ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [41]   Catasso   imā   bhikkhave  samādhibhāvanā  katamā  catasso
atthi   bhikkhave   samādhibhāvanā   bhāvitā  bahulīkatā  diṭṭhadhammasukhavihārāya
saṃvattati     atthi     bhikkhave    samādhibhāvanā    bhāvitā    bahulīkatā
ñāṇadassanapaṭilābhāya     saṃvattati     atthi     bhikkhave    samādhibhāvanā
bhāvitā     bahulīkatā    satisampajaññāya    saṃvattati    atthi    bhikkhave
samādhibhāvanā bhāvitā bahulīkatā āsavānaṃ khayāya saṃvattati.
     {41.1}   Katamā   ca  bhikkhave  samādhibhāvanā  bhāvitā  bahulīkatā
diṭṭhadhammasukhavihārāya   saṃvattati   idha   bhikkhave  bhikkhu  vivicceva  kāmehi
vivicca  akusalehi  dhammehi  savitakkaṃ  savicāraṃ  vivekajaṃ  pītisukhaṃ  paṭhamaṃ jhānaṃ
upasampajja    viharati    vitakkavicārānaṃ   vūpasamā   ajjhattaṃ   sampasādanaṃ
cetaso   ekodibhāvaṃ   avitakkaṃ   avicāraṃ  samādhijaṃ  pītisukhaṃ  dutiyaṃ  jhānaṃ
upasampajja  viharati  pītiyā  ca  virāgā  upekkhako  ca  viharati  sato  ca
sampajāno   sukhañca   kāyena   paṭisaṃvedeti   yantaṃ   ariyā  ācikkhanti
upekkhako   satimā   sukhavihārīti  tatiyaṃ  jhānaṃ  upasampajja  viharati  sukhassa
ca    pahānā   dukkhassa   ca   pahānā   pubbeva   somanassadomanassānaṃ
atthaṅgamā     adukkhamasukhaṃ     upekkhāsatipārisuddhiṃ     catutthaṃ     jhānaṃ
upasampajja   viharati  ayaṃ  1-  bhikkhave  samādhibhāvanā  bhāvitā  bahulīkatā
diṭṭhadhammasukhavihārāya saṃvattati.
     {41.2}   Katamā   ca  bhikkhave  samādhibhāvanā  bhāvitā  bahulīkatā
ñāṇadassanapaṭilābhāya    saṃvattati    idha    bhikkhave   bhikkhu   ālokasaññaṃ
manasikaroti    divāsaññaṃ    adhiṭṭhāti    yathā    divā    tathā    rattiṃ
@Footnote: 1 Yu. ayaṃ vuccati. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page58.

Yathā rattiṃ tathā divā iti vivittena 1- cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti ayaṃ bhikkhave samādhibhāvanā bhāvitā bahulīkatā ñāṇadassana- paṭilābhāya saṃvattati. {41.3} Katamā ca bhikkhave samādhibhāvanā bhāvitā bahulīkatā satisampajaññāya saṃvattati idha bhikkhave bhikkhuno viditā vedanā uppajjanti viditā tiṭṭhanti viditā abbhatthaṃ gacchanti viditā saññā ... viditā vitakkā uppajjanti viditā tiṭṭhanti viditā abbhatthaṃ gacchanti ayaṃ bhikkhave samādhibhāvanā bhāvitā bahulīkatā satisampajaññāya saṃvattati. {41.4} Katamā ca bhikkhave samādhibhāvanā bhāvitā bahulīkatā āsavānaṃ khayāya saṃvattati idha bhikkhave bhikkhu pañcasu upādānakkhandhesu udayabbayānupassī viharati iti rūpaṃ iti rūpassa samudayo iti rūpassa atthaṅgamo iti vedanā iti vedanāya samudayo iti vedanāya atthaṅgamo iti saññā iti saññāya samudayo iti saññāya atthaṅgamo iti saṅkhārā iti saṅkhārānaṃ samudayo iti saṅkhārānaṃ atthaṅgamo iti viññāṇaṃ iti viññāṇassa samudayo iti viññāṇassa atthaṅgamoti ayaṃ bhikkhave samādhibhāvanā bhāvitā bahulīkatā āsavānaṃ khayāya saṃvattati . imā kho bhikkhave catasso samādhibhāvanā. Idañca pana metaṃ bhikkhave sandhāya bhāsitaṃ pārāyane puṇṇapañhe 2- saṅkhāya lokasmi paroparāni yassiñjitaṃ natthi kuhiñci loke santo vidhūmo anīgho nirāso @Footnote: 1 Ma. Yu. vivaṭena. 2 Ma. Yu. puṇṇakapañhe.

--------------------------------------------------------------------------------------------- page59.

Atāri so jātijaranti brūmīti.


             The Pali Tipitaka in Roman Character Volume 21 page 57-59. http://84000.org/tipitaka/read/roman_item_s.php?book=21&item=41&items=1&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=21&item=41&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=41&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=41&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=41              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=7922              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=7922              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :