[34] Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ.
Athakho sīho senāpati yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho sīho senāpati
bhagavantaṃ etadavoca sakkā nu kho bhante sandiṭṭhikaṃ dānaphalaṃ
paññāpetunti.
{34.1} Sakkā sīhāti bhagavā avoca dāyako sīha dānapati
bahuno janassa piyo hoti manāpo yaṃpi sīha dāyako dānapati bahuno
janassa piyo hoti manāpo idaṃpi sandiṭṭhikaṃ dānaphalaṃ.
{34.2} Puna caparaṃ sīha dāyakaṃ dānapatiṃ santo sappurisā bhajanti
yaṃpi sīha dāyakaṃ dānapatiṃ santo sappurisā bhajanti idaṃpi sandiṭṭhikaṃ
dānaphalaṃ.
{34.3} Puna caparaṃ sīha dāyakassa dānapatino kalyāṇo kittisaddo
abbhuggacchati yaṃpi sīha dāyakassa dānapatino kalyāṇo kittisaddo
abbhuggacchati idaṃpi sandiṭṭhikaṃ dānaphalaṃ.
{34.4} Puna caparaṃ sīha dāyako dānapati yaññadeva 4- parisaṃ upasaṅkamati
yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ
@Footnote: 1 Po. Yu. issāvādena. Sī. icchāvādena . 2 Po. Ma. Yu. uṭṭhāhikā.
@3 Po. Ma. Yu. sambhataṃ . 4 Ma. yaṃ yadeva. ito paraṃ īdisameva.
Visārado upasaṅkamati amaṅkubhūto yaṃpi sīha dāyako dānapati
yaññadeva parisaṃ upasaṅkamati yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi
gahapatiparisaṃ yadi samaṇaparisaṃ visārado upasaṅkamati amaṅkubhūto idaṃpi
sandiṭṭhikaṃ dānaphalaṃ.
{34.5} Puna caparaṃ sīha dāyako dānapati kāyassa bhedā
parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati yaṃpi sīha dāyako dānapati
kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati idaṃpi
samparāyikaṃ dānaphalanti . evaṃ vutte sīho senāpati bhagavantaṃ
etadavoca yānīmāni bhante bhagavatā cattāri sandiṭṭhikāni
dānaphalāni akkhātāni nāhaṃ ettha bhagavato saddhāya gacchāmi
ahaṃpetāni jānāmi ahaṃ bhante dāyako dānapati bahuno janassa
piyo manāpo ahaṃ bhante dāyako dānapati maṃ santo sappurisā
bhajanti ahaṃ bhante dāyako dānapati mayhaṃ kalyāṇo kittisaddo
abbhuggato sīho senāpati dāyako kārako saṅghupaṭṭhākoti ahaṃ
bhante dāyako dānapati yaññadeva parisaṃ upasaṅkamāmi yadi
khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ
visārado upasaṅkamāmi amaṅkubhūto.
{34.6} Yānīmāni bhante bhagavatā cattāri sandiṭṭhikāni
dānaphalāni akkhātāni nāhaṃ ettha bhagavato saddhāya
gacchāmi ahaṃpetāni jānāmi . yañca kho maṃ bhante bhagavā
evamāha dāyako sīha dānapati kāyassa bhedā parammaraṇā
sugatiṃ saggaṃ lokaṃ upapajjatīti etāhaṃ na jānāmi ettha ca
Panāhaṃ bhagavato saddhāya gacchāmīti . evametaṃ sīha evametaṃ
sīha dāyako sīha 1- dānapati kāyassa bhedā parammaraṇā sugatiṃ
saggaṃ lokaṃ upapajjatīti.
Dadaṃ piyo hoti bhajanti naṃ bahū
kittiṃ ca pappoti yasassa vaḍḍhati 2-
amaṅkubhūto parisaṃ vigāhati
visārado hoti naro amaccharī
tasmā hi dānāni dadanti paṇḍitā
vineyya maccheramalaṃ sukhesino
te dīgharattaṃ tidive patiṭṭhitā
devānaṃ sahabyagatā ramanti te
katāvakāsā katakusalā ito cutā
sayampabhā anuvicaranti nandane 3-
te tattha nandanti ramanti modare
samappitā kāmaguṇehi pañcahi.
Katvāna vākyaṃ asitassa tādino
kamanti sabbe 4- sugatassa sāvakāti.
The Pali Tipitaka in Roman Character Volume 22 page 41-43.
http://84000.org/tipitaka/read/roman_item_s.php?book=22&item=34&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=22&item=34&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=34&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=22&item=34&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=22&i=34
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=491
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=491
Contents of The Tipitaka Volume 22
http://84000.org/tipitaka/read/?index_22
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com