ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [516]  77  Athakho  āyasmā  ānando  yena bhagavā tenupasaṅkami
upasaṅkamitvā    bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ
nisinno  kho  āyasmā  ānando  bhagavantaṃ  etadavoca bhavo bhavoti bhante
vuccati  kittāvatā  nu  kho  bhante  bhavo  hotīti  .  kāmadhātuvepakkañca
ānanda   kammaṃ   nābhavissa   api   nu  kho  kāmabhavo  paññāyethāti .
No   hetaṃ   bhante  .  iti  kho  ānanda  kammaṃ  khettaṃ  viññāṇaṃ  bījaṃ
taṇhā   sineho   avijjānīvaraṇānaṃ   sattānaṃ   taṇhāsaññojanānaṃ  hīnāya
dhātuyā   viññāṇaṃ   patiṭṭhitaṃ   evaṃ   āyatiṃ   punabbhavābhinibbatti   hoti
rūpadhātuvepakkañca   ānanda   kammaṃ   nābhavissa   api   nu  kho  rūpabhavo
paññāyethāti  .  no  hetaṃ bhante. Iti kho ānanda kammaṃ khettaṃ viññāṇaṃ
bījaṃ    taṇhā   sineho   avijjānīvaraṇānaṃ   sattānaṃ   taṇhāsaññojanānaṃ
majjhimāya   dhātuyā   viññāṇaṃ   patiṭṭhitaṃ  evaṃ  āyatiṃ  punabbhavābhinibbatti
hoti       arūpadhātuvepakkañca      ānanda      kammaṃ      nābhavissa
@Footnote: 1 Ma. ye.
Api   nu   kho  arūpabhavo  paññāyethāti  .  no  hetaṃ  bhante  .  iti
kho  ānanda  kammaṃ  khettaṃ  viññāṇaṃ  bījaṃ  taṇhāsineho  avijjānīvaraṇānaṃ
sattānaṃ      taṇhāsaññojanānaṃ      paṇītāya      dhātuyā     viññāṇaṃ
patiṭṭhitaṃ   evaṃ   āyatiṃ   punabbhavābhinibbatti   hoti  evaṃ  kho  ānanda
bhavo hotīti.



             The Pali Tipitaka in Roman Character Volume 20 page 287-288. http://84000.org/tipitaka/read/roman_item_s.php?book=20&item=516&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=20&item=516&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=516&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=516&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=516              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=5286              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=5286              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :