ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [36]   Athakho   bhagavā   bārāṇasiyaṃ  yathābhirantaṃ  viharitvā  yena
uruvelā   tena   cārikaṃ  pakkāmi  .  athakho  bhagavā  maggā  okkamma
yena     aññataro     vanasaṇḍo    tenupasaṅkami    upasaṅkamitvā    taṃ
vanasaṇḍaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle nisīdi.
     Tena   kho   pana   samayena   tiṃsamattā   bhaddavaggiyā   sahāyakā
sapajāpatikā   tasmiṃ   3-   vanasaṇḍe  paricārenti  .  ekassa  pajāpati
nāhosi   .   tassatthāya  vesī  ānītā  ahosi  .  athakho  sā  vesī
tesu pamattesu paricārentesu bhaṇḍaṃ ādāya palāyittha.
     {36.1}  Athakho  te  sahāyakā  sahāyakassa  veyyāvaccaṃ karontā
taṃ   itthiṃ   gavesantā   taṃ   vanasaṇḍaṃ   āhiṇḍantā   addasaṃsu  bhagavantaṃ
aññatarasmiṃ   rukkhamūle   nisinnaṃ   disvāna   yena   bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā   bhagavantaṃ   etadavocuṃ   api   bhante   bhagavā  itthiṃ  4-
passeyyāti   .  kiṃ  pana  vo  kumārā  itthiyāti  .  idha  mayaṃ  bhante
tiṃsamattā    bhaddavaggiyā    sahāyakā   sapajāpatikā   imasmiṃ   vanasaṇḍe
paricārayimhā  5-  ekassa  pajāpati  nāhosi  tassatthāya  vesī  ānītā
ahosi  athakho  sā  bhante  vesī  amhesu  pamattesu paricārentesu bhaṇḍaṃ
@Footnote: 1 Ma. Yu. mahābandhanamuttomhi .    2 Po. -dhāyīti .   3 Yu. tasmiṃyeva .   4 Ma. Yu.
@Rā. ekaṃ itthiṃ .       5 Po. Ma. paricārimhā.

--------------------------------------------------------------------------------------------- page44.

Ādāya palāyittha tena 1- mayaṃ bhante sahāyakā sahāyakassa veyyāvaccaṃ karontā taṃ itthiṃ gavesantā imaṃ vanasaṇḍaṃ āhiṇḍāmāti . taṃ kiṃ maññatha vo kumārā katamaṃ nu kho tumhākaṃ varaṃ yaṃ vā tumhe itthiṃ gaveseyyātha yaṃ vā attānaṃ gaveseyyāthāti . etadeva bhante amhākaṃ varaṃ yaṃ mayaṃ attānaṃ gaveseyyāmāti . tenahi vo kumārā nisīdatha dhammaṃ vo desessāmīti . evaṃ bhanteti kho te bhaddavaggiyā sahāyakā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . tesaṃ bhagavā anupubbikathaṃ kathesi seyyathīdaṃ dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi. {36.2} Yadā te bhagavā aññāsi kallacitte muducitte vinīvaraṇacitte udaggacitte pasannacitte atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi dukkhaṃ samudayaṃ nirodhaṃ maggaṃ . Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya evameva tesaṃ tasmiṃyevāsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti . te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā satthu sāsane bhagavantaṃ etadavocuṃ labheyyāma mayaṃ bhante bhagavato santike pabbajjaṃ labheyyāma upasampadanti . etha bhikkhavoti bhagavā avoca svākkhāto dhammo @Footnote: 1 Po. Ma. te.

--------------------------------------------------------------------------------------------- page45.

Caratha brahmacariyaṃ sammā dukkhassa antakiriyāyāti . sā va tesaṃ āyasmantānaṃ upasampadā ahosi. Bhaddavaggiyasahāyakānaṃ vatthu niṭṭhitaṃ. Dutiyabhāṇavāraṃ. -------


             The Pali Tipitaka in Roman Character Volume 4 page 43-45. http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=36&items=1&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=36&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=36&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=36&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=36              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=541              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=541              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :