
[30] Kathañca mahānāma ariyasāvako jāgariyamanuyutto hoti .
Idha mahānāma ariyasāvako divasaṃ caṅkamena nisajjāya āvaraṇīyehi
dhammehi cittaṃ parisodheti rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya
āvaraṇīyehi dhammehi cittaṃ parisodheti rattiyā majjhimaṃ yāmaṃ dakkhiṇena
passena sīhaseyyaṃ kappesi 1- pādena 2- pādaṃ accādhāya sato
sampajāno uṭṭhānasaññaṃ manasikaritvā rattiyā pacchimaṃ yāmaṃ
paccuṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti
evaṃ kho mahānāma ariyasāvako jāgariyamanuyutto hoti.
[31] Kathañca mahānāma ariyasāvako sattahi saddhammehi
samannāgato hoti . idha mahānāma ariyasāvako saddho hoti
saddahati tathāgatassa bodhiṃ itipi so bhagavā arahaṃ sammāsambuddho
@Footnote: 1 Ma. Yu. kappeti . 2 Ma. Yu. pāde.
Vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā
devamanussānaṃ buddho bhagavāti hirimā hoti hiriyati kāyaduccaritena
vacīduccaritena manoduccaritena hiriyati pāpakānaṃ akusalānaṃ dhammānaṃ
samāpattiyā ottappī hoti ottappati kāyaduccaritena vacīduccaritena
manoduccaritena ottappati pāpakānaṃ akusalānaṃ dhammānaṃ
samāpattiyā bahussuto hoti sutadharo sutasannicayo ye te
dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā
sātthā 1- sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ
abhivadanti tathārūpāssa dhammā bahussutā honti dhatā vacasā
paricitā manasānupekkhitā diṭṭhiyā supaṭividdhā āraddhaviriyo
hoti 2- akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya
thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu satimā
hoti paramena satinepakkena samannāgato cirakatampi cirabhāsitampi
saritā anussaritā paññavā 3- hoti udayatthagāminiyā paññāya
samannāgato 4- ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā
evaṃ kho mahānāma ariyasāvako sattahi saddhammehi samannāgato hoti.
[32] Kathañca mahānāma ariyasāvako catunnaṃ jhānānaṃ ābhicetasikānaṃ 5-
diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī .
Idha mahānāma ariyasāvako vivicceva kāmehi vivicca akusalehi
dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ
@Footnote: 1 Po. sātthaṃ sabyañjanaṃ . 2 Ma. Yu. viharati . 3 Yu. paññā vā hoti.
@4 Ma. hoti . 5 Yu. abhi.
Upasampajja viharati vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ
cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ
upasampajja viharati pītiyā ca virāgā upekkhako ca viharati sato ca
sampajāno sukhañca kāyena paṭisaṃvedeti yantaṃ ariyā ācikkhanti
upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharati
sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ
atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ
upasampajja viharati evaṃ kho mahānāma ariyasāvako catunnaṃ jhānānaṃ
ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī
akasiralābhī.
[33] Yato 1- kho mahānāma ariyasāvako evaṃ sīlasampanno hoti
evaṃ indriyesu guttadvāro hoti evaṃ bhojane mattaññū hoti
evaṃ jāgariyamanuyutto hoti evaṃ sattahi saddhammehi samannāgato
hoti evaṃ catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ
nikāmalābhī hoti akicchalābhī akasiralābhī ayaṃ vuccati mahānāma
ariyasāvako sekho paṭipado apūccaṇḍatāya 2- samāpanno 3- bhabbo
abhinibbhidāya bhabbo sambodhāya bhabbo anuttarassa yogakkhemassa
adhigamāya . seyyathāpi mahānāma kukkuṭiyā aṇḍāni aṭṭha vā
dasa vā dvādasa vā tānassu kukkuṭiyā sammā adhisayitāni sammā
parisecitāni sammā paribhāvitāni 4- kiñcāpi tassā kukkuṭiyā
@Footnote: 1 Po. casaddo dissati . 2 Ma. Yu. apuccaṇḍatāya.
@3 Po. samannāgatotipi dissati. 4 Po. pariseditāni.
Na evaṃ icchā uppajjeyya aho vatime kukkuṭapotakā pādanakhasikhāya
vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā
abhinibbhijjeyyunti 1- evameva kho mahānāma yato ariyasāvako
evaṃ sīlasampanno hoti evaṃ indriyesu guttadvāro hoti evaṃ
bhojane mattaññū hoti evaṃ jāgariyamanuyutto hoti evaṃ sattahi
saddhammehi samannāgato hoti evaṃ catunnaṃ jhānānaṃ ābhicetasikānaṃ
diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī ayaṃ
vuccati mahānāma ariyasāvako sekho paṭipado apūccaṇḍatāya
samāpanno bhabbo abhinibbhidāya bhabbo sambodhāya bhabbo
anuttarassa yogakkhemassa adhigamāya.
{33.1} Sakho so 2- mahānāma ariyasāvako imaṃyeva 3- anuttaraṃ
upekkhāsatipārisuddhiṃ āgamma anekavihitaṃ pubbenivāsaṃ anussarati
seyyathīdaṃ ekampi jātiṃ dvepi jātiyo .pe. iti sākāraṃ sauddesaṃ
anekavihitaṃ pubbenivāsaṃ anussarati ayamassa paṭhamābhinibbhidā hoti
kukkuṭacchāpakasseva aṇḍakosamhā.
{33.2} Sakho so mahānāma ariyasāvako imaṃyeva anuttaraṃ
upekkhāsatipārisuddhiṃ āgamma dibbena cakkhunā visuddhena
atikkantamānusakena .pe. yathākammūpage satte pajānāti
ayamassa dutiyābhinibbhidā hoti kukkuṭacchāpakasseva aṇḍakosamhā.
{33.3} Sa kho so mahānāma ariyasāvako imaṃyeva anuttaraṃ upekkhāsati-
pārisuddhiṃ āgamma āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ
@Footnote: 1 Po. etthantare " atha kho bhabbāva te kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā
@aṇḍakosaṃ padāletvā sotthinā abhinibbhijjitunti ime pāṭhā dissanti.
@2 Yu. sabbattha sa kho so . 3 Po. " anuttaraṃ yogakkhemaṃ.
Vimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati
ayamassa tatiyābhinibbhidā hoti kukkuṭacchāpakasseva aṇḍakosamhā.
[34] Yampi 1- mahānāma ariyasāvako sīlasampanno hoti
idampissa hoti caraṇasmiṃ yampi mahānāma ariyasāvako indriyesu
guttadvāro hoti idampissa hoti caraṇasmiṃ yampi mahānāma
ariyasāvako bhojane mattaññū hoti idampissa hoti caraṇasmiṃ
yampi mahānāma ariyasāvako jāgariyamanuyutto hoti idampissa
hoti caraṇasmiṃ yampi mahānāma ariyasāvako sattahi saddhammehi
samannāgato hoti idampissa hoti caraṇasmiṃ yampi mahānāma
ariyasāvako catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ
nikāmalābhī hoti akicchalābhī akasiralābhī idampissa hoti caraṇasmiṃ
{34.1} yañca kho mahānāma ariyasāvako anekavihitaṃ pubbenivāsaṃ
anussarati seyyathīdaṃ ekampi jātiṃ dvepi jātiyo .pe.
Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati idampissa
hoti vijjāya yampi mahānāma ariyasāvako dibbena cakkhunā
visuddhena atikkantamānusakena .pe. yathākammūpage satte pajānāti
idampissa hoti vijjāya yampi mahānāma ariyasāvako āsavānaṃ khayā
anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā
sacchikatvā upasampajja viharati idampissa hoti vijjāya
@Footnote: 1 Ma. yampi kho.
Ayaṃ vuccati mahānāma ariyasāvako vijjāsampanno itipi caraṇasampanno
itipi vijjācaraṇasampanno itipi . brahmunāpesā 1- mahānāma
sanaṅkumārena gāthā bhāsitā
khattiyo seṭṭho janetasmiṃ ye gottapaṭisārino
vijjācaraṇasampanno so seṭṭho devamānuseti.
[35] Sā kho panesā mahānāma brahmunā sanaṅkumārena gāthā
sugītā na duggītā subhāsitā na dubbhāsitā atthasañhitā no
anatthasañhitā anumatā bhagavatāti . atha kho bhagavā uṭṭhahitvā
āyasmantaṃ ānandaṃ āmantesi sādhu sādhu ānanda sādhu kho
tvaṃ ānanda kāpilavatthavānaṃ sakyānaṃ sekhapaṭipadaṃ abhāsīti.
Idamavoca āyasmā ānando samanuñño satthā ahosi
attamanā kāpilavatthavā sakyā āyasmato ānandassa bhāsitaṃ
abhinandunti.
Sekhapaṭipadāsuttaṃ 2- niṭṭhitaṃ tatiyaṃ.
------------
@Footnote: 1 Ma. brahmunā kho panesā . 2 Ma. Yu. sekhasuttantaṃ.
The Pali Tipitaka in Roman Character Volume 13 page 24-32.
http://84000.org/tipitaka/read/roman_item_s.php?book=13&item=24&items=12
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=13&item=24&items=12&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=24&items=12
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=13&item=24&items=12
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=13&i=24
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=300
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=300
Contents of The Tipitaka Volume 13
http://84000.org/tipitaka/read/?index_13
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com