ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
     [336] |336.19| Nagare haṃsavatiyā          ahosiṃ tiṇahārako
                       tiṇahārena jīvāmi              tena posemi dārake.
      |336.20| Padumuttaro nāma jino         sabbadhammāna pāragū
                       tamandhakāraṃ nāsetvā         uppajji lokanāyako.
      |336.21| Sake ghare nisīditvā             evaṃ cintesahaṃ tadā
                       buddho loke samuppanno     deyyadhammo ca natthi me.
      |336.22| Idaṃ me sāṭakaṃ ekaṃ             natthi me koci dāyako
                       dukkho nirayasamphasso         ropayissāmi dakkhiṇaṃ.
      |336.23| Evāhaṃ cintayitvāna          sakaṃ cittaṃ pasādayiṃ
                       ekaṃ dussaṃ gahetvāna         buddhaseṭṭhassadāsahaṃ.
      |336.24| Ekaṃ dussaṃ daditvāna          ukkuṭṭhiṃ sampavattayiṃ
                       yadi buddho tuvaṃ vīra              tārehi maṃ mahāmuni.
      |336.25| Padumuttaro lokavidū            āhutīnaṃ paṭiggaho
                       mama dānaṃ pakittento        akā me anumodanaṃ.
      |336.26| Iminā ekadussena            cetanāpaṇidhīhi ca
                       kappasatasahassāni            vinipātaṃ na gacchati.
      |336.27| Chattiṃsakkhattu devindo       devarajjaṃ karissati
                       tettiṃsakkhattu rājā ca       cakkavatti bhavissati.
      |336.28| Padesarajjaṃ vipulaṃ                gaṇanāto asaṅkhayaṃ
                       devaloke manusse vā         saṃsaranto tuvaṃ bhave.
      |336.29| Rūpavā guṇasampanno          anavakkantadehavā
                       akkhobhaṃ amitaṃ dussaṃ           bhavissati 1- yathicchakaṃ.
@Footnote: 1 Ma. labhissasi.
      |336.30| Idaṃ vatvāna sambuddho        jalajuttamanāmako
                       nabhaṃ abbhuggami dhīro           haṃsarājāva ambare.
      |336.31| Yaṃ yaṃ yonūpapajjāmi            devattaṃ atha mānusaṃ
                       bhoge me ūnatā natthi        ekadussassidaṃ phalaṃ.
      |336.32| Paduddhāre paduddhāre         dussaṃ nibbattate mamaṃ
                       heṭṭhā dussamhi tiṭṭhāmi   upari chadanaṃ mama.
      |336.33| Cakkavāḷamupādāya            sakānanaṃ sapabbataṃ
                       icchamāno cahaṃ ajja          dussehacchādayeyyahaṃ.
      |336.34| Teneva ekadussena             saṃsaranto bhavābhave
                       suvaṇṇavaṇṇo hutvāna      saṃsarāmi bhavābhave.
      |336.35| Vipākaṃ ekadussassa            najjhagaṃ katthacikkhayaṃ
                       ayaṃ me antimā jāti          vipaccati idhāpi me.
      |336.36| Satasahassito kappe            yaṃ dussamadadiṃ tadā
                       duggatiṃ nābhijānāmi           ekadussassidaṃ phalaṃ.
      |336.37| Kilesā jhāpitā mayhaṃ        bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā        viharāmi anāsavo.
      |336.38| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā ekadussadāyako thero imā gāthāyo
abhāsitthāti.
                           Ekadussadāyakattherassa apadānaṃ samattaṃ.
                           Pañcamaṃ phussitakammiyattherāpadānaṃ (335)



             The Pali Tipitaka in Roman Character Volume 32 page 413-416. http://84000.org/tipitaka/read/roman_item_s.php?book=32&item=336&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=32&item=336&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=336&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=336&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=336              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :