Kukkurovādasuttaṃ
[84] Evamme sutaṃ ekaṃ samayaṃ bhagavā koliyesu viharati haliddavasanaṃ
nāma koliyānaṃ nigamo . atha kho puṇṇo ca koliyaputto govattiko
acelo ca seniyo kukkuravattiko yena bhagavā tenupasaṅkamiṃsu
upasaṅkamitvā puṇṇo koliyaputto govattiko bhagavantaṃ abhivādetvā
ekamantaṃ nisīdi . acelo pana seniyo kukkuravattiko bhagavatā saddhiṃ
sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā kukkurova palikuṇṭhitvā 1-
ekamantaṃ nisīdi . ekamanataṃ nisinno kho puṇṇo koliyaputto
govattiko bhagavantaṃ etadavoca ayaṃ bhante acelo seniyo kukkuravattiko
dukkarakārako chamāyaṃ 2- nikkhittaṃ bhojanaṃ 3- bhuñjati tassa taṃ kukkuravattaṃ
dīgharattaṃ samattaṃ samādinnaṃ tassa kā gati ko abhisamparāyoti .
Alaṃ puṇṇa tiṭṭhatetaṃ mā maṃ etaṃ pucchīti.
{84.1} Dutiyampikho puṇṇo koliyaputto govattiko bhagavantaṃ
etadavoca ayaṃ bhante acelo seniyo kukkuravattiko dukkarakārako chamāyaṃ
nikkhittaṃ bhojanaṃ bhuñjati tassa taṃ kukkuravattaṃ dīgharattaṃ samattaṃ samādinnaṃ
tassa kā gati ko abhisamparāyoti . alaṃ puṇṇa tiṭṭhatetaṃ mā maṃ etaṃ
pucchīti tatiyampi kho puṇṇo koliyaputto govattiko bhagavantaṃ etadavoca
@Footnote: 1 Sī. Yu. palikujjitvā . 2 Ma. chamānikkhittaṃ . 3 Yu. ayaṃ pāṭho natthi.
Ayaṃ bhante acelo seniyo kukkuravattiko dukkarakārako chamāyaṃ
nikkhittaṃ bhojanaṃ bhuñjati tassa taṃ kukkuravattaṃ dīgharattaṃ samattaṃ
samādinnaṃ tassa kā gati ko abhisamparāyoti.
[85] Addhā kho te ahaṃ puṇṇa na labhāmi alaṃ puṇṇa
tiṭṭhatetaṃ mā maṃ etaṃ pucchīti apica te ahaṃ byākarissāmi
idha puṇṇa ekacco kukkuravattaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ
kukkurasīlaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ kukkuracittaṃ
bhāveti paripuṇṇaṃ abbokiṇṇaṃ kukkurākappaṃ bhāveti paripuṇṇaṃ
abbokiṇṇaṃ so kukkuravattaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ
kukkurasīlaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ kukkuracittaṃ bhāvetvā
paripuṇṇaṃ abbokiṇṇaṃ kukkurākappaṃ bhāvetvā paripuṇṇaṃ
abbokiṇṇaṃ kāyassa bhedā parammaraṇā kukkurānaṃ sahabyataṃ
upapajjati sace kho panassa evaṃ diṭṭhi hoti imināhaṃ sīlena vā vattena
vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro
vāti sāssa 1- hoti micchādiṭṭhi micchādiṭṭhissa kho ahaṃ puṇṇa
dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi nirayaṃ vā tiracchānayoniṃ vā
iti kho puṇṇa sampajjamānaṃ kukkuravattaṃ kukkurānaṃ sahabyataṃ
upaneti vipajjamānaṃ nirayanti . evaṃ vutte acelo seniyo
kukkuravattiko parodi assūni pavattesi.
[86] Atha kho bhagavā puṇṇaṃ koliyaputtaṃ govattikaṃ etadavoca
@Footnote: 1 Ma. sāyaṃ.
Etaṃ kho te ahaṃ puṇṇa nālatthaṃ alaṃ puṇṇa tiṭṭhatetaṃ mā maṃ
etaṃ pucchīti 1- . nāhaṃ bhante etaṃ rodāmi yaṃ maṃ bhagavā evamāha
apica me idaṃ bhante kukkuravattaṃ dīgharattaṃ samattaṃ samādinnaṃ ayaṃ
bhante puṇṇo koliyaputto govattiko tassa taṃ govattaṃ dīgharattaṃ
samattaṃ samādinnaṃ tassa kā gati ko abhisamparāyoti . alaṃ seniya
tiṭṭhatetaṃ mā maṃ etaṃ pucchīti . dutiyampi kho acelo seniyo .pe.
Tatiyampi kho acelo seniyo kukkuravattiko bhagavantaṃ etadavoca ayaṃ
bhante puṇṇo koliyaputto govattiko tassa taṃ govattaṃ dīgharattaṃ
samattaṃ samādinnaṃ tassa kā gati ko abhisamparāyoti.
{86.1} Addhā kho te ahaṃ seniya na labhāmi alaṃ seniya tiṭṭhatetaṃ
mā maṃ etaṃ pucchīti apica te ahaṃ byākarissāmi idha seniya ekacco
govattaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ gosīlaṃ bhāveti paripuṇṇaṃ
abbokiṇṇaṃ gocittaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ gavākappaṃ
bhāveti paripuṇṇaṃ abbokiṇṇaṃ so govattaṃ bhāvetvā paripuṇṇaṃ
abbokiṇṇaṃ gosīlaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ gocittaṃ
bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ gavākappaṃ bhāvetvā paripuṇṇaṃ
abbokiṇṇaṃ kāyassa bhedā parammaraṇā gunnaṃ sahabyataṃ upapajjati
sace kho panassa evaṃ diṭṭhi hoti imināhaṃ sīlena vā vattena
vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro
@Footnote: 1 Ma. pucchāti.
Vāti sāssa hoti micchādiṭṭhi micchādiṭṭhissa kho ahaṃ seniya
dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi nirayaṃ vā tiracchānayoniṃ
vā iti kho seniya sampajjamānaṃ govattaṃ gunnaṃ sahabyataṃ
upaneti vipajjamānaṃ nirayanti . evaṃ vutte puṇṇo koliyaputto
govattiko parodi assūni pavattesi.
[87] Atha kho bhagavā acelaṃ seniyaṃ kukkuravattikaṃ etadavoca
etaṃ kho te ahaṃ seniya nālatthaṃ alaṃ seniya tiṭṭhatetaṃ mā
maṃ etaṃ pucchīti . nāhaṃ bhante etaṃ rodāmi yaṃ maṃ bhagavā
evamāha apica me idaṃ bhante govattaṃ dīgharattaṃ samattaṃ
samādinnaṃ evaṃ pasanno ahaṃ bhante bhagavati pahoti bhagavā
tathā dhammaṃ desetuṃ yathā ahañcevimaṃ govattaṃ pajaheyyaṃ ayañca
acelo seniyo kukkuravattiko taṃ kukkuravattaṃ pajaheyyāti . tenahi
puṇṇa suṇāhi sādhukaṃ manasikarohi bhāsissāmīti . evaṃ bhanteti
kho puṇṇo koliyaputto govattiko bhagavato paccassosi.
[88] Bhagavā etadavoca cattārīmāni puṇṇa kammāni mayā
sayaṃ abhiññā sacchikatvā paveditāni katamāni cattāri atthi
puṇṇa kammaṃ kaṇhaṃ kaṇhavipākaṃ atthi puṇṇa kammaṃ sukkaṃ sukkavipākaṃ
atthi puṇṇa kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ atthi puṇṇa
kammaṃ akaṇhaṃ asukkaṃ akaṇha asukkavipākaṃ 1- kammakkhayāya
@Footnote: 1 Sī. Yu. etthanutare kammanti pāṭho dissati.
Saṃvattatīti 1-.
{88.1} Katamañca puṇṇa kammaṃ kaṇhaṃ kaṇhavipākaṃ idha
puṇṇa ekacco sabyāpajjhaṃ kāyasaṅkhāraṃ abhisaṅkharoti sabyāpajjhaṃ
vacīsaṅkhāraṃ abhisaṅkharoti sabyāpajjhaṃ manosaṅkhāraṃ abhisaṅkharoti
so sabyāpajjhaṃ kāyasaṅkhāraṃ abhisaṅkharitvā sabyāpajjhaṃ vacīsaṅkhāraṃ
abhisaṅkharitvā sabyāpajjhaṃ manosaṅkhāraṃ abhisaṅkharitvā sabyāpajjhaṃ
lokaṃ upapajjati tamenaṃ sabyāpajjhaṃ lokaṃ upapannaṃ samānaṃ
sabyāpajjhā phassā phusanti so sabyāpajjhehi phassehi phuṭṭho
samāno sabyāpajjhaṃ vedanaṃ vedeti ekantadukkhaṃ seyyathāpi
sattā nerayikāti 1- iti kho puṇṇa bhūtā bhūtassa upapatti
hoti yaṃ karoti tena upapajjati upapannametaṃ phassā phusanti
evampāhaṃ puṇṇa kammadāyādā sattāti vadāmi idaṃ vuccati
puṇṇa kammaṃ kaṇhaṃ kaṇhavipākaṃ.
{88.2} Katamañca puṇṇa kammaṃ sukkaṃ sukkavipākaṃ idha puṇṇa
ekacco abyāpajjhaṃ kāyasaṅkhāraṃ abhisaṅkharoti abyāpajjhaṃ
vacīsaṅkhāraṃ abhisaṅkharoti abyāpajjhaṃ manosaṅkhāraṃ abhisaṅkharoti so
abyāpajjhaṃ kāyasaṅkhāraṃ abhisaṅkharitvā abyāpajjhaṃ vacīsaṅkhāraṃ
abhisaṅkharitvā abyāpajjhaṃ manosaṅkhāraṃ abhisaṅkharitvā abyāpajjhaṃ
lokaṃ upapajjati tamenaṃ abyāpajjhaṃ lokaṃ upapannaṃ samānaṃ abyāpajjhā
phassā phusanti so abyāpajjhehi phassehi phuṭṭho samāno abyāpajjhaṃ
vedanaṃ vedeti ekantasukhaṃ seyyathāpi devā subhakiṇhā iti kho
@Footnote: 1 Ma. Yu. itisaddo natthi.
Puṇṇa bhūtā bhūtassa upapatti hoti yaṃ karoti tena upapajjati
upapannametaṃ phassā phusanti evampāhaṃ puṇṇa kammadāyādā
sattāti vadāmi idaṃ vuccati 1- kammaṃ sukkaṃ sukkavipākaṃ.
{88.3} Katamañca puṇṇa kammaṃ kaṇha sukkaṃ kaṇha sukkavipākaṃ idha
puṇṇa ekacco sabyāpajjhampi abyāpajjhampi kāyasaṅkhāraṃ abhisaṅkharoti
sabyāpajjhampi abyāpajjhampi vacīsaṅkhāraṃ abhisaṅkharoti sabyāpajjhampi
abyāpajjhampi manosaṅkhāraṃ abhisaṅkharoti so sabyāpajjhampi
abyāpajjhampi kāyasaṅkhāraṃ abhisaṅkharitvā sabyāpajjhampi
abyāpajjhampi vacīsaṅkhāraṃ abhisaṅkharitvā sabyāpajjhampi abyāpajjhampi
manosaṅkhāraṃ abhisaṅkharitvā sabyāpajjhampi abyāpajjhampi lokaṃ
upapajjati tamenaṃ sabyāpajjhampi abyāpajjhampi lokaṃ upapannaṃ
samānaṃ sabyāpajjhāpi abyāpajjhāpi phassā phusanti so
sabyāpajjhehipi abyāpajjhehipi phassehi phuṭṭho samāno
sabyāpajjhampi abyāpajjhampi vedanaṃ vedeti vokiṇṇaṃ sukhadukkhaṃ
seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā
iti kho puṇṇa bhūtā bhūtassa upapatti hoti yaṃ karoti tena upapajjati
upapannametaṃ 2- phassā phusanti evampāhaṃ puṇṇa kammadāyādā
sattāti vadāmi idaṃ vuccati puṇṇa kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ.
{88.4} Katamañca puṇṇa kammaṃ akaṇhaṃ asukkaṃ akaṇha-
asukkavipākaṃ [3]- kammakkhayāya saṃvattati tatra puṇṇa
@Footnote: 1 Ma. Yu. puṇṇa . 2 Ma. uppannametaṃ. Yu. upapannamenaṃ . 3 Sī. Yu. kammaṃ.
Yamidaṃ kammaṃ kaṇhaṃ kaṇhavipākaṃ tassa pahānāya yā cetanā
yamidaṃ kammaṃ sukkaṃ sukkavipākaṃ tassa pahānāya yā cetanā
yamidaṃ kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ tassa pahānāya yā
cetanā idaṃ vuccati puṇṇa kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ
kammakkhayāya saṃvattati 1- . imāni kho puṇṇa cattāri
kammāni mayā sayaṃ abhiññā sacchikatvā paveditānīti.
[89] Evaṃ vutte puṇṇo koliyaputto govattiko bhagavantaṃ
etadavoca abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi bhante
nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā
maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto
rūpāni dakkhantīti evameva bhotā gotamena anekapariyāyena dhammo
pakāsito esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca
bhikkhusaṅghañca upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ
saraṇaṅgatanti.
{89.1} Acelo 2- seniyo kukkuravattiko bhagavantaṃ etadavoca
abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi bhante nikkujjitaṃ vā
ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya
andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti
evameva bhotā gotamena 3- anekapariyāyena dhammo pakāsito esāhaṃ
bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca labheyyāhaṃ
bhante bhagavato santike pabbajjaṃ labheyyaṃ upasampadanti . yo kho
@Footnote: 1 Ma. saṃvattatīti . 2 Ma. Yu. acelo pana . 3 Yu. evamevaṃ bhagavatā.
Seniya aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati pabbajjaṃ
ākaṅkhati upasampadaṃ so cattāro māse parivasati catunnaṃ māsānaṃ
accayena āraddhacittā bhikkhū pabbājenti upasampādenti
bhikkhubhāvāya apica mettha puggalavemattatā viditāti.
[90] Sace kho 1- bhante aññatitthiyapubbā imasmiṃ dhammavinaye
ākaṅkhantā pabbajjaṃ ākaṅkhantā upasampadaṃ 2- cattāro māse
parivasanti catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti
upasampādenti bhikkhubhāvāya ahaṃ cattāri vassāni parivasissāmi
catunnaṃ 3- vassānaṃ accayena āraddhacittā bhikkhū pabbājenti 4-
upasampādenti 5- bhikkhubhāvāyāti . alattha kho acelo
seniyo kukkuravattiko bhagavato santike pabbajjaṃ alattha upasampadaṃ .
Acirūpasampanno kho panāyasmā seniyo eko vūpakaṭṭho appamatto
ātāpī pahitatto viharanto nacirasseva yassatthāya kulaputtā sammadeva
agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ
diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi khīṇā
jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi.
Aññataro ca 6- kho panāyasmā seniyo arahataṃ ahosīti.
Kukkurovādasuttaṃ niṭṭhitaṃ sattamaṃ.
-----------
@Footnote: 1 Ma. Yu. khoti natthi . 2 Ma. te . 3 Yu. maṃ . 4-5 Ma. Yu. ...tu.
@6 Yu. casaddo natthi.
The Pali Tipitaka in Roman Character Volume 13 page 79-86.
http://84000.org/tipitaka/read/roman_item_s.php?book=13&item=84&items=7
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=13&item=84&items=7&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=84&items=7
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=13&item=84&items=7
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=13&i=84
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=1891
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=1891
Contents of The Tipitaka Volume 13
http://84000.org/tipitaka/read/?index_13
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com