Navamo nāradabuddhavaṃso
[10] |10.1| Padumassa aparena sambuddho dipaduttamo
nārado nāma nāmena asamo appaṭipuggalo.
|10.2| So buddho cakkavattissa jeṭṭho dayitaoraso
āmuttamaṇyābharaṇo 3- uyyānaṃ upasaṅkami.
|10.3| Tatthāsi rukkho 4- vipulo abhirūpo brahā 5- suci
tamajjhapatvā nisīdi mahāsoṇassa heṭṭhato.
|10.4| Tattha ñāṇavaruppajji anantaṃ vajirūpamaṃ
tena vicini saṅkhāre ukkujjamavakujjataṃ 6-.
|10.5| Tattha sabbakilesāni asesamabhivāhayi
pāpuṇi kevalaṃ bodhiṃ buddhañāṇe 7- ca cuddasa.
@Footnote: 1 Ma. Yu. sesake anusāsitvā. 2 Ma. vaddhapattaṃva. Yu. vuḍḍhaṃ pattaṃva.
@3 Ma. āmukkamālābharaṇo. Yu. āmuttamalayābharaṇo. 4 Ma. Yu. yasavipulo.
@5 Yu. brahmā. 6 Ma. Yu. ... kujjakaṃ. 7 Yu. buddhañāṇañca.
|10.6| Pāpuṇitvāna sambodhiṃ dhammacakkaṃ pavattayi
koṭisatasahassānaṃ paṭhamābhisamayo ahu.
|10.7| Mahādoṇaṃ nāgarājaṃ vinayanto mahāmuni
pāṭiheraṃ tadākāsi dassayanto sadevake.
|10.8| Tadā devamanussānaṃ tamhi dhammappakāsane
navutikoṭisahassāni 1- tariṃsu sabbasaṃsayaṃ.
|10.9| Yamhi kāle mahāvīro ovadi sakamatrajaṃ
asītikoṭisahassānaṃ tatiyābhisamayo ahu.
|10.10| Sannipātā tayo āsuṃ nāradassa mahesino
koṭisatasahassānaṃ paṭhamo āsi samāgamo.
|10.11| Yadā buddho buddhaguṇaṃ sanidānaṃ pakāsayi
navutikoṭisahassāni samiṃsu vimalā tadā.
|10.12| Yadā verocano nāgo dānaṃ dadāti satthuno
tadā samiṃsu jinaputtā asītisatasahassino 2-.
|10.13| Ahantena samayena jaṭilo uggatāpano
antalikkhacaro āsiṃ pañcābhiññāsu pāragū.
|10.14| Tadāpāhaṃ asamasamaṃ sasaṅghaṃ saparijanaṃ
annapānena tappetvā candanenābhipūjayiṃ.
|10.15| Sopi maṃ tadā byākāsi nārado lokanāyako
@Footnote: 1 Yu. ... sahassānaṃ. 2 Ma. Yu. ... siyo.
Aparimeyye ito kappe buddho 1- loke bhavissati.
|10.16| Ahu kapilavhayā rammā nikkhamitvā tathāgato
padhānaṃ padahitvāna katvā dukkarakārikaṃ.
|10.17| Ajapālarukkhamūlasmiṃ nisīditvā tathāgato
tattha pāyāsaṃ paggayha nerañjaramupehiti.
|10.18| Nerañjarāya tīramhi pāyāsaṃ adi so jino
paṭiyatta varamaggena bodhimūlamhi ehiti.
|10.19| Tato padakkhiṇaṃ katvā bodhimaṇḍaṃ anuttaraṃ
assattharukkhamūlamhi bujjhissati mahāyaso.
|10.20| Imassa janikā mātā māyā nāma bhavissati
pitā suddhodano nāma ayaṃ hessati gotamo.
|10.21| Anāsavā vītarāgā santacittā samāhitā
kolito upatisso ca aggā hessanti sāvakā
ānando nāmupaṭṭhāko upaṭṭhissatimaṃ jinaṃ.
|10.22| Khemā uppalavaṇṇā ca aggā hessanti sāvikā
anāsavā vītarāgā santacittā samāhitā.
|10.23| Bodhi tassa bhagavato assatthoti pavuccati
citto ca hatthāḷavako aggā hessantupaṭṭhakā.
|10.24| Nandamātā ca uttarā aggā hessantupaṭṭhikā
āyu vassasataṃ tassa gotamassa yasassino.
@Footnote: 1 Ma. Yu. ayaṃ buddho bhavissati.
|10.25| Idaṃ sutvāna vacanaṃ assamassa mahesino
āmoditā naramarū buddhavījaṅkuro ayaṃ.
|10.26| Ukkuṭṭhisaddā vattanti apphoṭenti hasanti ca
katañjalī namassanti dasasahassī sadevakā.
|10.27| Yadimassa lokanāthassa virajjhissāma sāsanaṃ
anāgatamhi addhāne hessāma sammukhā imaṃ.
|10.28| Yathā manussā nadiṃ tarantā paṭititthaṃ virajjhiya
heṭṭhā titthaṃ gahetvāna uttaranti mahānadiṃ.
|10.29| Evameva mayaṃ sabbe yadi muñcāmimaṃ jinaṃ
anāgatamhi addhāne hessāma sammukhā imaṃ.
|10.30| Tassāhaṃ vacanaṃ sutvā bhiyyo hāsetvāna mānasaṃ
adhiṭṭhahiṃ vattaṃ uggaṃ dasapāramipūriyā.
|10.31| Nagaraṃ dhaññavatī nāma sudevo nāma khattiyo
anomā nāma janikā nāradassa mahesino.
|10.32| Navavassasahassāni agāraṃ ajjhāvasi so
jito vijitābhirāmo tayo pāsādamuttamā.
|10.33| Ticattāri sahassāni nāriyo samalaṅkatā
vijitasenā nāma sā nārī nanduttaro nāma atrajo.
|10.34| Nimitte caturo disvā padasā gamanena nikkhami
sattāhaṃ padhānacāraṃ acari purisuttamo 1-.
@Footnote: 1 Yu. lokanāyako.
|10.35| Brahmunā yācito santo nārado lokanāyako
vattacakko mahāvīro dhanañjuyyānamuttame.
|10.36| Bhaddasālo jitamitto ahesuṃ aggasāvakā
vāseṭṭho nāmupaṭṭhāko nāradassa mahesino.
|10.37| Uttarā phaggunī ceva ahesuṃ aggasāvikā
bodhi tassa bhagavato mahāsoṇoti vuccati.
|10.38| Uggarindo vasabho ca ahesuṃ aggupaṭṭhakā
indavarī 1- ca gaṇḍī ca ahesuṃ aggupaṭṭhikā.
|10.39| Aṭṭhāsītiratanāni accuggato mahāmuni
kañcanagghikasaṅkāso dasasahassī virocati 2-.
|10.40| Tassa byāmappabhākāyo 3- niddhāvati disodisaṃ
nirantaraṃ divā rattiṃ yojanaṃ pharate sadā 4-.
|10.41| Na keci tena samayena samantā yojane janā
ukkā padīpe ujjalenti buddharaṃsīhi otthatā.
|10.42| Navutivassasahassāni āyu vijjati tāvade
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ.
|10.43| Yathā uḷubhi gaganaṃ vicittaṃ upasobhati
tatheva sāsanaṃ tassa arahantehi sobhati.
|10.44| Saṃsārasotaṃ tāraṇāya sesake paṭipannake
@Footnote: 1 Ma. indāvarī ca vaṇḍī ca. Yu. indāvarī ca caṇḍī ca. 2 Yu. virocatha.
@3 Ma. Yu. ... kāyā. 4 Yu. disā.
Dhammasetuṃ daḷhaṃ katvā nibbuto so narāsabho.
|10.45| Sopi buddho asamasamo tepi khīṇāsavā atulatejā
sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārāti.
|10.46| Nārado jinavusabho nibbuto sudassane pure
tatheva thūpavaro 1- catuyojanamuggatoti.
Nāradabuddhavaṃso navamo.
The Pali Tipitaka in Roman Character Volume 33 page 471-476.
http://84000.org/tipitaka/read/roman_item_s.php?book=33&item=190&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=33&item=190&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=190&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=33&item=190&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=33&i=190
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=51&A=5908
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=5908
Contents of The Tipitaka Volume 33
http://84000.org/tipitaka/read/?index_33
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]