ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
                      Paribbājakavaggo
                        ------
                    cūḷavacchagottasuttaṃ 1-
     [240]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  vesāliyaṃ  viharati
mahāvane    kūṭāgārasālāyaṃ   .  tena  kho  pana  samayena  vacchagotto
paribbājako    ekapuṇḍarīke    paribbājakārāme    paṭivasati   .   atha
kho   bhagavā   pubbaṇhasamayaṃ   nivāsetvā  pattacīvaramādāya  vesāliṃ  2-
piṇḍāya   pāvisi   .   atha   kho   bhagavato  etadahosi  atippago  kho
tāva    vesāliyaṃ    piṇḍāya   carituṃ   yannūnāhaṃ   yena   ekapuṇḍarīko
paribbājakārāmo  yena  vacchagotto  paribbājako  tenupasaṅkameyyanti .
Atha  kho  bhagavā  yena  ekapuṇḍarīko  paribbājakārāmo yena vacchagotto
paribbājako   tenupasaṅkami   .   addasā  kho  vacchagotto  paribbājako
bhagavantaṃ    [3]-   dūrato   āgacchantaṃ   disvā   bhagavantaṃ   etadavoca
etu   kho   bhante  bhagavā  svāgataṃ  bhante  bhagavato  4-  cirassaṃ  kho
bhante    bhagavā    imaṃ    pariyāyamakāsi   yadidaṃ   idhāgamanāya   nisīdatu
bhante   bhagavā   idamāsanaṃ   paññattanti   .   nisīdi   bhagavā  paññatte
āsane   .   vacchagottopi   kho   paribbājako   aññataraṃ  nīcaṃ  āsanaṃ
gahetvā ekamantaṃ nisīdi.
@Footnote: 1 Ma. Yu. tevijjavacchagottasuttaṃ .   2 Po. vesāliyaṃ.
@3 Yu. etthantare vāsaddo atthi. 4 Po. bhagavā.
     [241]    Ekamantaṃ   nisinno   kho   vacchagotto   paribbājako
bhagavantaṃ    etadavoca    sutametaṃ   bhante   samaṇo   gotamo   sabbaññū
sabbadassāvī    aparisesaṃ    ñāṇadassanaṃ   paṭijānāti   carato   ca   me
tiṭṭhato   ca   suttassa   ca   jāgarassa   ca   satataṃ   samitaṃ  ñāṇadassanaṃ
paccupaṭṭhitanti    ye    te    bhante    evamāhaṃsu   samaṇo   gotamo
sabbaññū    sabbadassāvī    aparisesaṃ    ñāṇadassanaṃ   paṭijānāti   carato
ca  me  tiṭṭhato  ca  suttassa  ca  jāgarassa  ca  satataṃ  samitaṃ  ñāṇadassanaṃ
paccupaṭṭhitanti   kacci   te   bhante    bhagavato   vuttavādino   na   ca
bhagavantaṃ    abhūtena    abbhācikkhanti   dhammassa   cānudhammaṃ   byākaronti
na   ca   koci  sahadhammiko  vādānuvādo  gārayhaṃ  ṭhānaṃ  āgacchatīti .
Ye   te   vaccha   evamāhaṃsu   samaṇo   gotamo  sabbaññū  sabbadassāvī
aparisesaṃ   ñāṇadassanaṃ  paṭijānāti  carato  ca  me  tiṭṭhato  ca  suttassa
ca   jāgarassa   ca  satataṃ  samitaṃ  ñāṇadassanaṃ  paccupaṭṭhitanti  na  me  te
vuttavādino abbhācikkhanti ca pana mante 1- asatā abhūtenāti.
     [242]   Kathaṃ  byākaramānā  pana  mayaṃ  bhante  vuttavādino  ceva
bhagavato   assāma   na  ca  bhagavantaṃ  abhūtena  abbhācikkheyyāma  dhammassa
cānudhammaṃ   byākareyyāma   na   ca   koci   sahadhammiko   vādānuvādo
gārayhaṃ    ṭhānaṃ    āgaccheyyāti   .   tevijjo   samaṇo   gotamoti
kho   vaccha    byākaramāno   vuttavādī   ceva   me   assa   na   ca
@Footnote: 1 Ma. maṃ.
