Sattamo anomadassibuddhavaṃso
[8] |8.1| Sobhitassa aparena sambuddho dipaduttamo
anomadassī amitayaso tejasī duratikkamo.
|8.2| So chetvā bandhanaṃ sabbaṃ viddhaṃsetvā tayo bhave
anivattigamanaṃ maggaṃ desesi devamānuse.
|8.3| Sāgarova asaṅkhobbho pabbatova durāsado
ākāsova ananto so sālarājāva phullito.
|8.4| Dassanenapi taṃ buddhaṃ tositā honti pāṇino
byāharantaṃ giraṃ sutvā amataṃ pāpuṇanti te.
@Footnote: 1 Ma. tepi. Yu. tepi ca.
|8.5| Dhammābhisamayo tassa iddho phīto tadā ahu
koṭisatāni abhisamiṃsu paṭhame dhammadesane.
|8.6| Tato paraṃ abhisamaye vassante dhammavuṭṭhiyo
asītikoṭī abhisamiṃsu dutiye dhammadesane.
|8.7| Tato paraṃ 1- hi vassante tappayanteva pāṇinaṃ
aṭṭhasattatikoṭīnaṃ tatiyābhisamayo ahu.
|8.8| Sannipātā tayo āsuṃ tassāpi ca mahesino
abhiññābalappattānaṃ pupphitānaṃ vimuttiyā.
|8.9| Aṭṭhasatasahassānaṃ sannipātā 2- tadā ahu
pahīnamadamohānaṃ santacittāna tādinaṃ.
|8.10| Sattasatasahassānaṃ dutiyo āsi samāgamo
anaṅgaṇānaṃ virajānaṃ upasantāna tādinaṃ.
|8.11| Channaṃ satasahassānaṃ tatiyo āsi samāgamo
abhiññābalappattānaṃ nibbutānaṃ tapassinaṃ.
|8.12| Ahantena samayena yakkho āsiṃ mahiddhiko
nekānaṃ yakkhakoṭīnaṃ vasavattimhi issaro.
|8.13| Tadāpi taṃ buddhavaraṃ upagantvā mahesinaṃ
anna pānena tappesiṃ sasaṅghaṃ lokanāyakaṃ.
|8.14| Sopi maṃ tadā byākāsi visuddhanayano muni
aparimeyye ito kappe ayaṃ buddho bhavissati.
@Footnote: 1 Yu. ... pi. 2 Po. Ma. sannipāto.
|8.15| Ahu kapilavhayā rammā nikkhamitvā tathāgato
padhānaṃ padahitvāna katvā dukkarakārikaṃ.
|8.16| Ajapālarukkhamūlasmiṃ nisīditvā tathāgato
tattha pāyāsaṃ paggayha nerañjaramupehiti.
|8.17| Nerañjarāya tīramhi pāyāsaṃ adi so jino
paṭiyatta varamaggena bodhimūlamhi ehiti.
|8.18| Tato padakkhiṇaṃ katvā bodhimaṇḍaṃ anuttaraṃ
assattha rukkhamūlamhi bujjhissati mahāyaso.
|8.19| Imassa janikā mātā māyā nāma bhavissati
pitā suddhodano nāma ayaṃ hessati gotamo.
|8.20| Anāsavā vītarāgā santacittā samāhitā
kolito upatisso ca aggā hessanti sāvakā
ānando nāmupaṭṭhāko upaṭṭhissatimaṃ jinaṃ.
|8.21| Khemā uppalavaṇṇā ca aggā hessanti sāvikā
anāsavā vītarāgā santacittā samāhitā.
|8.22| Bodhi tassa bhagavato assatthoti pavuccati
citto ca hatthāḷavako aggā hessantupaṭṭhakā.
|8.23| Nandamātā ca uttarā aggā hessantupaṭṭhikā
āyu vassa sataṃ tassa gotamassa yasassino.
|8.24| Idaṃ sutvāna vacanaṃ asamassa mahesino
āmoditā naramarū buddhavījaṅkuro ayaṃ.
|8.25| Ukkuṭṭhi saddā vattanti apphoṭenti hasanti ca
katañjalī namassanti dasasahassī sadevakā.
|8.26| Yadi massa lokanāthassa virajjhissāma sāsanaṃ
anāgatamhi addhāne hessāma sammukhā imaṃ.
|8.27| Yathā manussā nadiṃ tarantā paṭititthaṃ virajjhiya
heṭṭhā titthaṃ 1- gahetvāna uttaranti mahānadiṃ.
|8.28| Evameva mayaṃ sabbe yadi muñcāmimaṃ jinaṃ
anāgatamhi addhāne hessāma sammukhā imaṃ.
|8.29| Tassāpi vacanaṃ sutvā tuṭṭho saṃviggamānaso
uttariṃ vattamadhiṭṭhāsiṃ dasa pāramipūriyā.
|8.30| Nagaraṃ candavatī nāma yasavā nāma khattiyo
mātā yasodharā nāma anomadassissa satthuno.
|8.31| Dasavassasahassāni agāraṃ ajjhāvasi so
siri upasiri vaḍḍho tayo pāsāda muttamā.
|8.32| Tevīsati sahassāni nāriyo samalaṅkatā
sirimā nāma sā nārī upasālo nāma atrajo.
|8.33| Nimitte caturo disvā sivikāyābhinikkhami
anūna dasamāsāni padhānaṃ padahī jino.
@Footnote: 1 Po. ... titthe.
|8.34| Brahmunā yācito santo anomadassī mahāmuni
vattacakko mahāvīro sudassanuyyānamuttame.
|8.35| Nisabho ca anomo ca ahesuṃ aggasāvakā
varuṇo nāmupaṭṭhāko anomadassissa satthuno.
|8.36| Sundarā 1- ca sumanā ca ahesuṃ aggasāvikā
bodhi tassa bhagavato ajjunoti pavuccati.
|8.37| Nandivaḍḍho sirivaḍḍho ahesuṃ aggupaṭṭhakā
uppalā ca 2- padumā ca ahesuṃ aggupaṭṭhikā.
|8.38| Aṭṭhapaṇṇāsaratanaṃ accuggato mahāmuni
pabhā niddhāvatī tassa sataraṃsīva uggato.
|8.39| Vassa satasahassāni āyu vijjati tāvade
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ.
|8.40| Supupphitaṃ pāvacanaṃ arahantehi tādihi
vītarāgehi vimalehi sobhati 3- jinasāsanaṃ.
|8.41| So ca satthā amitayaso yugāni tāni atuliyāni
sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārāti.
|8.42| Anomadassī jino satthā dhammārāmamhi nibbuto
tattheva tassa jinathūpo ubbedho pana vīsatīti.
Anomadassibuddhavaṃso sattamo.
@Footnote: 1 Po. sundarā ca sunāmā ca. Ma. Yu. sundarī ca. 2 Ma. Yu. ceva.
@3 Ma. Yu. sobhittha.
The Pali Tipitaka in Roman Character Volume 33 page 462-466.
http://84000.org/tipitaka/read/roman_item_s.php?book=33&item=188&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=33&item=188&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=188&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=33&item=188&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=33&i=188
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=51&A=5593
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=5593
Contents of The Tipitaka Volume 33
http://84000.org/tipitaka/read/?index_33
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]