ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [92]    Athakho   āyasmā   upaseno   vaṅgantaputto   sapariso
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ    nisīdi   .   āciṇṇaṃ   kho   panetaṃ   buddhānaṃ   bhagavantānaṃ
āgantukehi   bhikkhūhi   saddhiṃ  paṭisammodituṃ  .  athakho  bhagavā  āyasmantaṃ
upasenaṃ   vaṅgantaputtaṃ   etadavoca   2-   kacci   vo  upasena  khamanīyaṃ
kacci    yāpanīyaṃ    kaccittha    appakilamathena   addhānaṃ   āgatāti  .
@Footnote: 1 Ma. Yu. so .  2 Yu. Rā. ekamantaṃ nisinnaṃ kho āyasmantaṃ upasenaṃ
@vaṅgantaputtaṃ bhagavā etadavoca.
Khamanīyaṃ   bhagavā  yāpanīyaṃ  bhagavā  appakilamathena  ca  mayaṃ  bhante  addhānaṃ
āgatāti.
     {92.1}  Tena kho pana samayena āyasmato upasenassa vaṅgantaputtassa
saddhivihāriko  bhikkhu  bhagavato  avidūre  nisinno  hoti . Athakho bhagavā taṃ
bhikkhuṃ  etadavoca  manāpāni  te  bhikkhu  paṃsukūlānīti  .  na kho me bhante
manāpāni  paṃsukūlānīti  .  kissa  pana  tvaṃ  bhikkhu  paṃsukūlikoti. Upajjhāyo
me  bhante  paṃsukūliko  evaṃ  ahaṃpi  paṃsukūlikoti. Athakho bhagavā āyasmantaṃ
upasenaṃ  vaṅgantaputtaṃ  etadavoca  pāsādikā  kho  tyāyaṃ  upasena parisā
kathaṃ tvaṃ upasena parisaṃ vinesīti.
     {92.2}  Yo  maṃ  bhante upasampadaṃ yācati tamahaṃ 1- evaṃ vadāmi ahaṃ
kho  āvuso  āraññako  piṇḍapātiko  paṃsukūliko  sace  tvaṃpi  āraññako
bhavissasi   piṇḍapātiko   paṃsukūliko  evāhaṃ  taṃ  upasampādessāmīti  sace
me  paṭissuṇāti  upasampādemi  no  ce  me  paṭissuṇāti na upasampādemi
yo  maṃ  nissayaṃ  yācati  tamahaṃ  2- evaṃ vadāmi ahaṃ kho āvuso āraññako
piṇḍapātiko   paṃsukūliko   sace   tvaṃpi  āraññako  bhavissasi  piṇḍapātiko
paṃsukūliko  evāhaṃ  te  nissayaṃ  dassāmīti  sace  me  paṭissuṇāti  nissayaṃ
demi  no  ce  me  paṭissuṇāti  na [3]- demi evaṃ kho ahaṃ bhante parisaṃ
vinemīti   .   sādhu   sādhu   upasena   sādhu  kho  tvaṃ  upasena  parisaṃ
@Footnote: 1-2 Yu. tāhaṃ .  3 Ma. Yu. nissayaṃ.
Vinesi  jānāsi  pana  tvaṃ  upasena  sāvatthiyaṃ  1-  saṅghassa  katikanti .
Na  kho  ahaṃ  bhante  jānāmi  sāvatthiyaṃ  saṅghassa  katikanti  .  sāvatthiyaṃ
kho   upasena   saṅghena   katikā   katā   icchatāvuso  bhagavā  temāsaṃ
paṭisalliyituṃ    na   bhagavā   kenaci   upasaṅkamitabbo   aññatra   ekena
piṇḍapātanīhārakena    yo    bhagavantaṃ    upasaṅkamati   [2]-   pācittiyaṃ
desāpetabboti   .   paññāyissati   bhante   sāvatthiyaṃ   saṅgho  sakāya
katikāya    na   mayaṃ   appaññattaṃ   paññāpessāma   paññattaṃ   vā   na
samucchindissāma       yathāpaññattesu       sikkhāpadesu       samādāya
vattissāmāti   .   sādhu   sādhu  upasena  na  appaññattaṃ  paññāpetabbaṃ
paññattaṃ    vā    na    samucchinditabbaṃ    yathāpaññattesu    sikkhāpadesu
samādāya   vattitabbaṃ   anujānāmi   upasena  ye  te  bhikkhū  āraññakā
piṇḍapātikā paṃsukūlikā yathāsukhaṃ maṃ dassanāya upasaṅkamantūti.
     {92.3}  Tena  kho  pana  samayena sambahulā bhikkhū bahidvārakoṭṭhake
ṭhitā    honti    mayaṃ   āyasmantaṃ   upasenaṃ   vaṅgantaputtaṃ   pācittiyaṃ
desāpessāmāti  .  athakho  āyasmā  upaseno  vaṅgantaputto  sapariso
uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā   padakkhiṇaṃ   katvā   pakkāmi .
Athakho    te   bhikkhū   āyasmantaṃ   upasenaṃ   vaṅgantaputtaṃ   etadavocuṃ
jānāsi   tvaṃ   āvuso   upasena   sāvatthiyaṃ   saṅghassa   katikanti  .
Bhagavāpi   maṃ   āvuso  evamāha  jānāsi  pana  tvaṃ  upasena  sāvatthiyaṃ
@Footnote: 1 Ma. Yu. sāvatthiyā. evamuparipi .  2 Ma. Yu. so.
Saṅghassa   katikanti   na   kho   ahaṃ  bhante  jānāmi  sāvatthiyaṃ  saṅghassa
katikanti   sāvatthiyaṃ   kho   upasena  saṅghena  katikā  katā  icchatāvuso
bhagavā    temāsaṃ    paṭisalliyituṃ   na   bhagavā   kenaci   upasaṅkamitabbo
aññatra    ekena    piṇḍapātanīhārakena    yo   bhagavantaṃ   upasaṅkamati
[1]-    Pācittiyaṃ   desāpetabboti   paññāyissati   bhante   sāvatthiyaṃ
saṅgho   sakāya   katikāya   na  mayaṃ  appaññattaṃ  paññāpessāma  paññattaṃ
vā    na    samucchindissāma    yathāpaññattesu   sikkhāpadesu   samādāya
vattissāmāti   anuññātāvuso  bhagavatā  ye  te  bhikkhū  āraññakā  2-
piṇḍapātikā paṃsukūlikā yathāsukhaṃ maṃ dassanāya upasaṅkamantūti.
     {92.4}  Athakho te bhikkhū saccaṃ kho āyasmā upaseno vaṅgantaputto
āha   na   appaññattaṃ   paññāpetabbaṃ   paññattaṃ  vā  na  samucchinditabbaṃ
yathāpaññattesu sikkhāpadesu samādāya vattitabbanti.



             The Pali Tipitaka in Roman Character Volume 2 page 76-79. http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=92&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=92&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=92&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=92&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=92              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4606              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4606              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :