ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 38 : PALI ROMAN Abhidhamma Pitaka Vol 5 : Abhi. Yamakaṃ (1)
     [1561]  Yassa yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo
ca   diṭṭhānusayo   ca   vicikicchānusayo  ca  bhavarāgānusayo  ca  appahīnā
tassa   tattha   avijjānusayo   appahīnoti:   natthi   .  yassa  vā  pana
yattha    avijjānusayo   appahīno   tassa   tattha   kāmarāgānusayo   ca
paṭighānusayo   ca   mānānusayo   ca  diṭṭhānusayo  ca  vicikicchānusayo  ca
bhavarāgānusayo   ca   appahīnāti:   anāgāmissa  rūpadhātuyā  arūpadhātuyā
tassa   tattha   avijjānusayo   ca   mānānusayo   ca  bhavarāgānusayo  ca
appahīnā   no   ca   tassa   tattha  diṭṭhānusayo  ca  vicikicchānusayo  ca
appahīnā  kāmarāgānusayo  ca  paṭighānusayo  ca  na  vattabbā pahīnāti vā
appahīnāti   vā   tasseva   puggalassa   kāmadhātuyā   dvīsu   vedanāsu
Tassa   tattha   avijjānusayo   ca   mānānusayo   ca  appahīnā  no  ca
tassa   tattha   kāmarāgānusayo   ca  diṭṭhānusayo  ca  vicikicchānusayo  ca
appahīnā  paṭighānusayo  ca  bhavarāgānusayo  ca  na  vattabbā  pahīnāti vā
appahīnāti   vā   tasseva   puggalassa   dukkhāya  vedanāya  tassa  tattha
avijjānusayo  appahīno  no  ca  tassa  tattha  paṭighānusayo ca diṭṭhānusayo
ca   vicikicchānusayo   ca   appahīnā   kāmarāgānusayo   ca  mānānusayo
ca   bhavarāgānusayo   ca   na   vattabbā  pahīnāti  vā  appahīnāti  vā
dvinnaṃ  puggalānaṃ  rūpadhātuyā  arūpadhātuyā  tesaṃ  tattha  avijjānusayo  ca
mānānusayo   ca   bhavarāgānusayo   ca   appahīnā  no  ca  tesaṃ  tattha
diṭṭhānusayo   ca   vicikicchānusayo   ca   appahīnā   kāmarāgānusayo  ca
paṭighānusayo   ca  na  vattabbā  pahīnāti  vā  appahīnāti  vā  tesaṃyeva
puggalānaṃ   kāmadhātuyā   dvīsu  vedanāsu  tesaṃ  tattha  avijjānusayo  ca
kāmarāgānusayo   ca   mānānusayo   ca  appahīnā  no  ca  tesaṃ  tattha
diṭṭhānusayo    ca    vicikicchānusayo   ca   appahīnā   paṭighānusayo   ca
bhavarāgānusayo  ca  na  vattabbā  pahīnāti  vā  appahīnāti  vā tesaṃyeva
puggalānaṃ  dukkhāya  vedanāya  tesaṃ  tattha  avijjānusayo  ca  paṭighānusayo
ca   appahīnā   no   ca   tesaṃ  tattha  diṭṭhānusayo  ca  vicikicchānusayo
ca   appahīnā   kāmarāgānusayo   ca   mānānusayo   ca  bhavarāgānusayo
ca    na    vattabbā    pahīnāti   vā   appahīnāti   vā   puthujjanassa
rūpadhātuyā   arūpadhātuyā  tassa  tattha  avijjānusayo  ca  mānānusayo  ca
Diṭṭhānusayo   ca   vicikicchānusayo   ca   bhavarāgānusayo   ca   appahīnā
kāmarāgānusayo   ca   paṭighānusayo   ca   na   vattabbā   pahīnāti  vā
appahīnāti   vā   tasseva   puggalassa   kāmadhātuyā   dvīsu   vedanāsu
tassa   tattha   avijjānusayo   ca   kāmarāgānusayo  ca  mānānusayo  ca
diṭṭhānusayo    ca    vicikicchānusayo   ca   appahīnā   paṭighānusayo   ca
bhavarāgānusayo  ca  na  vattabbā  pahīnāti  vā  appahīnāti  vā  tasseva
puggalassa  dukkhāya  vedanāya  tassa  tattha  avijjānusayo  ca  paṭighānusayo
ca   diṭṭhānusayo   ca   vicikicchānusayo   ca   appahīnā  kāmarāgānusayo
ca   mānānusayo   ca   bhavarāgānusayo   ca  na  vattabbā  pahīnāti  vā
appahīnāti vā.
                     Pahīnavāraṃ niṭṭhitaṃ.
                            --------



             The Pali Tipitaka in Roman Character Volume 38 page 732-734. http://84000.org/tipitaka/read/roman_item_s.php?book=38&item=1561&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=38&item=1561&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=38&item=1561&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=38&item=1561&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=38&i=1561              Contents of The Tipitaka Volume 38 http://84000.org/tipitaka/read/?index_38

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :