ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

page62.

[87] Atthi sīlaṃ pariyantaṃ atthi sīlaṃ apariyantaṃ . tattha katamantaṃ sīlaṃ pariyantaṃ atthi sīlaṃ lābhapariyantaṃ atthi sīlaṃ yasapariyantaṃ atthi sīlaṃ ñātipariyantaṃ atthi sīlaṃ aṅgapariyantaṃ atthi sīlaṃ jīvitapariyantaṃ. {87.1} Katamantaṃ sīlaṃ lābhapariyantaṃ idhekacco lābhahetu lābhapaccayā lābhakāraṇā yathāsamādinnaṃ sikkhāpadaṃ vītikkamati idantaṃ sīlaṃ lābhapariyantaṃ. {87.2} Katamantaṃ sīlaṃ yasapariyantaṃ idhekacco yasahetu yasapaccayā yasakāraṇā yathāsamādinnaṃ sikkhāpadaṃ vītikkamati idantaṃ sīlaṃ yasapariyantaṃ. {87.3} Katamantaṃ sīlaṃ ñātipariyantaṃ idhekacco ñātihetu ñātipaccayā ñātikāraṇā yathāsamādinnaṃ sikkhāpadaṃ vītikkamati idantaṃ sīlaṃ ñātipariyantaṃ. {87.4} Katamantaṃ sīlaṃ aṅgapariyantaṃ idhekacco aṅgahetu aṅgapaccayā aṅgakāraṇā yathāsamādinnaṃ sikkhāpadaṃ vītikkamati idantaṃ sīlaṃ aṅgapariyantaṃ. {87.5} Katamantaṃ sīlaṃ jīvitapariyantaṃ idhekacco jīvitahetu jīvitapaccayā jīvitakāraṇā yathāsamādinnaṃ sikkhāpadaṃ vītikkamati idantaṃ sīlaṃ jīvitapariyantaṃ. Evarūpāni sīlāni khaṇḍāni chiddāni sabalāni kammāsāni nabhujissāni naviññupasatthāni parāmaṭṭhāni asamādhisaṃvattanikāni

--------------------------------------------------------------------------------------------- page63.

Naavippaṭisāravatthukāni napāmujjavatthukāni napītivatthukāni napassaddhivatthukāni nasukhavatthukāni nasamādhivatthukāni nayathābhūtañāṇadassanavatthukāni na ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti idantaṃ sīlaṃ pariyantaṃ.


             The Pali Tipitaka in Roman Character Volume 31 page 62-63. http://84000.org/tipitaka/read/roman_item_s.php?book=31&item=87&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=31&item=87&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=31&item=87&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=31&item=87&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=31&i=87              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=4865              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=4865              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :