[162] Tatra kho āyasmā sārīputto bhikkhū āmantesi
āvuso bhikkhavoti . āvusoti kho te bhikkhū āyasmato sārīputtassa
paccassosuṃ . āyasmā sārīputto etadavoca pañcime āvuso
Āghātapaṭivinayā yattha bhikkhuno uppanno āghāto sabbaso
paṭivinetabbo katame pañca idhāvuso ekacco puggalo
aparisuddhakāyasamācāro hoti parisuddhavacīsamācāro evarūpepi
āvuso puggale āghāto paṭivinetabbo idha panāvuso ekacco
puggalo aparisuddhavacīsamācāro hoti parisuddhakāyasamācāro
evarūpepi āvuso puggale āghāto paṭivinetabbo idha panāvuso
ekacco puggalo aparisuddhakāyasamācāro hoti aparisuddhavacīsamācāro
labhati ca kālena kālaṃ cetaso vivaraṃ cetaso pasādaṃ evarūpepi āvuso
puggale āghāto paṭivinetabbo idha panāvuso ekacco puggalo
aparisuddhakāyasamācāro hoti aparisuddhavacīsamācāro na ca labhati
kālena kālaṃ cetaso vivaraṃ cetaso pasādaṃ evarūpepi āvuso puggale
āghāto paṭivinetabbo idha panāvuso ekacco puggalo
parisuddhakāyasamācāro hoti parisuddhavacīsamācāro labhati ca
kālena kālaṃ cetaso vivaraṃ cetaso pasādaṃ evarūpepi āvuso
puggale āghāto paṭivinetabbo.
{162.1} Tatrāvuso yvāyaṃ puggalo aparisuddhakāyasamācāro
parisuddhavacīsamācāro kathaṃ tasmiṃ puggale āghāto paṭivinetabbo
seyyathāpi āvuso bhikkhu paṃsukūliko rathiyāya nantakaṃ disvā
vāmena pādena niggahetvā 1- dakkhiṇena pādena pattharitvā 2-
yo tattha sāro taṃ paripātetvā ādāya pakkameyya evameva
kho āvuso 3- yvāyaṃ puggalo aparisuddhakāyasamācāro
parisuddhavacīsamācāro yāssa aparisuddhakāyasamācāratā
@Footnote: 1 Ma. niggaṇhitvā . 2 Yu. vitthāretvā . 3 Ma. khvāvuso.
Na sāssa tasmiṃ samaye manasikātabbā yā ca khvassa 1-
parisuddhavacīsamācāratā sāssa tasmiṃ samaye manasikātabbā
evaṃ tasmiṃ puggale āghāto paṭivinetabbo.
{162.2} Tatrāvuso yvāyaṃ puggalo aparisuddhavacīsamācāro
parisuddhakāyasamācāro kathaṃ tasmiṃ puggale āghāto paṭivinetabbo
seyyathāpi āvuso pokkharaṇī sevālapaṇakapariyonaddhā atha puriso
āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito
so taṃ pokkharaṇiṃ ogāhetvā ubhohi hatthehi [2]- sevālapaṇakaṃ
apaviyūhitvā añjalinā pivitvā pakkameyya evameva kho āvuso
yvāyaṃ puggalo aparisuddhavacīsamācāro parisuddhakāyasamācāro
yāssa aparisuddhavacīsamācāratā na sāssa tasmiṃ samaye manasikātabbā
yā ca khvassa parisuddhakāyasamācāratā sāssa tasmiṃ samaye
manasikātabbā evaṃ tasmiṃ puggale āghāto paṭivinetabbo.
{162.3} Tatrāvuso yvāyaṃ puggalo aparisuddhakāyasamācāro
aparisuddhavacīsamācāro labhati ca kālena kālaṃ cetaso vivaraṃ cetaso pasādaṃ
kathaṃ tasmiṃ puggale āghāto paṭivinetabbo seyyathāpi āvuso parittaṃ
gopadake 3- udakaṃ atha puriso āgaccheyya ghammābhitatto ghammapareto
kilanto tasito pipāsito tassa evamassa idaṃ kho parittaṃ gopadake 3-
udakaṃ sacāhaṃ añjalinā vā pivissāmi bhājanena vā khobhissāmipi 4-
@Footnote: 1 Ma. Yu. khavāssa . 2 Ma. Yu. itica iti cāti padāni . 3 Ma. Yu. gopade.
@4 Ma. khobhessāmipi. Yu. khobhassāmi.
Taṃ loḷissāmipi 1- taṃ apeyyampi taṃ karissāmi yannūnāhaṃ catukuṇṭhiko 2-
nipatitvā gopītakaṃ pivitvā pakkameyyanti so catukuṇṭhiko 2-
nipatitvā gopītakaṃ pivitvā pakkameyya evameva kho āvuso yvāyaṃ
puggalo aparisuddhakāyasamācāro aparisuddhavacīsamācāro labhati ca kālena
kālaṃ cetaso vivaraṃ cetaso pasādaṃ yāssa aparisuddhakāyasamācāratā
na sāssa tasmiṃ samaye manasikātabbā yāpissa aparisuddhavacīsamācāratā
na sāpissa tasmiṃ samaye manasikātabbā yañca kho so labhati kālena
kālaṃ cetaso vivaraṃ cetaso pasādaṃ tadevassa 3- tasmiṃ samaye
manasikātabbaṃ evaṃ tasmiṃ puggale āghāto paṭivinetabbo.
{162.4} Tatrāvuso yvāyaṃ puggalo aparisuddhakāyasamācāro
aparisuddhavacīsamācāro na labhati kālena kālaṃ cetaso vivaraṃ cetaso
pasādaṃ kathaṃ tasmiṃ puggale āghāto paṭivinetabbo seyyathāpi
āvuso puriso ābādhiko dukkhito bāḷhagilāno addhānamaggapaṭipanno
tassa puratopissa dūre gāmo pacchatopissa dūre gāmo so na labheyya
sappāyāni bhojanāni na labheyya sappāyāni bhesajjāni na labheyya
paṭirūpaṃ upaṭṭhākaṃ na labheyya gāmantanāyakaṃ tamenaṃ aññataro puriso
passeyya addhānamaggapaṭipanno so tasmiṃ purise kāruññaṃyeva
upaṭṭhāpeyya anudayaṃyeva upaṭṭhāpeyya anukampaṃyeva upaṭṭhāpeyya aho
vatāyaṃ puriso labheyya sappāyāni bhojanāni labheyya sappāyāni bhesajjāni
labheyya paṭirūpaṃ upaṭṭhākaṃ labheyya gāmantanāyakaṃ taṃ kissa hetu
@Footnote: 1 Ma. Yu. loḷessāmipi . 2 Ma. Yu. catukkuṇḍiko. Yu. catukuṇḍiko.
@3 Ma. tamevassa.
Māyaṃ puriso idheva anayabyasanaṃ āpajjīti 1- evameva kho āvuso
yvāyaṃ puggalo aparisuddhakāyasamācāro aparisuddhavacīsamācāro na ca
labhati kālena kālaṃ cetaso vivaraṃ cetaso pasādaṃ evarūpepi 2- āvuso
puggale kāruññaṃyeva upaṭṭhāpetabbaṃ anudayāyeva upaṭṭhāpetabbā
anukampāyeva upaṭṭhāpetabbā aho vata ayamāyasmā kāyaduccaritaṃ
pahāya kāyasucaritaṃ bhāveyya vacīduccaritaṃ pahāya vacīsucaritaṃ bhāveyya
manoduccaritaṃ pahāya manosucaritaṃ bhāveyya taṃ kissa hetu māyamāyasmā
kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjīti 3-
evaṃ tasmiṃ puggale āghāto paṭivinetabbo.
{162.5} Tatrāvuso yvāyaṃ puggalo parisuddhakāyasamācāro
parisuddhavacīsamācāro labhati ca kālena kālaṃ cetaso vivaraṃ cetaso pasādaṃ
kathaṃ tasmiṃ puggale āghāto paṭivinetabbo seyyathāpi āvuso pokkharaṇī
acchodakā sātodakā sītodakā setodakā 4- supatiṭṭhā rammaṇīyā
nānārukkhehi sañchannā atha puriso āgaccheyya ghammābhitatto
ghammapareto kilanto tasito pipāsito so taṃ pokkharaṇiṃ ogāhetvā
nhātvā ca pivitvā ca paccuttaritvā tattheva rukkhachāyāya nisīdeyya
vā nipajjeyya vā evameva kho āvuso yvāyaṃ puggalo parisuddhakāyasamācāro
parisuddhavacīsamācāro labhati ca kālena kālaṃ cetaso vivaraṃ cetaso pasādaṃ
yāpissa parisuddhakāyasamācāratā sāpissa tasmiṃ samaye manasikātabbā
@Footnote: 1 Po. āpajjati. Yu. āpajjatīti . 2 Yu. pisaddo natthi . 3 Yu. upapajjatīti.
@4 Ma. setakā.
Yāpissa parisuddhavacīsamācāratā sāpissa tasmiṃ samaye manasikātabbā
yampi so 1- labhati kālena kālaṃ cetaso vivaraṃ cetaso pasādaṃ tampissa
tasmiṃ samaye manasikātabbaṃ evaṃ tasmiṃ puggale āghāto paṭivinetabbo
samantapāsādikaṃ āvuso puggalaṃ āgamma cittaṃ pasīdati . ime kho
āvuso pañca āghātapaṭivinayā yattha bhikkhuno uppanno āghāto
sabbaso paṭivinetabboti.
The Pali Tipitaka in Roman Character Volume 22 page 207-212.
http://84000.org/tipitaka/read/roman_item_s.php?book=22&item=162&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=22&item=162&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=162&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=22&item=162&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=22&i=162
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1367
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1367
Contents of The Tipitaka Volume 22
http://84000.org/tipitaka/read/?index_22
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com