Dutiyaṃ maccharisuttaṃ
[86] Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme . atha kho sambahulā satullapakāyikā devatāyo abhikkantāya
rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā
tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu.
[87] Ekamantaṃ ṭhitā kho ekā devatā bhagavato santike
@Footnote: 1 Ma. idamavoca bhagavā attamanā tā devatāyo bhagavantaṃ abhivādetvā padakkhiṇaṃ
@katvā tatthevantaradhāyiṃsūti.
Imaṃ gāthaṃ abhāsi
maccherā ca pamādā ca evaṃ dānaṃ na dīyati
puññamākaṅkhamānena deyyaṃ hoti vijānatāti.
[88] Atha kho aparā devatā bhagavato santike imā gāthāyo
abhāsi
yasseva bhīto na dadāti maccharī tadeva adadato 1- bhayaṃ
jighacchā ca pipāsā ca yassa bhāyati maccharī
tameva bālaṃ phusati asmiṃ loke paramhi ca
tasmā vineyya maccheraṃ dajjā dānaṃ malābhibhū
puññāni paralokasmiṃ patiṭṭhā honti pāṇinanti.
[89] Atha kho aparā devatā bhagavato santike imā gāthāyo abhāsi
te matesu na miyyanti addhānaṃva 2- sahāvajaṃ
appasmiṃ ye pavecchanti esa dhammo sanantano
appasmeke pavecchanti bahuneke na dicchare
appasmā dakkhiṇā dinnā sahassena samaṃ 3- mitāti.
[90] Atha kho aparā devatā bhagavato santike imā gāthāyo abhāsi
duddadaṃ dadamānānaṃ dukkaraṃ kamma kubbataṃ
asanto nānukubbanti sataṃ dhammo duranvayo
@Footnote: 1 Yu. tadevadādato. 2 Sī. Ma. Yu. panthānaṃva. 3 Sī. samappitāti.
Tasmā satañca asatañca nānā hoti ito gati
asanto nirayaṃ yanti santo saggaparāyanāti.
Atha kho aparā devatā bhagavantaṃ etadavoca kassa nu kho bhagavā
subhāsitanti.
[91] Sabbāsaṃ vo subhāsitaṃ pariyāyena apica mamāpi suṇātha
dhammaṃ care yopi samuñjakaṃ 1- care
dāraṃ ca posaṃ dadaṃ appakasmiṃ
sataṃ sahassāna sahassayāginaṃ
kalaṃpi nāgghanti tathāvidhassa teti.
[92] Atha kho aparā devatā bhagavantaṃ gāthāya ajjhabhāsi
kenesa yañño vipulo mahaggato
samena dinnassa na agghameti
kathaṃ 2- sahassāna sahassayāginaṃ
kalaṃpi nāgghanti tathāvidhassa teti.
[93] Atha kho bhagavā taṃ devataṃ gāthāya ajjhabhāsi
dadanti heke visame niviṭṭhā
ghatvā 3- vadhitvā atha socayitvā
@Footnote: 1 Sī. Yu. samucchakaṃ. 2 Sī. Ma. Yu. sataṃ. 3 Sī. jhatvā. Yu. chetvā.
Sā dakkhiṇā assumukhā sadaṇḍā
samena dinnassa na agghameti
evaṃ [1]- sahassāna sahassayāginaṃ
kalaṃpi nāgghanti tathāvidhassa teti.
The Pali Tipitaka in Roman Character Volume 15 page 25-28.
http://84000.org/tipitaka/read/roman_item_s.php?book=15&item=86&items=8
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=15&item=86&items=8&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=86&items=8
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=15&item=86&items=8
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=15&i=86
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=1508
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=1508
Contents of The Tipitaka Volume 15
http://84000.org/tipitaka/read/?index_15
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com