[662] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa ārāme . tena kho pana samayena ariṭṭhassa nāma
bhikkhuno gandhabādhipubbassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti
tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā
dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti. Assosuṃ
kho sambahulā bhikkhū ariṭṭhassa kira nāma bhikkhuno gandhabādhipubbassa
evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ tathāhaṃ bhagavatā dhammaṃ desitaṃ
ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te
paṭisevato nālaṃ antarāyāyāti.
{662.1} Athakho te bhikkhū yena ariṭṭho bhikkhu gandhabādhipubbo
tenupasaṅkamiṃsu upasaṅkamitvā ariṭṭhaṃ bhikkhuṃ gandhabādhipubbaṃ etadavocuṃ
saccaṃ kira te āvuso ariṭṭha evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ tathāhaṃ
bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā
vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti . evaṃ byā
kho ahaṃ āvuso bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme
antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ
antarāyāyāti . mā āvuso ariṭṭha evaṃ avaca mā bhagavantaṃ
abbhācikkhi na hi sādhu bhagavato abbhakkhānaṃ na hi bhagavā evaṃ
Vadeyya anekapariyāyena āvuso ariṭṭha antarāyikā dhammā [1]-
vuttā bhagavatā alañca pana te paṭisevato antarāyāya appassādā
kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā 2- ādīnavo ettha
bhiyyo aṭṭhikaṅkalūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā
ādīnavo ettha bhiyyo maṃsapesūpamā kāmā vuttā bhagavatā .pe.
Tiṇukkūpamā kāmā vuttā bhagavatā .pe. aṅgārakāsūpamā kāmā
vuttā bhagavatā .pe. supinakūpamā kāmā vuttā bhagavatā .pe.
Yācitakūpamā kāmā vuttā bhagavatā .pe. rukkhaphalūpamā kāmā
vuttā bhagavatā .pe. asisūnūpamā kāmā vuttā bhagavatā .pe.
Sattisūlūpamā kāmā vuttā bhagavatā .pe. sappasirūpamā kāmā
vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyoti.
{662.2} Evaṃpi kho ariṭṭho bhikkhu gandhabādhipubbo tehi bhikkhūhi
vuccamāno tatheva taṃ pāpakaṃ diṭṭhigataṃ thāmasā parāmāsā abhinivissa
voharati evaṃ byā kho ahaṃ āvuso bhagavatā dhammaṃ desitaṃ ājānāmi
yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ
antarāyāyāti . yato ca kho te bhikkhū nāsakkhiṃsu ariṭṭhaṃ bhikkhuṃ
gandhabādhipubbaṃ etasmā pāpakā diṭṭhigatā vivecetuṃ athakho te bhikkhū
yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavato etamatthaṃ ārocesuṃ.
@Footnote: 1 Ma. Yu. antarāyikā. evaṃ sabbattha ñātabbaṃ 2 Ma. Yu. bahupāyāsā.
@evamuparipi.
Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ
sannipātāpetvā ariṭṭhaṃ bhikkhuṃ gandhabādhipubbaṃ paṭipucchi saccaṃ
kira te ariṭṭha evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ tathāhaṃ bhagavatā
dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā
bhagavatā te paṭisevato nālaṃ antarāyāyāti . evaṃ byā kho
ahaṃ bhante bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā
dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti.
{662.3} Kassa nu kho nāma tvaṃ moghapurisa mayā evaṃ dhammaṃ desitaṃ
ājānāsi nanu mayā moghapurisa anekapariyāyena antarāyikā dhammā
vuttā alañca pana te paṭisevato antarāyāya appassādā kāmā
vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo
aṭṭhikaṅkalūpamā kāmā vuttā mayā .pe. maṃsapesūpamā kāmā vuttā
mayā .pe. tiṇukkūpamā kāmā vuttā mayā .pe. Aṅgārakāsūpamā kāmā
vuttā mayā .pe. supinakūpamā kāmā vuttā mayā .pe. Yācitakūpamā
kāmā vuttā mayā .pe. rukkhaphalūpamā kāmā vuttā mayā .pe.
Asisūnūpamā kāmā vuttā mayā .pe. sattisūlūpamā kāmā vuttā
mayā .pe. Sappasirūpamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo
ettha bhiyyo atha ca pana tvaṃ moghapurisa attanā duggahitena diṭṭhigatena
Amhe ceva abbhācikkhasi attānañca khanasi 1- bahuñca apuññaṃ
pasavasi tañhi te moghapurisa bhavissati dīgharattaṃ ahitāya dukkhāya netaṃ
moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya
.pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
{662.4} yo pana bhikkhu evaṃ vadeyya tathāhaṃ bhagavatā dhammaṃ desitaṃ
ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te
paṭisevato nālaṃ antarāyāyāti . so bhikkhu bhikkhūhi evamassa vacanīyo
mā āyasmā evaṃ avaca mā bhagavantaṃ abbhācikkhi na hi sādhu bhagavato
abbhakkhānaṃ na hi bhagavā evaṃ vadeyya anekapariyāyena āvuso
antarāyikā dhammā vuttā bhagavatā alañca pana te paṭisevato
antarāyāyāti . evañca [2]- so bhikkhu bhikkhūhi vuccamāno tatheva
paggaṇheyya so bhikkhu bhikkhūhi yāvatatiyaṃ samanubhāsitabbo tassa
paṭinissaggāya . yāvatatiyañce samanubhāsiyamāno taṃ paṭinissajjeyya
iccetaṃ kusalaṃ no ce paṭinissajjeyya pācittiyanti.
The Pali Tipitaka in Roman Character Volume 2 page 431-434.
http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=662&items=1&mode=bracket
Classified by content :-
http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=662&items=1
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=662&items=1&mode=bracket
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=2&item=662&items=1&mode=bracket
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=2&i=662
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9784
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9784
Contents of The Tipitaka Volume 2
http://84000.org/tipitaka/read/?index_2
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com