ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
                  Dhammapadagāthāya ekūnavīsatimo dhammaṭṭhavaggo
     [29] |29.256| 19 Na tena hoti dhammaṭṭho      yenatthaṃ sahasā naye
                        yo ca atthaṃ anatthañca       ubho niccheyya paṇḍito
      |29.257| asāhasena dhammena             samena nayatī pare
                        dhammassa gutto medhāvī      dhammaṭṭhoti pavuccati.
      |29.258| Na tena paṇḍito hoti         yāvatā bahu bhāsati
                        khemī averī abhayo              paṇḍitoti pavuccati.
      |29.259| Na tāvatā dhammadharo            yāvatā bahu bhāsati
                        yo ca appampi sutvāna      dhammaṃ kāyena passati
                        sa ve dhammadharo hoti           yo dhammaṃ nappamajjati.
      |29.260| Na tena thero hoti              yenassa palitaṃsiro.
@Footnote: 1-2 Ma. Yu. bāhire.
                        Paripakko vayo tassa          moghajiṇṇoti vuccati.
      |29.261| Yamhi saccañca dhammo ca      ahiṃsā saññamo damo
                        sa ve vantamalo dhīro           so theroti pavuccati.
      |29.262| Na vākkaraṇamattena            vaṇṇapokkharatāya vā
                        sādhurūpo naro hoti            issukī maccharī saṭho.
      |29.263| Yassa cetaṃ samucchinnaṃ           mūlaghaccaṃ samūhataṃ
                        sa vantadoso medhāvī         sādhurūpoti vuccati.
      |29.264| Na muṇḍakena samaṇo          abbato alikaṃ bhaṇaṃ
                        icchālobhasamāpanno       samaṇo kiṃ bhavissati.
      |29.265| Yo ca sameti pāpāni           aṇuṃthūlāni sabbaso
                        samitattā hi pāpānaṃ        samaṇoti pavuccati.
      |29.266| Na tena bhikkhu so hoti          yāvatā bhikkhate pare
                        vissaṃ dhammaṃ samādāya         bhikkhu hoti na tāvatā.
      |29.267| Yodha puññañca pāpañca    bāhetvā brahmacariyavā
                        saṅkhāya loke carati            sa ve bhikkhūti vuccati.
      |29.268| Na monena muni hoti            mūḷharūpo aviddasu
                        yo ca tulaṃva paggayha          varamādāya paṇḍito
      |29.269| pāpāni parivajjeti             sa muni tena so muni
                        yo munāti ubho loke        muni tena pavuccati.
      |29.270| Na tena ariyo hoti             yena pāṇāni hiṃsati.
                        Ahiṃsā sabbapāṇānaṃ        ariyoti pavuccati.
      |29.271| Na sīlabbatamattena            bāhusaccena vā pana
                        athavā samādhilābhena         vivittasayanena vā
      |29.272| phusāmi nekkhammasukhaṃ            aputhujjanasevitaṃ
                        bhikkhu vissāsamāpādi        appatto āsavakkhayaṃ.
                            Dhammaṭṭhavaggo ekūnavīsatimo.
                                        -------------
                      Dhammapadagāthāya vīsatimo maggavaggo
     [30] |30.273| 20 Maggānaṭṭhaṅgiko seṭṭho     saccānaṃ caturo padā
                        virāgo seṭṭho dhammānaṃ        dipadānañca cakkhumā
      |30.274| eseva maggo natthañño       dassanassa visuddhiyā.
                        Etañhi tumhe paṭipajjatha    mārassetaṃ 1- pamohanaṃ
      |30.275| etañhi tumhe paṭipannā     dukkhassantaṃ karissatha.
                        Akkhāto vo mayā maggo      aññāya sallasatthanaṃ 2-
      |30.276| tumhehi kiccaṃ ātappaṃ          akkhātāro tathāgatā
                        paṭipannā pamokkhanti         jhāyino mārabandhanā.
      |30.277| Sabbe saṅkhārā aniccāti      yadā paññāya passati
                        atha nibbindati dukkhe          esa maggo visuddhiyā.
      |30.278| Sabbe saṅkhārā dukkhāti        yadā paññāya passati
@Footnote: 1 Po. mārasenappamohanaṃ .     2 Ma. sallakantanaṃ. Yu. sallasanthanaṃ.
                        Atha nibbindati dukkhe          esa maggo visuddhiyā.
      |30.279| Sabbe dhammā anattāti        yadā paññāya passati
                        atha nibbindati dukkhe          esa maggo visuddhiyā.
          |30.280| Uṭṭhānakālamhi anuṭṭhahāno
                           yuvā balī ālasiyaṃ upeto
                           saṃsannasaṅkappamano kusīto
                           paññāya maggaṃ alaso na vindati.
          |30.281| Vācānurakkhī manasā susaṃvuto
                           kāyena ca akusalaṃ na kayirā
                           ete tayo kammapathe visodhaye
                           ārādhaye maggaṃ isippaveditaṃ.
      |30.282| Yogā ve jāyatī 1- bhūri 2- ayogā bhūrisaṅkhayo
                        etaṃ dvedhā pathaṃ ñatvā        bhavāya vibhavāya ca
                         tathattānaṃ niveseyya           yathā bhūri pavaḍḍhati.
      |30.283| Vanaṃ chindatha mā rukkhaṃ              vanato jāyatī bhayaṃ
                        chetvā vanañca vanathañca       nibbanā hotha bhikkhavo.
          |30.284| Yāvaṃ hi vanatho na chijjati
                           aṇumattopi narassa nārisu
                           paṭibaddhamano va tāva so
                           vaccho khīrapakova mātari.
@Footnote: 1 Yu. jāyate .     2 Yu. bhūrī.
           |30.285| Ucchinda sinehamattano
                           kumudaṃ sāradikaṃva pāṇinā
                           santimaggameva brūhaya
                           nibbānaṃ sugatena desitaṃ.
      |30.286| Idha vassaṃ vasissāmi               idha hemantagimhisu
                       iti bālo vicinteti              antarāyaṃ na bujjhati.
      |30.287| Taṃ puttapasusammattaṃ              byāsattamanasaṃ naraṃ
                       suttaṃ gāmaṃ mahoghova             maccu ādāya gacchati.
      |30.288| Na santi puttā tāṇāya        na pitā napi bandhavā
                       antakenādhipannassa            natthi ñātīsu tāṇatā
      |30.289| etamatthavasaṃ ñatvā              paṇḍito sīlasaṃvuto
                       nibbānagamanaṃ maggaṃ             khippameva visodhaye.
                                 Maggavaggo vīsatimo.
                                          -----------



             The Pali Tipitaka in Roman Character Volume 25 page 49-53. http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=29&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=29&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=29&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=29&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=29              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=24&A=828              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=24&A=828              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :