[1548] Sāvatthīnidānaṃ . tena kho pana samayena anāthapiṇḍiko
gahapati ābādhiko hoti dukkhito bāḷhagilāno . atha kho
anāthapiṇḍiko gahapati aññataraṃ purisaṃ āmantesi ehi tvaṃ ambho
purisa yenāyasmā sārīputto tenupasaṅkama upasaṅkamitvā mama
vacanena āyasmato sārīputtassa pāde sirasā vanda anāthapiṇḍiko
bhante gahapati ābādhiko dukkhito bāḷhagilāno so āyasmato
sārīputtassa pāde sirasā vandatīti . evañca vadehi sādhu kira
bhante āyasmā sārīputto yena anāthapiṇḍikassa gahapatissa
nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyāti . evaṃ bhanteti kho
@Footnote: 1 Ma. Yu. ca. 2 Ma. kimaṅgaṃ.
So puriso anāthapiṇḍikassa gahapatissa paṭissutvā yenāyasmā
sārīputto tenupasaṅkami upasaṅkamitvā āyasmantaṃ sārīputtaṃ
abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho so puriso
āyasmantaṃ sārīputtaṃ etadavoca anāthapiṇḍiko bhante gahapati
ābādhiko dukkhito bāḷhagilāno so āyasmato sārīputtassa
pāde sirasā vandati . evañca vadeti sādhu kira bhante āyasmā
sārīputto yena anāthapiṇḍikassa gahapatissa nivesanaṃ tenupasaṅkamatu
anukampaṃ upādāyāti . adhivāsesi kho āyasmā sārīputto
tuṇhībhāvena.
[1549] Atha kho āyasmā sārīputto pubbaṇhasamayaṃ
nivāsetvā pattacīvaramādāya āyasmatā ānandena pacchāsamaṇena
yena anāthapiṇḍikassa gahapatissa nivesanaṃ tenupasaṅkami upasaṅkamitvā
paññatte āsane nisīdi . nisajja kho āyasmā sārīputto anāthapiṇḍikaṃ
gahapatiṃ etadavoca kacci te gahapati khamanīyaṃ kacci yāpanīyaṃ kacci
dukkhā vedanā paṭikkamanti no abhikkamanti . paṭikkamosānaṃ
paññāyati no abhikkamoti . na me bhante khamanīyaṃ na yāpanīyaṃ
bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti abhikkamosānaṃ
paññāyati no paṭikkamoti.
[1550] Yathārūpena kho gahapati buddhe aveccappasādena
samannāgato assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ
Duggatiṃ vinipātaṃ nirayaṃ upapajjati tathārūpo te buddhe appasādo
natthi . atthi ca kho te gahapati buddhe aveccappasādo itipi
so bhagavā .pe. satthā devamanussānaṃ buddho bhagavāti . tañca
pana te buddhe aveccappasādaṃ attani samanupassato ṭhānaso vedanā
paṭippassambheyyuṃ 1-.
[1551] Yathārūpena kho gahapati dhamme aveccappasādena
samannāgato assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ
duggatiṃ vinipātaṃ nirayaṃ upapajjati tathārūpo te dhamme appasādo
natthi . atthi ca kho te gahapati dhamme aveccappasādo svākkhāto
bhagavatā dhammo .pe. paccattaṃ veditabbo viññūhīti . tañca
pana te dhamme aveccappasādaṃ attani samanupassato ṭhānaso
vedanā paṭippassambheyyuṃ.
[1552] Yathārūpena kho gahapati saṅghe aveccappasādena
samannāgato assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ
duggatiṃ vinipātaṃ nirayaṃ upapajjati tathārūpo te saṅghe appasādo
natthi . atthi ca kho te gahapati saṅghe aveccappasādo supaṭipanno
bhagavato sāvakasaṅgho .pe. anuttaraṃ puññakkhettaṃ lokassāti .
Tañca pana te saṅghe aveccappasādaṃ attani samanupassato ṭhānaso
vedanā paṭippassambheyyuṃ.
[1553] Yathārūpena kho gahapati dussīlyena samannāgato assutavā
@Footnote: 1 Ma. paṭippassambheyya. evamuparipi.
Puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ
upapajjati tathārūpante dussīlyaṃ natthi . atthi ca kho te gahapati
ariyakantāni sīlāni akkhaṇḍāni .pe. samādhisaṃvattanikāni .
Tāni ca pana te ariyakantāni sīlāni attani samanupassato ṭhānaso
vedanā paṭippassambheyyuṃ.
[1554] Yathārūpāya kho gahapati micchādiṭṭhiyā samannāgato
assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ
vinipātaṃ nirayaṃ upapajjati tathārūpā te micchādiṭṭhi natthi .
Atthi ca kho te gahapati sammādiṭṭhi . tañca pana te sammādiṭṭhiṃ
attani samanupassato ṭhānaso vedanā paṭippassambheyyuṃ.
[1555] Yathārūpena kho gahapati micchāsaṅkappena samannāgato
assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ
vinipātaṃ nirayaṃ upapajjati tathārūpo te micchāsaṅkappo natthi .
Atthi ca kho te gahapati sammāsaṅkappo . Tañca pana te sammāsaṅkappaṃ
attani samanupassato ṭhānaso vedanā paṭippassambheyyuṃ.
[1556] Yathārūpāya kho gahapati micchāvācāya samannāgato
assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ
vinipātaṃ nirayaṃ upapajjati tathārūpā te micchāvācā natthi .
Atthi ca kho te gahapati sammāvācā . tañca pana te sammāvācaṃ
attani samanupassato ṭhānaso vedanā paṭippassambheyyuṃ.
[1557] Yathārūpena kho gahapati micchākammantena samannāgato
assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ
vinipātaṃ nirayaṃ upapajjati tathārūpo te micchākammanto natthi .
Atthi ca kho te gahapati sammākammanto . Tañca pana te sammākammantaṃ
attani samanupassato ṭhānaso vedanā paṭippassambheyyuṃ.
[1558] Yathārūpena kho gahapati micchāājīvena samannāgato
assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ
vinipātaṃ nirayaṃ upapajjati tathārūpo te micchāājīvo natthi .
Atthi ca kho te gahapati sammāājīvo . tañca pana te sammāājīvaṃ
attani samanupassato ṭhānaso vedanā paṭippassambheyyuṃ.
[1559] Yathārūpena kho gahapati micchāvāyāmena samannāgato
assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ
vinipātaṃ nirayaṃ upapajjati tathārūpo te micchāvāyāmo natthi .
Atthi ca kho te gahapati sammāvāyāmo . Tañca pana te sammāvāyāmaṃ
attani samanupassato ṭhānaso vedanā paṭippassambheyyuṃ.
[1560] Yathārūpāya kho gahapati micchāsatiyā samannāgato
assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ
vinipātaṃ nirayaṃ upapajjati tathārūpā te micchāsati natthi . atthi
ca kho te gahapati sammāsati . tañca pana te sammāsatiṃ attani
samanupassato ṭhānaso vedanā paṭippassambheyyuṃ.
[1561] Yathārūpena kho gahapati micchāsamādhinā samannāgato
assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ
vinipātaṃ nirayaṃ upapajjati tathārūpo te micchāsamādhi natthi .
Atthi ca kho te gahapati sammāsamādhi . tañca pana te sammāsamādhiṃ
attani samanupassato ṭhānaso vedanā paṭippassambheyyuṃ.
[1562] Yathārūpena kho gahapati micchāñāñena samannāgato
assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ
vinipātaṃ nirayaṃ upapajjati tathārūpante micchāñāṇaṃ natthi . atthi ca
kho te gahapati sammāñāṇaṃ . tañca pana te sammāñāṇaṃ attani
samanupassato ṭhānaso vedanā paṭippassambheyyuṃ.
[1563] Yathārūpāya kho gahapati micchāvimuttiyā samannāgato
assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ
vinipātaṃ nirayaṃ upapajjati tathārūpā te micchāvimutti natthi .
Atthi ca kho te gahapati sammāvimutti . tañca pana te sammāvimuttiṃ
attani samanupassato ṭhānaso vedanā paṭippassambheyunti.
[1564] Atha kho anāthapiṇḍikassa gahapatissa ṭhānaso vedanā
paṭippassambhiṃsu . atha kho anāthapiṇḍiko gahapati āyasmantañca
sārīputtaṃ āyasmantañca ānandaṃ sakeneva thālipākena parivisi .
Atha kho anāthapiṇḍiko gahapati āyasmantaṃ sārīputtaṃ bhuttāviṃ
onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi .
Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ āyasmā sārīputto
imāhi gāthāhi anumodi
[1565] Yassa saddhā tathāgate acalā supatiṭṭhitā
sīlañca yassa kalyāṇaṃ ariyakantaṃ pasaṃsitaṃ.
Saṅghe pasādo yassatthi ujubhūtañca dassanaṃ
adaḷiddoti taṃ āhu amoghantassa jīvitaṃ.
Tasmā saddhañca sīlañca pasādaṃ dhammadassanaṃ
anuyuñjetha medhāvī saraṃ buddhānasāsananti.
[1566] Atha kho āyasmā sārīputto anāthapiṇḍikaṃ gahapatiṃ
imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi.
[1567] Atha kho āyasmā ānando yena bhagavā tenupasaṅkami
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ
nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etadavoca handa kutonu
tvaṃ ānanda āgacchasi divādivassāti . āyasmatā bhante sārīputtena
anāthapiṇḍiko gahapati iminā ca iminā ca ovādena ovaditoti .
Paṇḍito ānanda sārīputto mahāpañño ānanda sārīputto
yatra hi nāma cattāri sotāpattiyaṅgāni dasahākārehi vibhajissatīti.
The Pali Tipitaka in Roman Character Volume 19 page 478-484.
http://84000.org/tipitaka/read/roman_item_s.php?book=19&item=1548&items=20
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=19&item=1548&items=20&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1548&items=20
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1548&items=20
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=19&i=1548
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=8060
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=8060
Contents of The Tipitaka Volume 19
http://84000.org/tipitaka/read/?index_19
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]