ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                       Dasamasikkhapadam
     [70]  Tena  samayena  buddho  bhagava  savatthiyam  viharati  jetavane
anathapindikassa   arame   .   tena   kho   pana  samayena  ayasmato
upanandassa     sakyaputtassa     upatthako     mahamatto    ayasmato
upanandassa    sakyaputtassa    dutena    civaracetapanam   pahesi   imina
civaracetapanena  civaram  cetapetva  ayyam upanandam civarena acchadehiti.
Athakho   so   duto   yenayasma   upanando   sakyaputto  tenupasankami
upasankamitva   ayasmantam   upanandam   sakyaputtam   etadavoca   idam  kho
bhante    ayasmantam    uddissa    civaracetapanam   abhatam   patigganhatu
ayasma civaracetapananti.
     {70.1}   Evam   vutte   ayasma   upanando   sakyaputto  tam
dutam   etadavoca   na   kho   mayam   avuso  civaracetapanam  patigganhama
civaranca     kho     mayam    patigganhama    kalena    kappiyanti   .
Evam   vutte   so   duto   ayasmantam  upanandam  sakyaputtam  etadavoca
atthi  panayasmato  koci  veyyavaccakaroti  .  tena  kho  pana  samayena
annataro    upasako   aramam   agamasi   kenacideva   karaniyena  .
Athakho   ayasma   upanando   sakyaputto   tam  dutam  etadavoca  eso
kho   avuso   upasako   bhikkhunam   veyyavaccakaroti   .  athakho  so
duto   tam   upasakam   sannapetva   yenayasma  upanando  sakyaputto
Tenupasankami   upasankamitva   ayasmantam   upanandam  sakyaputtam  etadavoca
yam   kho  bhante  ayasma  veyyavaccakaram  niddisi  sannatto  so  maya
upasankamatu ayasma kalena civarena tam acchadessatiti [1]-.
     {70.2}  Tena  kho  pana samayena 2- ayasma upanando sakyaputto
tam  upasakam  na  kinci  avacasi  .  dutiyampi kho so mahamatto ayasmato
upanandassa   sakyaputtassa   santike   dutam   pahesi   paribhunjatu   ayyo
tam  civaram  icchama  mayam  ayyena  tam  civaram  paribhuttanti  .  dutiyampi  kho
ayasma   upanando   sakyaputto   tam   upasakam  na  kinci  avacasi .
Tatiyampi   kho   so   mahamatto   ayasmato   upanandassa  sakyaputtassa
santike   dutam   pahesi   paribhunjatu   ayyo   tam   civaram  icchama  mayam
ayyena tam civaram paribhuttanti.
     {70.3}   Tena   kho   pana   samayena   nigamassa   3-   samayo
hoti   .  nigamena  4-  ca  katika  kata  hoti  yo  paccha  agacchati
pannasambaddhoti     5-     .     athakho     ayasma     upanando
sakyaputto    yena    so    upasako    tenupasankami    upasankamitva
tam   upasakam  etadavoca  attho  me  avuso  civarenati  .  ajjunho
@Footnote: 1 Ma. Yu. tena kho pana samayena so mahamatto ayasmato upanandassa sakyaputtassa
@santike dutam pahesi paribhunjatu ayyo tam civaram icchama mayam ayyena tam civaram
@paribhuttanti .  2 Ma. Yu. athakho .  3 Ma. Yu. negamassa .  4 Ma. Yu. negamena.
@5 Ma. Yu. pannasam baddhoti. evamuparipi.
Bhante   agamehi   ajja   nigamassa   samayo  nigamena  ca  katika  kata
hoti   yo   paccha   agacchati   pannasambaddhoti   .   ajjeva   me
avuso   civaram  dehiti  ovattikaya  paramasi  .  athakho  so  upasako
ayasmata     upanandena    sakyaputtena    nippiliyamano    ayasmato
upanandassa   sakyaputtassa   civaram   cetapetva   paccha   agamasi  .
Manussa  tam  upasakam  etadavocum  kissa  tvam  ayya  1-  paccha  agato
pannasam jinositi.
     {70.4}  Athakho so upasako tesam manussanam etamattham arocesi.
Manussa    ujjhayanti    khiyanti   vipacenti   mahiccha   ime   samana
sakyaputtiya   asantuttha   nayimesam   sukaram   veyyavaccampi   katum   katham
hi    nama    upanando    sakyaputto   upasakena   ajjunho   bhante
agamehiti   vuccamano   nagamessatiti   2-   .   assosum  kho  bhikkhu
tesam     manussanam    ujjhayantanam    khiyantanam    vipacentanam   .
Ye   te   bhikkhu  appiccha  .pe.  te  ujjhayanti  khiyanti  vipacenti
katham    hi    nama    ayasma    upanando    sakyaputto   upasakena
ajjunho    bhante   agamehiti   vuccamano   nagamessatiti   3-  .
Athakho   te   bhikkhu  bhagavato  etamattham  arocesum  .  saccam  kira  tvam
upananda    upasakena    ajjunho    bhante    agamehiti   vuccamano
@Footnote: 1 Ma. Yu. ayyo .  2 Yu. katham hi nama upasakena ... vuccamana nagamissantiti.
@3 Yu. nagamissatiti.
Nagamesiti   .   saccam   bhagavati   .   vigarahi  buddho  bhagava  katham  hi
nama    tvam    moghapurisa   upasakena   ajjunho   bhante   agamehiti
vuccamano   nagamessasi   netam   moghapurisa  appasannanam  va  pasadaya
pasannanam   va   bhiyyobhavaya   .pe.   evanca   pana   bhikkhave  imam
sikkhapadam uddiseyyatha
     {70.5}   bhikkhum   paneva  uddissa  raja  va  rajabhoggo  va
brahmano    va   gahapatiko   va   dutena   civaracetapanam   pahineyya
imina    civaracetapanena    civaram    cetapetva   itthannamam   bhikkhum
civarena  acchadehiti  .  so  ce  duto  tam  bhikkhum  upasankamitva  evam
vadeyya   idam   kho   bhante  ayasmantam  uddissa  civaracetapanam  abhatam
patigganhatu    ayasma   civaracetapananti   .   tena   bhikkhuna   so
duto    evamassa   vacaniyo   na   kho   mayam   avuso   civaracetapanam
patigganhama   civaranca   kho   mayam   patigganhama  kalena  kappiyanti .
So   ce   duto   tam   bhikkhum  evam  vadeyya  atthi  panayasmato  koci
veyyavaccakaroti   .   civaratthikena   bhikkhave  bhikkhuna  veyyavaccakaro
niddisitabbo   aramiko   va   upasako   va   eso  kho  avuso
bhikkhunam   veyyavaccakaroti   .   so   ce   duto   tam  veyyavaccakaram
sannapetva   tam   bhikkhum  upasankamitva  evam  vadeyya  yam  kho  bhante
ayasma   veyyavaccakaram   niddisi   sannatto   so   maya  upasankamatu
ayasma    kalena   civarena   tam   acchadessatiti   .   civaratthikena
bhikkhave     bhikkhuna    veyyavaccakaro    upasankamitva    dvittikkhattum
Codetabbo  saretabbo  attho  me  avuso  civarenati. Dvittikkhattum
codayamano   sarayamano  1-  tam  civaram  abhinipphadeyya  iccetam  kusalam
no   ce   abhinipphadeyya   catukkhattum   pancakkhattum   chakkhattuparamam   2-
tunhibhutena    uddissa    thatabbam   catukkhattum   pancakkhattum   chakkhattuparamam
tunhibhuto   uddissa   titthamano   tam   civaram   abhinipphadeyya   iccetam
kusalam  no  ce  abhinipphadeyya  tato  ce  uttarim  vayamamano  tam civaram
abhinipphadeyya   nissaggiyam   pacittiyam   no  ce  abhinipphadeyya  yatassa
civaracetapanam  abhatam  tattha  samam  va  gantabbam  duto  va  pahetabbo
yam   kho   tumhe   ayasmanto   bhikkhum  uddissa  civaracetapanam  pahinittha
na  tam  tassa  bhikkhuno  kinci  attham  anubhoti  yunjantayasmanto  sakam  ma
vo sakam vinassati 3-. Ayam tattha samiciti.



             The Pali Tipitaka in Roman Character Volume 2 page 54-58. http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=70&items=1&modeTY=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=70&items=1&modeTY=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=70&items=1&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=70&items=1&modeTY=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=70              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4247              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4247              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :