Mahāpuṇṇamasuttaṃ
[120] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
pubbārāme migāramātu pāsāde . tena kho pana samayena bhagavā
tadahuposathe paṇṇarase puṇṇāya puṇṇamāya rattiyā bhikkhusaṅghaparivuto
abbhokāse nisinno hoti . atha kho aññataro bhikkhu
uṭṭhāyāsanā ekaṃsaṃ cīvaraṃ katvā yena bhagavā tenañjalimpaṇāmetvā
bhagavantaṃ etadavoca puccheyyāhaṃ bhante bhagavantaṃ kiñcideva desaṃ
sace me bhagavā okāsaṃ karoti pañhassa veyyākaraṇāyāti .
Tenahi tvaṃ bhikkhu sake āsane nisīditvā puccha yadākaṅkhasīti.
[121] Atha kho so bhikkhu sake āsane nisīditvā bhagavantaṃ
etadavoca ime nu kho bhante pañcupādānakkhandhā seyyathīdaṃ
rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho
saṅkhārūpādānakkhandho viññāṇūpādānakkhandhoti . ime kho bhikkhu
pañcupādānakkhandhā seyyathīdaṃ rūpūpādānakkhandho vedanūpādānakkhandho
saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandhoti .
Sādhu bhanteti kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā
bhagavantaṃ uttariṃ pañhaṃ pucchi ime pana bhante pañcupādānakkhandhā
kiṃmūlakāti . ime kho bhikkhu pañcupādānakkhandhā chandamūlakāti .
Taññeva nu kho bhante upādānaṃ te pañcupādānakkhandhā
Udāhu aññatra pañcupādānakkhandhehi upādānanti . na
kho bhikkhu taññeva upādānaṃ te pañcupādānakkhandhā nāpi
aññatra pañcupādānakkhandhehi upādānaṃ yo kho bhikkhu
pañcupādānakkhandhesu chandarāgo taṃ tattha upādānanti.
[122] Siyā pana bhante sā 1- pañcupādānakkhandhesu
chandarāgavemattatāti . siyā bhikkhūti bhagavā avoca idha bhikkhu ekaccassa
evaṃ hoti evaṃrūpo siyaṃ anāgatamaddhānaṃ evaṃvedano siyaṃ anāgatamaddhānaṃ
evaṃsañño siyaṃ anāgatamaddhānaṃ evaṃsaṅkhāro siyaṃ anāgatamaddhānaṃ
evaṃ viññāṇo siyaṃ anāgatamaddhānanti evaṃ kho bhikkhu
siyā 2- pañcupādānakkhandhesu chandarāgavemattatāti.
[123] Kittāvatā pana bhante khandhānaṃ khandhādhivacanaṃ hotīti .
Yaṅkiñci bhikkhu rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā
vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike
vā ayaṃ rūpakkhandho yākāci vedanā ... Yākāci saññā ... Yekeci
saṅkhārā ... yaṅkiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ
vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ
dūre santike vā ayaṃ viññāṇakkhandho ettāvatā kho bhikkhu
khandhānaṃ khandhādhivacanaṃ hotīti.
[124] Ko nu kho bhante hetu ko paccayo rūpakkhandhassa
paññāpanāya ko hetu ko paccayo vedanākkhandhassa paññāpanāya
@Footnote: 1 Ma. Yu. sā iti na dissati . 2 Yu. siyāti natthi.
Ko hetu ko paccayo saññākkhandhassa paññāpanāya
ko hetu ko paccayo saṅkhārakkhandhassa paññāpanāya ko hetu
ko paccayo viññāṇakkhandhassa paññāpanāyāti . cattāro kho
bhikkhu mahābhūtā hetu cattāro mahābhūtā paccayo rūpakkhandhassa
paññāpanāya phasso hetu phasso paccayo vedanākkhandhassa
paññāpanāya phasso hetu phasso paccayo saññākkhandhassa
paññāpanāya phasso hetu phasso paccayo saṅkhārakkhandhassa
paññāpanāya nāmarūpaṃ kho bhikkhu hetu nāmarūpaṃ paccayo
viññāṇakkhandhassa paññāpanāyāti.
[125] Kathaṃ pana bhante sakkāyadiṭṭhi hotīti . idha bhikkhu
assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido
ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido
sappurisadhamme avinīto rūpaṃ attato samanupassati rūpavantaṃ vā
attānaṃ attani vā rūpaṃ rūpasmiṃ vā attānaṃ vedanaṃ attato
samanupassati vedanāvantaṃ vā attānaṃ attani vā vedanaṃ vedanāya vā
attānaṃ saññaṃ attato samanupassati saññāvantaṃ vā attānaṃ
attani vā saññaṃ saññāya vā attānaṃ saṅkhāre attato
samanupassati saṅkhāravantaṃ vā attānaṃ attani vā saṅkhāre saṅkhāresu
vā attānaṃ viññāṇaṃ attato samanupassati viññāṇavantaṃ vā
attānaṃ attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ evaṃ
Kho bhikkhu sakkāyadiṭṭhi hotīti.
[126] Kathaṃ pana bhante sakkāyadiṭṭhi na hotīti . idha bhikkhu
sutavā ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme
suvinīto sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme
suvinīto na rūpaṃ attato samanupassati na rūpavantaṃ vā attānaṃ na
attani vā rūpaṃ na rūpasmiṃ vā attānaṃ na vedanaṃ attato
samanupassati na vedanāvantaṃ vā attānaṃ na attani vā vedanaṃ
na vedanāya vā attānaṃ na saññaṃ attato samanupassati na
saññāvantaṃ vā attānaṃ na attani vā saññaṃ na saññāya vā
attānaṃ na saṅkhāre attato samanupassati na saṅkhāravantaṃ vā
attānaṃ na attani vā saṅkhāre na saṅkhāresu vā attānaṃ na
viññāṇaṃ attato samanupassati na viññāṇavantaṃ vā attānaṃ na
attani vā viññāṇaṃ na viññāṇasmiṃ vā attānaṃ evaṃ kho
bhikkhu sakkāyadiṭṭhi na hotīti.
[127] Ko nu kho bhante rūpe assādo ko ādīnavo kiṃ
nissaraṇaṃ ko vedanāya assādo ko ādīnavo kiṃ nissaraṇaṃ
ko saññāya assādo ko ādīnavo kiṃ nissaraṇaṃ ko saṅkhāresu
assādo ko ādīnavo kiṃ nissaraṇaṃ ko viññāṇe assādo
ko ādīnavo kiṃ nissaraṇanti . yaṃ kho bhikkhu rūpaṃ paṭicca
uppajjati sukhaṃ somanassaṃ ayaṃ rūpe assādo yaṃ rūpaṃ aniccaṃ
Dukkhaṃ vipariṇāmadhammaṃ ayaṃ rūpe ādīnavo yo rūpe chandarāgavinayo
chandarāgappahānaṃ idaṃ rūpe nissaraṇaṃ yañca 1- bhikkhu vedanaṃ
paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ vedanāya assādo yā
vedanā aniccā dukkhā vipariṇāmadhammā ayaṃ vedanāya ādīnavo
yo vedanāya chandarāgavinayo chandarāgappahānaṃ idaṃ vedanāya
nissaraṇaṃ yañca bhikkhu saññaṃ paṭicca uppajjati sukhaṃ somanassaṃ
ayaṃ saññāya assādo yā saññā aniccā dukkhā vipariṇāmadhammā
ayaṃ saññāya ādīnavo yo saññāya chandarāgavinayo
chandarāgappahānaṃ idaṃ saññāya nissaraṇaṃ yañca bhikkhu saṅkhāre
paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ saṅkhāresu assādo ye
saṅkhārā aniccā dukkhā vipariṇāmadhammā ayaṃ saṅkhāresu ādīnavo
yo saṅkhāresu chandarāgavinayo chandarāgappahānaṃ idaṃ saṅkhāresu
nissaraṇaṃ yañca bhikkhu viññāṇaṃ paṭicca uppajjati sukhaṃ somanassaṃ
ayaṃ viññāṇe assādo yaṃ viññāṇaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ
ayaṃ viññāṇe ādīnavo yo viññāṇe chandarāgavinayo
chandarāgappahānaṃ idaṃ viññāṇe nissaraṇanti.
[128] Kathaṃ pana bhante jānato kathaṃ passato imasmiñca saviññāṇake
kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā
na hontīti . yaṅkiñci bhikkhu rūpaṃ atītānāgatapaccuppannaṃ
ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ
@Footnote: 1 Ma. Yu. yaṃ kho.
Vā yaṃ dūre santike vā sabbaṃ rūpaṃ netaṃ mama nesohamasmi
na meso attāti evametaṃ yathābhūtaṃ sammappaññāya passati
yākāci vedanā ... Yākāci saññā ... Yekeci saṅkhārā ... Yaṅkiñci
viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā
oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike
vā sabbaṃ viññāṇaṃ netaṃ mama nesohamasmi na meso attāti
evametaṃ yathābhūtaṃ sammappaññāya passati evaṃ kho bhikkhu jānato
evaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca
sabbanimittesu ahaṅkāramamaṅkāramānānusayā na hontīti.
[129] Atha kho aññatarassa bhikkhuno evaṃ cetaso parivitakko
udapādi iti kira bho rūpaṃ anattā vedanā anattā saññā
anattā saṅkhārā anattā viññāṇaṃ anattā anattakatāni
kammāni kamattānaṃ 1- phusissantīti . atha kho bhagavā tassa bhikkhuno
cetasā ceto parivitakkamaññāya bhikkhū āmantesi ṭhānaṃ kho
panetaṃ bhikkhave vijjati yaṃ idhekacco moghapuriso aviddhā avijjāgato
taṇhādhipateyyena cetasā satthu sāsanaṃ abhidhāvitabbaṃ 2- maññeyya
iti kira bho rūpaṃ anattā vedanā anattā saññā anattā
saṅkhārā anattā viññāṇaṃ anattā anattakatāni kammāni
kamattānaṃ phusissantīti paṭipucchāmi 3- vinītā kho me tumhe
@Footnote: 1 Po. katamattānaṃ. 2 Ma. Yu. atidhāvitabbaṃ. Po. adhidhāvitabbaṃ.
@3 Sī. paṭicca. Ma. paṭivinītā.
Bhikkhave tatra tatra dhammesu taṃ kiṃ maññatha bhikkhave rūpaṃ niccaṃ
vā aniccaṃ vāti . aniccaṃ bhante . yampanāniccaṃ dukkhaṃ vā
taṃ sukhaṃ vāti . dukkhaṃ bhante . yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ
kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso
me attāti . no hetaṃ bhante . taṃ kiṃ maññatha bhikkhave
vedanā .pe. saññā ... saṅkhārā ... viññāṇaṃ niccaṃ vā
aniccaṃ vāti . aniccaṃ bhante . yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti.
Dukkhaṃ bhante . yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ
samanupassituṃ etaṃ mama esohamasmi eso me attāti . no hetaṃ
bhante . tasmātiha bhikkhave yaṅkiñci rūpaṃ atītānāgatapaccuppannaṃ
ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā
yaṃ dūre santike vā sabbaṃ rūpaṃ netaṃ mama nesohamasmi na meso attāti
evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ . yākāci vedanā ...
Yākāci saññā ... yekeci saṅkhārā ... yaṅkiñci viññāṇaṃ
atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā
sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ viññāṇaṃ
netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ
sammappaññāya daṭṭhabbaṃ . evaṃ passaṃ bhikkhave sutavā ariyasāvako
rūpasmiṃpi nibbindati vedanāyapi nibbindati saññāyapi nibbindati
saṅkhāresupi nibbindati viññāṇasmiṃpi nibbindati nibbindaṃ
Virajjati virāgā vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti
khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti
pajānātīti.
Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ
abhinandunti 1- . imasmiñca 2- pana veyyākaraṇasmiṃ bhaññamāne
saṭṭhimattānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsūti.
Mahāpuṇṇamasuttaṃ niṭṭhitaṃ navamaṃ.
---------
@Footnote: 1 Sī. abhinanduṃ iti dissati . 2 Po. Yu. imasmiṃ kho pana.
The Pali Tipitaka in Roman Character Volume 14 page 101-108.
http://84000.org/tipitaka/read/roman_item_s.php?book=14&item=120&items=10
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=14&item=120&items=10&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=120&items=10
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=14&item=120&items=10
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=14&i=120
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=1278
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=1278
Contents of The Tipitaka Volume 14
http://84000.org/tipitaka/read/?index_14
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com