ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

page2.

[2] Pañcimāni bhikkhave sekhabalāni katamāni pañca saddhābalaṃ hiribalaṃ ottappabalaṃ viriyabalaṃ paññābalaṃ . katamañca bhikkhave saddhābalaṃ idha bhikkhave ariyasāvako saddho hoti saddahati tathāgatassa bodhiṃ itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavāti idaṃ vuccati bhikkhave saddhābalaṃ. {2.1} Katamañca bhikkhave hiribalaṃ idha bhikkhave ariyasāvako hirimā hoti hiriyati kāyaduccaritena vacīduccaritena manoduccaritena hiriyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā idaṃ vuccati bhikkhave hiribalaṃ. {2.2} Katamañca bhikkhave ottappabalaṃ idha bhikkhave ariyasāvako ottappī hoti ottappati kāyaduccaritena vacīduccaritena manoduccaritena ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā idaṃ vuccati bhikkhave ottappabalaṃ. {2.3} Katamañca bhikkhave viriyabalaṃ idha bhikkhave ariyasāvako āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu idaṃ vuccati bhikkhave viriyabalaṃ. {2.4} Katamañca bhikkhave paññābalaṃ idha bhikkhave ariyasāvako paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā idaṃ vuccati bhikkhave paññābalaṃ . Imāni kho bhikkhave pañca sekhabalāni tasmā tiha bhikkhave evaṃ

--------------------------------------------------------------------------------------------- page3.

Sikkhitabbaṃ saddhābalena samannāgatā bhavissāma sekhabalena hiribalena ... Ottappabalena ... viriyabalena ... paññābalena samannāgatā bhavissāma sekhabalenāti evaṃ hi vo bhikkhave sikkhitabbanti. [3] Pañcahi bhikkhave dhammehi samannāgato bhikkhu diṭṭheva dhamme dukkhaṃ viharati savighātaṃ saupāyāsaṃ sapariḷāhaṃ kāyassa [1]- bhedā parammaraṇā duggati pāṭikaṅkhā katamehi pañcahi idha bhikkhave bhikkhu assaddho hoti ahiriko hoti anottappī hoti kusīto 2- hoti duppañño hoti imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu diṭṭheva dhamme dukkhaṃ viharati savighātaṃ saupāyāsaṃ sapariḷāhaṃ kāyassa bhedā parammaraṇā duggati pāṭikaṅkhā . Pañcahi bhikkhave dhammehi samannāgato bhikkhu diṭṭheva dhamme sukhaṃ viharati avighātaṃ anupāyāsaṃ apariḷāhaṃ kāyassa bhedā parammaraṇā sugati pāṭikaṅkhā katamehi pañcahi idha bhikkhave bhikkhu saddho hoti hirimā hoti ottappī hoti āraddhaviriyo hoti paññavā hoti imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu diṭṭheva dhamme sukhaṃ viharati avighātaṃ anupāyāsaṃ apariḷāhaṃ kāyassa bhedā parammaraṇā sugati pāṭikaṅkhāti.


             The Pali Tipitaka in Roman Character Volume 22 page 2-3. http://84000.org/tipitaka/read/roman_item_s.php?book=22&item=2&items=2&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=22&item=2&items=2&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=2&items=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=2&items=2&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=2              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=13              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=13              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :