Aṭṭhamo padumabuddhavaṃso
[9] |9.1| Anomadassissa aparena sambuddho dipaduttamo
padumo nāma nāmena asamo appaṭipuggalo.
|9.2| Tassāpi asamaṃ sīlaṃ samādhipi anantako 1-
asaṅkheyyaṃ ñāṇavaraṃ vimuttipi anūpamā.
|9.3| Tassāpi atulatejassa dhammacakkappavattane
abhisamayā tayo āsuṃ mahātama pavāhanā.
|9.4| Paṭhamābhisamaye buddho koṭisatamabodhayi
dutiyābhisamaye dhīro navutikoṭimabodhayi.
|9.5| Yadā ca padumo buddho ovadi sakamatrajaṃ
tadā asītikoṭīnaṃ tatiyābhisamayo ahu.
|9.6| Sannipātā tayo āsuṃ padumassa mahesino
koṭi satasahassānaṃ paṭhamo āsi samāgamo.
|9.7| Kaṭhinatthārasamaye uppanne kaṭhinacīvare
dhammasenāpatitthāya 2- bhikkhū sibbiṃsu cīvaraṃ.
|9.8| Tadā te vimalā bhikkhū chaḷabhiññā mahiddhikā
tīṇi satasahassāni samiṃsu aparājitā.
|9.9| Punāparaṃ so naravusabho 3- pavane vāsaṃ upāgami
tadā samāgamo āsi dvinnaṃ satasahassānaṃ.
|9.10| Ahantena samayena sīho āsiṃ migābhibhū
@Footnote: 1 Yu. anantakā. 2 Yu. ... patatthāya. 3 Ma. Yu. narāsabho.
Vivekamanubrūhantaṃ pavane addasaṃ jinaṃ.
|9.11| Vanditvā sirasā pāde katvāna taṃ padakkhiṇaṃ
tikkhattuṃ abhināditvā 1- sattāhaṃ jinamupaṭṭhahiṃ.
|9.12| Sattāhaṃ varasamāpattiyā vuṭṭhahitvā tathāgato
manasā cintayitvāna koṭibhikkhū samānayi.
|9.13| Tadāpi so mahāvīro tesaṃ majjhe viyākari
aparimeyye ito kappe ayaṃ buddho bhavissati.
|9.14| Ahu kapilavhayā rammā nikkhamitvā tathāgato
padhānaṃ padahitvāna katvā dukkarakārikaṃ.
|9.15| Ajapālarukkhamūlasmiṃ nisīditvā tathāgato
tattha pāyāsaṃ paggayha nerañjaramupehiti.
|9.16| Nerañjarāya tīramhi pāyāsaṃ adi so jino
paṭiyatta varamaggena bodhimūlamhi ehiti.
|9.17| Tato padakkhiṇaṃ katvā bodhimaṇḍaṃ anuttaraṃ
assattharukkhamūlamhi bujjhissati mahāyaso.
|9.18| Imassa janikā mātā māyā nāma bhavissati
pitā suddhodano nāma ayaṃ hessati gotamo.
|9.19| Anāsavā vītarāgā santacittā samāhitā
kolito upatisso ca aggā hessanti sāvakā
ānando nāmupaṭṭhāko upaṭṭhissatimaṃ jinaṃ.
@Footnote: 1 Yu. abhinanditvā.
|9.20| Khemā uppalavaṇṇā ca aggā hessanti sāvikā
anāsavā vītarāgā santacittā samāhitā.
|9.21| Bodhi tassa bhagavato assatthoti pavuccati
citto ca hatthāḷavako aggā hessantupaṭṭhakā.
|9.22| Nandamātā ca uttarā aggā hessantupaṭṭhikā
āyu vassasataṃ tassa gotamassa yasassino.
|9.23| Idaṃ sutvāna vacanaṃ asamassa mahesino
āmoditā naramarū buddhavījaṅkuro ayaṃ.
|9.24| Ukkuṭṭhisaddā vattanti apphoṭenti hasanti ca
katañjalī namassanti dasasahassī sadevakā.
|9.25| Yadimassa lokanāthassa virajjhissāma sāsanaṃ
anāgatamhi addhāne hessāma sammukhā imaṃ.
|9.26| Yathā manussā nadiṃ tarantā paṭititthaṃ virajjhiya
heṭṭhā titthaṃ gahetvāna uttaranti mahānadiṃ.
|9.27| Evameva mayaṃ sabbe yadi muñcāmimaṃ jinaṃ
anāgatamhi addhāne hessāma sammukhā imaṃ.
|9.28| Tassāpi vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ
uttariṃ vattamadhiṭṭhāsiṃ dasapāramipūriyā.
|9.29| Campakaṃ nāma nagaraṃ asamo nāma khattiyo
asamā nāma janikā padumassa mahesino.
|9.30| Dasavassasahassāni agāraṃ ajjhāvasi so
Nando vasu yasattaro 1- tayo pāsāda muttamā.
|9.31| Tettiṃsa [2]- sahassāni nāriyo samalaṅkatā
uttarā nāma sā nārī rammo nāmāsi atrajo.
|9.32| Nimitte caturo disvā ratha yānena nikkhami
anūna 3- aṭṭhamāsāni padhānaṃ padahī jino.
|9.33| Brahmunā yācito santo padumo lokanāyako
vattacakko mahāvīro dhanañjuyyānamuttame.
|9.34| Sālo ca upasālo ca ahesuṃ aggasāvakā
varuṇo nāmupaṭṭhāko padumassa mahesino.
|9.35| Rādhā ceva surādhā ca ahesuṃ aggasāvikā
bodhi tassa bhagavato mahāsoṇoti vuccati.
|9.36| Sabhiyo 4- ceva asamo ca ahesuṃ aggupaṭṭhakā
ruci ca nandimārā ca ahesuṃ aggupaṭṭhikā.
|9.37| Aṭṭhapaṇṇāsaratanaṃ accuggato mahāmuni
pabhā niddhāvatī tassa asamā sabbato 5- disā.
|9.38| Candappabhā suriyappabhā ratanagghimaṇippabhā
sabbāpi tā hatā honti patvā jinappabhuttamaṃ.
|9.39| Vassasatasahassāni āyu vijjati tāvade
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ.
@Footnote: 1 Po. yasuttaro. Ma. nandāvasu yasuttarā. Yu. nandā ca suyasā uttarā.
@2 Ma. ca. Yu. ... sata .... 3 Yu. anūnakaṃ aḍḍhamāsaṃ. 4 Ma. Yu. bhiyo.
@5 Ma. Yu. sabbaso.
|9.40| Paripakkamānase satte bodhayitvā asesato
sesaññe 1- anusāsetvā nibbuto so sasāvako.
|9.41| Uragova tacaṃ jiṇṇaṃ vuḍḍha 2- pattaṃva pādapo
jahitvā sabbasaṅkhāre nibbuto so yathā sikhīti.
|9.42| Padumo jinavaro satthā dhammārāmamhi nibbuto
dhātuvitthārikaṃ āsi tesu tesu padesatoti.
Padumabuddhavaṃso aṭṭhamo.
The Pali Tipitaka in Roman Character Volume 33 page 467-471.
http://84000.org/tipitaka/read/roman_item_s.php?book=33&item=189&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=33&item=189&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=189&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=33&item=189&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=33&i=189
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=51&A=5760
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=5760
Contents of The Tipitaka Volume 33
http://84000.org/tipitaka/read/?index_33
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]