ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [341]  Puna  caparaṃ  ānanda  bhikkhu  amanasikaritvā ākiñcaññāyatana-
saññaṃ      amanasikaritvā      nevasaññānāsaññāyatanasaññaṃ      animittaṃ
Cetosamādhiṃ    paṭicca    manasikaroti    ekattaṃ   .   tassa   animitte
cetosamādhimhi    cittaṃ   pakkhandati   pasīdati   santiṭṭhati   adhimuccati  .
So   evaṃ   pajānāti  ayaṃ  hi  kho  animitto  cetosamādhi  abhisaṅkhato
abhisañcetayito   .   yaṃ   kho   pana   kiñci   abhisaṅkhataṃ   abhisañcetayitaṃ
tadaniccaṃ   nirodhadhammanti   pajānāti   .   tassa   evaṃ   jānato  evaṃ
passato    kāmāsavāpi   cittaṃ   vimuccati   bhavāsavāpi   cittaṃ   vimuccati
avijjāsavāpi    cittaṃ    vimuccati   vimuttasmiṃ   vimuttamiti   ñāṇaṃ   hoti
khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ  itthattāyāti
pajānāti   .   so   evaṃ   pajānāti   ye   assu  darathā  kāmāsavaṃ
paṭicca   tedha   na  santi  ye  assu  darathā  bhavāsavaṃ  paṭicca  tedha  na
santi   ye   assu   darathā   avijjāsavaṃ  paṭicca  tedha  na  santi  atthi
cevāyaṃ    darathamattā    yadidaṃ    imameva   kāyaṃ   paṭicca   saḷāyatanikaṃ
jīvitapaccayāti   .   so   suññamidaṃ   saññāgataṃ  kāmāsavenāti  pajānāti
suññamidaṃ    saññāgataṃ    bhavāsavenāti    pajānāti   suññamidaṃ   saññāgataṃ
avijjāsavenāti   pajānāti   .   atthi  cevidaṃ  asuññataṃ  yadidaṃ  imameva
kāyaṃ   paṭicca  saḷāyatanikaṃ  jīvitapaccayāti  .  iti  yaṃ  hi  kho  tattha  na
hoti   tena   taṃ   suññaṃ  samanupassati  yaṃ  pana  tattha  avasiṭṭhaṃ  hoti  taṃ
santaṃ   idamatthīti   pajānāti  .  evampissa  esā  ānanda  yathābhuccā
avipallatthā parisuddhā paramānuttarā suññatāvakkanti bhavati.



             The Pali Tipitaka in Roman Character Volume 14 page 231-232. http://84000.org/tipitaka/read/roman_item_s.php?book=14&item=341&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=14&item=341&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=341&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=341&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=341              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=2744              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=2744              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :