[30] Ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā
bhikkhusaṅghena saddhiṃ yena icchānaṅgalaṃ nāma kosalānaṃ brāhmaṇagāmo
tadavasari tatra sudaṃ bhagavā icchānaṅgale viharati icchānaṅgalavanasaṇḍe.
Assosuṃ kho icchānaṅgalakā brāhmaṇagahapatikā samaṇo khalu bho
gotamo sakyaputto sakyakulā pabbajito icchānaṅgalaṃ anuppatto
icchānaṅgale viharati icchānaṅgalavanasaṇḍe.
{30.1} Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo
abbhuggato itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno
sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho
bhagavā 2- so imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ
pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti so dhammaṃ deseti
ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ
kevalaparipuṇṇaṃ
@Footnote: 1 Po. asītapitakhāyitasāyitaṃ sammā .... Yu. asītapitakhāyitasāyitasammāpariṇāmaṃ.
@2 Ma. bhagavāti.
Parisuddhaṃ brahmacariyaṃ pakāseti sādhu kho pana tathārūpānaṃ arahataṃ
dassanaṃ hotīti athakho icchānaṅgalakā brāhmaṇagahapatikā tassā
rattiyā accayena pahūtaṃ khādanīyaṃ bhojanīyaṃ ādāya yena icchānaṅgalavanasaṇḍo
tenupasaṅkamiṃsu upasaṅkamitvā bahidvārakoṭṭhake aṭṭhaṃsu
uccāsaddā mahāsaddā tena kho pana samayena āyasmā nāgito
bhagavato upaṭṭhāko hoti athakho bhagavā āyasmantaṃ nāgitaṃ āmantesi
ke pana te 1- nāgita uccāsaddā mahāsaddā kevaṭā maññe macche
vilopentīti . ete bhante icchānaṅgalakā brāhmaṇagahapatikā pahūtaṃ
khādanīyaṃ bhojanīyaṃ ādāya bahidvārakoṭṭhake ṭhitā bhagavantañceva 2-
uddissa bhikkhusaṅghañcāti.
{30.2} Māhaṃ nāgita yasena samāgamaṃ mā ca mayā yaso yo kho nāgita
nayimassa nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa
nikāmalābhī assa akicchalābhī akasiralābhī yassāhaṃ nekkhammasukhassa
pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī akicchalābhī
akasiralābhī so 3- miḷhasukhaṃ middhasukhaṃ lābhasakkārasilokasukhaṃ sādiyeyyāti.
{30.3} Adhivāsetudāni bhante bhagavā adhivāsetu sugato
adhivāsanakālodāni bhante bhagavato yena yenevadāni bhante 4-
bhagavā gamissati tanninnāva bhavissanti 5- brāhmaṇagahapatikā negamā
ceva jānapadā ca seyyathāpi bhante thullaphusitake deve vassante
yathāninnaṃ udakāni pavattanti evameva kho bhante yena yenevadāni
bhagavā gamissati tanninnāva bhavissanti brāhmaṇagahapatikā negamā
@Footnote: 1 Ma. kho. . 2 Ma. bhagavantaññeva. Yu. bhagavantaṃ yeva . 3 Ma. Yu. so taṃ. aparaṃpi
@īdisameva. 4 Ma. Yu. ayaṃ pāṭho natthi . 5 Ma. gamissanti.
Ceva jānapadā ca taṃ kissa hetu tathā hi bhante bhagavato
sīlapaññāṇanti.
{30.4} Māhaṃ nāgita yasena samāgamaṃ mā ca mayā yaso yo
kho nāgita nayimassa nekkhammasukhassa pavivekasukhassa upasamasukhassa
sambodhasukhassa nikāmalābhī assa akicchalābhī akasiralābhī yassāhaṃ
nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī
akicchalābhī akasiralābhī so miḷhasukhaṃ middhasukhaṃ lābhasakkārasilokasukhaṃ
sādiyeyya . asitapītakhāyitasāyitassa kho nāgita uccārapassāvo eso
tassa nissando piyānaṃ kho nāgita vipariṇāmaññathābhāvā uppajjanti
sokaparidevadukkhadomanassupāyāsā eso tassa nissando
asubhanimittānuyogaṃ anuyuttassa kho nāgita asubhanimitte 1-
pāṭikkūlyatā saṇṭhāti eso tassa nissando chasu kho nāgita
phassāyatanesu aniccānupassino viharato phasse pāṭikkūlyatā
saṇṭhāti eso tassa nissando pañcasu kho nāgita upādānakkhandhesu
udayabbayānupassino viharato upādāne pāṭikkūlyatā saṇṭhāti
eso tassa nissandoti.
Pañcaṅgikavaggo tatiyo.
Tassuddānaṃ
dvegāravūpakkilesā 2- dussīlānuggahena ca
vimutti samādhaṅgikā caṅkamo nāgitena cāti.
@Footnote: 1 Ma. Yu. subhanimitte.
@2 Po. dve agāravā jātarūpā upakkilesā dussīlānuggahena ca
@ vimuttisamādhipañcaṅgikā caṅkamā nāgītena cāti.
@ Ma. dve agāravupakkilesā dussīlānuggahitena ca
@ ................ caṅkamaṃ .............
The Pali Tipitaka in Roman Character Volume 22 page 31-33.
http://84000.org/tipitaka/read/roman_item_s.php?book=22&item=30&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=22&item=30&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=30&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=22&item=30&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=22&i=30
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=277
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=277
Contents of The Tipitaka Volume 22
http://84000.org/tipitaka/read/?index_22
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com