Maṃ   abhūtena   abbhācikkheyya   dhammassa  cānudhammaṃ  byākareyya   na  ca
koci   sahadhammiko   vādānuvādo  gārayhaṃ  ṭhānaṃ  āgaccheyya  .   ahaṃ
hi   vaccha   yāvadeva   ākaṅkhāmi   anekavihitaṃ  pubbenivāsaṃ  anussarāmi
seyyathīdaṃ  ekampi  jātiṃ  dvepi  jātiyo  .pe.  iti  sākāraṃ sauddesaṃ
anekavihitaṃ   pubbenivāsaṃ   anussarāmi   .   ahaṃ    hi  vaccha  yāvadeva
ākaṅkhāmi   dibbena   cakkhunā   visuddhena   atikkantamānusakena   satte
passāmi   cavamāne   upapajjamāne   hīne   paṇīte   suvaṇṇe  dubbaṇṇe
sugate  duggate  .pe.  yathākammūpage  satte  pajānāmi  .  ahaṃ hi vaccha
āsavānaṃ   khayā   anāsavaṃ   cetovimuttiṃ   paññāvimuttiṃ  diṭṭheva  dhamme
sayaṃ abhiññā sacchikatvā upasampajja viharāmi.
     {242.1}   Tevijjo  samaṇo  gotamoti  kho  vaccha  byākaramāno
vuttavādī  ceva  me  assa  na  ca  maṃ  abhūtena  abbhācikkheyya  dhammassa
cānudhammaṃ    byākareyya    na   ca   koci   sahadhammiko   vādānuvādo
gārayhaṃ ṭhānaṃ āgaccheyyāti.
     [243]  Evaṃ  vutte  vacchagotto  paribbājako bhagavantaṃ etadavoca
atthi   nu   kho  bho  gotama  koci  gihī  gihisaññojanaṃ  appahāya  [1]-
kāyassa   bhedā   dukkhassantakaroti   .   natthi   kho  vaccha  koci  gihī
gihisaññojanaṃ appahāya kāyassa bhedā dukkhassantakaroti 2-.
     {243.1}  Atthi  pana  bho  gotama  koci gihī gihisaññojanaṃ appahāya
kāyassa bhedā [3]- saggūpagoti. Na 4- kho vaccha ekaṃyeva sataṃ na dve satāni
@Footnote: 1 Po. diṭṭheva dhamme .   2 katthaci dukkhassantaṃ karoti .   3 Po. parammaraṇā.
@4 Ma. na kho vaccha...saggūpagāti ime pāṭhā natthi. idha pana atthi kho vaccha
@koci gihi gihisaññojanaṃ appahāya kāyassa bhedā saggūpagotīti ime pāṭhā dissanti.
Na  tīṇi  satāni  na  cattāri  satāni  na  pañca  satāni  atha  kho bhiyyova
ye gihī gihisaññojanaṃ appahāya kāyassa bhedā saggūpagāti.
     {243.2}   Atthi  nu  kho  bho  gotama  koci  ājīvako  kāyassa
bhedā   dukkhassantakaroti  .  natthi  kho  vaccha  koci  ājīvako  kāyassa
bhedā   dukkhassantakaroti   .   atthi  pana  bho  gotama  koci  ājīvako
kāyassa  bhedā  saggūpagoti  .  ito  kho  so  1- vaccha ekanavuto 2-
kappo   yamahaṃ   anussarāmi   nābhijānāmi   3-  kañci  ājīvakaṃ  saggūpagaṃ
aññatra  ekena  so  cāpi  4-  kammavādī  kiriyavādīti  .  evaṃ sante
bho   gotama   suññaṃ   aduṃ  titthāyatanaṃ  antamaso  saggūpagenāti  5- .
Evaṃ [6]- vaccha suññaṃ aduṃ titthāyatanaṃ antamaso saggūpagenāpīti.
     Idamavoca   bhagavā   attamano   vacchagotto  paribbājako  bhagavato
bhāsitaṃ abhinandīti.
                Cūḷavacchagottasuttaṃ niṭṭhitaṃ paṭhamaṃ.
                     ------------
@Footnote: 1 Ma. soti pāṭho natki .    2 Po. ekūnanavutikappe .  Ma. ekanavute kappe.
@3 Ma. abhijānāmi na kiñci .  4 Ma. so pāsiṃ. Yu. so pāsi .   5 Ma. saggūpagenapīti.
@Yu. saggūpagenāpīti. [6] Yu. etthantare santeti pāṭho dissati.



             The Pali Tipitaka in Roman Character Volume 13 page 236-239. http://84000.org/tipitaka/read/roman_item_s.php?book=13&item=240&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=13&item=240&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=240&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=240&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=240              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=3622              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=3622              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :