[13] Athakho bhagavā pañcavaggiye bhikkhū āmantesi dveme
@Footnote: 1 Po. Ma. Yu. evarūpaṃ . 2 Sī. dhammādhigatametanti. Rā. abbhācikkhitametanti.
@3 Po. Ma. Yu. itisaddo dissati . 4 Po. Ma. Yu. aññā.
Bhikkhave antā pabbajitena na sevitabbā 1- . yo cāyaṃ kāmesu
kāmasukhallikānuyogo hīno gammo pothujjaniko anariyo anatthasañhito
yo cāyaṃ attakilamathānuyogo dukkho anariyo anatthasañhito
ete te 2- bhikkhave ubho ante anupagamma majjhimā paṭipadā
tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya
sambodhāya nibbānāya saṃvattati.
{13.1} Katamā ca sā bhikkhave majjhimā paṭipadā tathāgatena
abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya
sambodhāya nibbānāya saṃvattati ayameva ariyo aṭṭhaṅgiko maggo
seyyathīdaṃ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto
sammāājīvo sammāvāyāmo sammāsati sammāsamādhi . ayaṃ kho
sā bhikkhave majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī
ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati.
[14] Idaṃ kho pana bhikkhave dukkhaṃ ariyasaccaṃ jātipi dukkhā
jarāpi dukkhā byādhīpi 3- dukkhā maraṇampi dukkhaṃ appiyehi
@Footnote: 1 ito paraṃ sīhalapotthakaṃ ṭhapetvā sabbattha katame dveti kathetukāmatāpucchā
@pakkhittā. ayampana sīhalapotthakaṃ anuvattitvā sodhitoti veditabbo.
@2 sīhalapotthakaṃ ṭhapetvā sabbattha khosaddo dissati. ayampana sīhalapotthakaṃ
@anuvattitvā sodhitoti daṭṭhabbo . 3 byādhīpi dukkhāti idaṃ padaṃ vibhaṅge
@dukkhasaccaniddesapāliyaṃ na āgataṃ teneva
Sampayogo dukkho piyehi vippayogo dukkho yampicchaṃ na labhati
tampi dukkhaṃ saṅkhittena pañcupādānakkhandhā dukkhā . idaṃ
kho pana bhikkhave dukkhasamudayo 1- ariyasaccaṃ yāyaṃ taṇhā ponobbhavikā
nandirāgasahagatā tatra tatrābhinandinī seyyathīdaṃ kāmataṇhā
bhavataṇhā vibhavataṇhā . idaṃ kho pana bhikkhave dukkhanirodho 2-
ariyasaccaṃ yo tassāyeva taṇhāya asesavirāganirodho cāgo
paṭinissaggo mutti anālayo . idaṃ kho pana bhikkhave dukkhanirodhagāminī
paṭipadā ariyasaccaṃ ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaṃ
sammādiṭṭhi .pe. Sammāsamādhi.
[15] Idaṃ dukkhaṃ ariyasaccanti me bhikkhave pubbe ananussutesu
dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā
@Footnote:visuddhimaggepi dukkhasaccaniddese taṃ na uddiṭṭhaṃ.
@dhammacakkappavattanasuttantapāliyaṃyeva pana upalabbhati. tasmā tatthevimassa vacane
@aññattha ca avacane kāraṇaṃ vīmaṃsitabbaṃ. imasmiñca ṭhāne
@sokaparidevadukkhadomanassupāyāsāpi dukkhāti vibhaṅge dukkhasaccaniddese āgataṃ idha
@pana taṃ natthi. tatthāpi kāraṇaṃ pariyesitabbanti tatiyasāratthadīpanī. 1-2 sabbattha
@dukkhasamudayaṃ ariyasaccaṃ dukkhanirodhaṃ ariyasaccanti dissati. tampana
@dukkhanirodhagāminī paṭipadā ariyasaccanti pāliyā na sameti. tenāyaṃ amhākaṃ anumatiyā
@sodhitoti veditabbo.
Udapādi āloko udapādi . taṃ kho panidaṃ dukkhaṃ ariyasaccaṃ
pariññeyyanti me bhikkhave .pe. pariññātanti me bhikkhave
pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi
paññā udapādi vijjā udapādi āloko udapādi.
{15.1} Idaṃ dukkhasamudayo ariyasaccanti me bhikkhave pubbe
ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā
udapādi vijjā udapādi āloko udapādi . taṃ kho panidaṃ
dukkhasamudayo ariyasaccaṃ pahātabbanti me bhikkhave .pe.
Pahīnanti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ
udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi
āloko udapādi.
{15.2} Idaṃ dukkhanirodho ariyasaccanti me bhikkhave pubbe
ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā
udapādi vijjā udapādi āloko udapādi . taṃ kho panidaṃ
dukkhanirodho ariyasaccaṃ sacchikātabbanti me bhikkhave .pe.
Sacchikatanti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ
udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi
āloko udapādi.
{15.3} Idaṃ dukkhanirodhagāminī paṭipadā ariyasaccanti me
bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ
udapādi paññā udapādi vijjā udapādi āloko udapādi .
Taṃ kho panidaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ bhāvetabbanti
me bhikkhave .pe. bhāvitanti me bhikkhave pubbe ananussutesu dhammesu
Cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi
āloko udapādi.
[16] Yāvakīvañca me bhikkhave imesu catūsu ariyasaccesu
evantiparivaṭṭaṃ dvādasākāraṃ yathābhūtaṃ ñāṇadassanaṃ na suvisuddhaṃ
ahosi neva tāvāhaṃ bhikkhave sadevake loke samārake sabrahmake
sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ
abhisambuddho 1- paccaññāsiṃ . yato ca kho me bhikkhave imesu
catūsu ariyasaccesu evantiparivaṭṭaṃ dvādasākāraṃ yathābhūtaṃ ñāṇadassanaṃ
suvisuddhaṃ ahosi athāhaṃ bhikkhave sadevake loke samārake sabrahmake
sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ
abhisambuddho paccaññāsiṃ . ñāṇañca pana me dassanaṃ udapādi
akuppā me vimutti 2- ayamantimā jāti natthidāni punabbhavoti 3-
@Footnote: 1 Ma. Yu. Rā. abhisambuddhoti . 2 amhākaṃ potthakaṃ ṭhapetvā sabbattha
@cetovimuttīti pāṭho dissati. so na yujjati. kasmā. na kevalaṃ cetovimutti
@idha adhippetā paññāvimuttipi idha gahitā . 3 ito paraṃ idamavoca bhagavā
@attamanā pañcavaggiyā bhikkhu bhagavato bhāsitaṃ abhinanduntīti yuropiyapotthake āgataṃ.
@aññattha pana na dissati. anattalakkhaṇasuttante pana sabbattha dissati.
@tatiyasāratthadīpaniyampi imasmiṃ suttante avaṇṇetvā anattalakkhaṇasuttante
@vaṇṇitaṃ. ādittapariyāye pana sabbattha na dissati. imasmiṃ ca ādittapariyāye ca
@avacane anattalakkhaṇasuttante ca vacane kāraṇaṃ pariyesitabbaṃ.
{16.1} Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne āyasmato
koṇḍaññassa virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṅkiñci samudayadhammaṃ
sabbantaṃ nirodhadhammanti.
[17] Pavattite ca 1- bhagavatā dhammacakke bhummā devā
saddamanussāvesuṃ etambhagavatā 2- bārāṇasiyaṃ isipatane migadāye
anuttaraṃ dhammacakkaṃ pavattitaṃ appaṭivattiyaṃ samaṇena vā brāhmaṇena
vā devena vā mārena vā brahmunā vā kenaci vā lokasminti.
Bhummānaṃ devānaṃ saddaṃ sutvā cātummahārājikā devā saddamanussāvesuṃ.
Cātummahārājikānaṃ devānaṃ saddaṃ sutvā tāvatiṃsā devā
saddamanussāvesuṃ .pe. yāmā devā ... Tusitā devā ... Nimmānaratī
devā ... paranimmitavasavattī devā ... brahmakāyikā devā
saddamanussāvesuṃ . etambhagavatā bārāṇasiyaṃ isipatane migadāye
anuttaraṃ dhammacakkaṃ pavattitaṃ appaṭivattiyaṃ samaṇena vā brāhmaṇena
vā devena vā mārena vā brahmunā vā kenaci vā lokasminti.
{17.1} Itiha tena khaṇena [3]- tena muhuttena yāva brahmalokā
saddo abbhuggacchi . ayañca dasasahassī lokadhātu saṅkampi sampakampi
@Footnote: 1 Sī. Ma. ca pana . 2 Sī. Yu. evaṃ bhagavatā . 3 Ma. Yu. Rā. tena layena.
Sampavedhi . appamāṇo ca uḷāro obhāso loke pāturahosi
atikkamma 1- devānaṃ devānubhāvaṃ 2-. Athakho bhagavā udānaṃ 3- udānesi
aññāsi vata bho koṇḍañño aññāsi vata bho koṇḍaññoti .
Itihidaṃ āyasmato koṇḍaññassa aññākoṇḍaññotveva 4-
nāmaṃ ahosi.
The Pali Tipitaka in Roman Character Volume 4 page 17-23.
http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=13&items=5
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=13&items=5&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=13&items=5
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=4&item=13&items=5
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=4&i=13
Contents of The Tipitaka Volume 4
http://84000.org/tipitaka/read/?index_4
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com