ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [352]   Puna   caparaṃ  udāyi  akkhātā  mayā  sāvakānaṃ  paṭipadā
yathāpaṭipannā    me    sāvakā   anekavihitaṃ   pubbenivāsaṃ   anussaranti
seyyathīdaṃ   ekampi   jātiṃ  dvepi  jātiyo  tissopi  jātiyo  catassopi
jātiyo   pañcapi   jātiyo   dasapi   jātiyo   vīsampi   jātiyo  tiṃsampi
jātiyo   cattāḷīsampi   jātiyo   paññāsampi   jātiyo  jātisatampi  1-
jātisahassampi    jātisatasahassampi    anekepi    saṃvaṭṭakappe   anekepi
vivaṭṭakappe    anekepi    saṃvaṭṭavivaṭṭakappe    amutrāsiṃ    evaṃnāmo
evaṃgotto     evaṃvaṇṇo    evamāhāro    evaṃ    sukhadukkhapaṭisaṃvedī
evamāyupariyanto    so   tato   cuto   amutra   udapādiṃ   tatrāpāsiṃ
evaṃnāmo  evaṃgotto  evaṃvaṇṇo  evamāhāro  evaṃ  sukhadukkhapaṭisaṃvedī
evamāyupariyanto   so   tato   cuto   idhūpapannoti   .  iti  sākāraṃ
sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussaranti.
     {352.1}  Seyyathāpi  udāyi  puriso  sakamhā  gāmā  aññaṃ gāmaṃ
gaccheyya  tamhāpi  gāmā  aññaṃ  gāmaṃ gaccheyya so tamhā gāmā sakaṃyeva
gāmaṃ   paccāgaccheyya   tassa  evamassa  ahaṃ  kho  sakamhā  gāmā  amuṃ
@Footnote: 1 katthaci satampi jātiyo sahassampi jātiyo satasahassampi jātiyotipi dissati.
Gāmaṃ   āgacchiṃ   tatra  evaṃ  aṭṭhāsiṃ  evaṃ  nisīdiṃ  abhāsiṃ  evaṃ  tuṇhī
ahosiṃ   tamhāpi   gāmā   amuṃ  gāmaṃ  āgacchiṃ  tatrāpi  evaṃ  aṭṭhāsiṃ
evaṃ   nisīdiṃ   evaṃ  abhāsiṃ  evaṃ  tuṇhī  ahosiṃ  somhi  tamhā  gāmā
sakaṃyeva   gāmaṃ   paccāgatoti   evameva   kho  udāyi  akkhātā  mayā
sāvakānaṃ     paṭipadā    yathāpaṭipannā    me    sāvakā    anekavihitaṃ
pubbenivāsaṃ   anussaranti   seyyathīdaṃ   ekampi   jātiṃ   dvepi  jātiyo
.pe.   iti  sākāraṃ  sauddesaṃ  anekavihitaṃ  pubbenivāsaṃ  anussaranti .
Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.



             The Pali Tipitaka in Roman Character Volume 13 page 338-339. http://84000.org/tipitaka/read/roman_item_s.php?book=13&item=352&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=13&item=352&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=352&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=352&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=352              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=4350              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=4350              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :