![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
5. Rohitassavagga 1. Samādhibhāvanāsuttavaṇṇanā [41] Pañcamassa paṭhame ñāṇadassanapaṭilābhāyāti dibbacakkhupaṭhamañāṇa- dassanassa paṭilābhāya. Divāsaññaṃ adhiṭṭhātīti divāti evaṃ saññaṃ adhiṭṭhāti. Yathā divā tathā rattinti yathā divā ālokasaññā manasikatā, tameva taṃ rattiṃpi manasikaroti. Dutiyapadepi eseva nayo. Sappabhāsanti dibbacakkhuñāṇo- bhāsena sahobhāsaṃ. Kiñcāpi ālokasadisaṃ kataṃ, attho pana 2- evaṃ sallakkhetabbo. Dibbacakkhuñāṇāloko hi idha adhippeto. Viditāti pākaṭā hutvā. Kathaṃ pana vedanā viditā 3- uppajjanti, viditā abbhatthaṃ gacchantīti? idha bhikkhu vatthuṃ pariggaṇhāti, ārammaṇaṃ pariggaṇhāti. Tassa pariggahitavatthārammaṇatāya tā vedanā "evaṃ uppajjitvā evaṃ ṭhatvā evaṃ nirujjhantī"ti viditā uppajjanti, viditā tiṭṭhanti, viditā abbhatthaṃ gacchanti nāma. Saññāvitakkesupi eseva nayo. Udayabbayānupassīti udayañca vayañca passanto. Iti rūpanti evaṃ rūpaṃ ettakaṃ rūpaṃ na ito paraṃ rūpaṃ atthīti. Iti rūpassa samudayoti evaṃ rūpassa @Footnote: 1 Sī. muttacāgataṃ 2 cha.Ma. panettha na 2 Ma. evaṃ viditā Uppādo. Atthaṅgamoti pana bhedo adhippeto. Vedanādīsupi eseva nayo. Idañca pana me taṃ bhikkhave sandhāya bhāsitanti bhikkhave yaṃ mayā etaṃ puṇṇakapañhe "saṅkhāya lokasmin"tiādi bhāsitaṃ, taṃ idaṃ phalasamāpattiṃ sandhāya bhāsitanti attho. Tattha saṅkhāyāti ñāṇena jānitvā. Lokasminti sattaloke. Paroparānīti avacāni uttamāni. 1- Iñjitanti calanaṃ. 2- Natthi kuhiñci loketi lokasmiṃ katthaci ekakkhandhepi ekāyatanepi ekadhātuyāpi ekārammaṇepi natthi. Santoti paccanīkakkilesavūpasamena santo. Vidhūmoti kodhadhūmena vigatadhumo. Evamettha suttante maggekaggatampi kathetvā gāthāya phalasamāpattiyeva kathitāti.The Pali Atthakatha in Roman Book 15 page 342-343. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=7922 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=7922 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=386 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=2376 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=2350 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=2350 Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]