[232] Tena kho pana samayena aññataro bhikkhu tadahupavāraṇāya
āpattiṃ āpanno hoti . athakho tassa bhikkhuno etadahosi
bhagavatā paññattaṃ na sāpattikena pavāretabbanti ahañcamhi
āpattiṃ āpanno kathaṃ nu kho mayā paṭipajjitabbanti . bhagavato
etamatthaṃ ārocesuṃ.
{232.1} Idha pana bhikkhave tadahupavāraṇāya āpattiṃ
āpanno hoti . tena bhikkhave bhikkhunā ekaṃ bhikkhuṃ upasaṅkamitvā
ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā
evamassa vacanīyo ahaṃ āvuso itthannāmaṃ āpattiṃ āpanno
taṃ paṭidesemīti . tena vattabbo passasīti . āma passāmīti .
Āyatiṃ saṃvareyyāsīti.
{232.2} Idha pana bhikkhave bhikkhu tadahupavāraṇāya āpattiyā
vematiko hoti . tena bhikkhave bhikkhunā ekaṃ bhikkhuṃ
Upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā
añjaliṃ paggahetvā evamassa vacanīyo ahaṃ āvuso itthannāmāya
āpattiyā vematiko yadā nibbematiko bhavissāmi tadā
taṃ āpattiṃ paṭikarissāmīti vatvā pavāretabbaṃ . na tveva
tappaccayā pavāraṇāya antarāyo kātabboti.
{232.3} Tena kho pana samayena aññataro bhikkhu pavārayamāno
āpattiṃ sarati . athakho tassa bhikkhuno etadahosi bhagavatā paññattaṃ
na sāpattikena pavāretabbanti ahañcamhi āpattiṃ āpanno kathaṃ
nu kho mayā paṭipajjitabbanti. Bhagavato etamatthaṃ ārocesuṃ.
{232.4} Idha pana bhikkhave bhikkhu pavārayamāno āpattiṃ sarati.
Tena bhikkhave bhikkhunā sāmanto bhikkhu evamassa vacanīyo ahaṃ āvuso
itthannāmaṃ āpattiṃ āpanno ito vuṭṭhahitvā taṃ āpattiṃ
paṭikarissāmīti vatvā pavāretabbaṃ . na tveva tappaccayā pavāraṇāya
antarāyo kātabbo.
{232.5} Idha pana bhikkhave bhikkhu pavārayamāno āpattiyā vematiko
hoti . tena bhikkhave bhikkhunā sāmanto bhikkhu evamassa vacanīyo ahaṃ
āvuso itthannāmāya āpattiyā vematiko yadā nibbematiko
bhavissāmi tadā taṃ āpattiṃ paṭikarissāmīti vatvā pavāretabbaṃ .
Na tveva tappaccayā pavāraṇāya antarāyo kātabboti . tena
kho pana samayena aññatarasmiṃ āvāse tadahupavāraṇāya sabbo
saṅgho sabhāgaṃ āpattiṃ āpanno hoti . athakho tesaṃ
Bhikkhūnaṃ etadahosi bhagavatā paññattaṃ na sabhāgā āpatti
desetabbā na sabhāgā āpatti paṭiggahetabbāti ayañca
sabbo saṅgho sabhāgaṃ āpattiṃ āpanno kathaṃ nu kho amhehi
paṭipajjitabbanti. Bhagavato etamatthaṃ ārocesuṃ.
{232.6} Idha pana bhikkhave aññatarasmiṃ āvāse tadahupavāraṇāya
sabbo saṅgho sabhāgaṃ āpattiṃ āpanno hoti . tehi bhikkhave bhikkhūhi
eko bhikkhu samantā āvāsā sajjukaṃ pāhetabbo gacchāvuso taṃ
āpattiṃ paṭikaritvā āgaccha mayaṃ te santike taṃ āpattiṃ
paṭikarissāmāti . evañcetaṃ labhetha iccetaṃ kusalaṃ no ce labhetha
byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
{232.7} suṇātu me bhante saṅgho ayaṃ sabbo saṅgho sabhāgaṃ
āpattiṃ āpanno yadā aññaṃ bhikkhuṃ suddhaṃ anāpattikaṃ passissati
tadā tassa santike taṃ āpattiṃ paṭikarissatīti patvā pavāretabbaṃ .
Na tveva tappaccayā pavāraṇāya antarāyo kātabbo.
{232.8} Idha pana bhikkhave aññatarasmiṃ āvāse tadahupavāraṇāya
sabbo saṅgho sabhāgāya āpattiyā vematiko hoti byattena bhikkhunā
paṭibalena saṅgho ñāpetabbo
{232.9} suṇātu me bhante saṅgho ayaṃ sabbo saṅgho sabhāgāya
āpattiyā vematiko yadā nibbematiko bhavissati tadā taṃ āpattiṃ
paṭikarissatīti vatvā pavāretabbaṃ . na tveva tappaccayā pavāraṇāya
antarāyo kātabboti.
Paṭhamabhāṇavāraṃ niṭṭhitaṃ.
The Pali Tipitaka in Roman Character Volume 4 page 325-328.
http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=232&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=232&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=232&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=4&item=232&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=4&i=232
Contents of The Tipitaka Volume 4
http://84000.org/tipitaka/read/?index_4
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com