ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [51]  Athakho  bhagavato  etadahosi  ciraṃpi  kho  imassa moghapurisassa
evaṃ   bhavissati   mahiddhiko   kho   mahāsamaṇo   mahānubhāvo  na  tveva
ca   kho   arahā  yathā  ahanti  yannūnāhaṃ  imaṃ  jaṭilaṃ  saṃvejeyyanti .
Athakho   bhagavā   uruvelakassapaṃ   jaṭilaṃ  etadavoca  neva  1-  kho  tvaṃ
kassapa    arahā    nāpi    arahattamaggaṃ    samāpanno    sāpi    te
paṭipadā   natthi   yāya   tvaṃ   arahā   vā   assasi  2-  arahattamaggaṃ
vā   samāpannoti   .  athakho  uruvelakassapo  jaṭilo  bhagavato  pādesu
sirasā   nipatitvā   bhagavantaṃ   etadavoca   labheyyāmahaṃ  bhante  bhagavato
santike   pabbajjaṃ   labheyyāmi   upasampadanti   .   tvaṃ   khosi  kassapa
pañcannaṃ   jaṭilasatānaṃ   nāyako   vināyako   aggo   pamukho  pāmokkho
tepi tāva apalokehi yathā te maññissanti tathā karissantīti.
     {51.1}  Athakho  uruvelakassapo jaṭilo yena te jaṭilā tenupasaṅkami
upasaṅkamitvā   te   jaṭile   etadavoca   icchāmahaṃ   bho   mahāsamaṇe
brahmacariyaṃ    carituṃ   yathā   bhavanto   maññanti   tathā   karontūti  .
Cirapaṭikā   mayaṃ   bho   mahāsamaṇe   abhippasannā  sace  bhavaṃ  mahāsamaṇe
brahmacariyaṃ    carissati    sabbe    va    mayaṃ   mahāsamaṇe   brahmacariyaṃ
carissāmāti   .  athakho  te  jaṭilā  kesamissaṃ  jaṭāmissaṃ  khārikājamissaṃ
aggihuttamissaṃ    udake    pavāhetvā    yena   bhagavā   tenupasaṅkamiṃsu
upasaṅkamitvā   bhagavato   pādesu  sirasā  nipatitvā  bhagavantaṃ  etadavocuṃ
@Footnote: 1 Ma. neva ca kho ... .    2 Yu. assa.
Labheyyāma    mayaṃ    bhante   bhagavato   santike   pabbajjaṃ   labheyyāma
upasampadanti    .    etha    bhikkhavoti   bhagavā   avoca   svākkhāto
dhammo    caratha    brahmacariyaṃ    sammā   dukkhassa   antakiriyāyāti  .
Sā va tesaṃ āyasmantānaṃ upasampadā ahosi.
     [52]   Addasā   kho   nadīkassapo   jaṭilo  kesamissaṃ  jaṭāmissaṃ
khārikājamissaṃ    aggihuttamissaṃ    udake    vuyhamāne   .   disvānassa
etadahosi   mā   heva   me   bhātuno  upasaggo  ahosīti  .  jaṭile
pāhesi   gacchatha   me   bhātaraṃ   jānāthāti   sāmañca  tīhi  jaṭilasatehi
saddhiṃ     yenāyasmā    uruvelakassapo    tenupasaṅkami    upasaṅkamitvā
āyasmantaṃ  uruvelakassapaṃ  etadavoca  idaṃ  nu  kho  kassapa  seyyoti .
Āmāvuso idaṃ seyyoti.
     {52.1}   Athakho  te  jaṭilā  kesamissaṃ  jaṭāmissaṃ  khārikājamissaṃ
aggihuttamissaṃ    udake    pavāhetvā    yena   bhagavā   tenupasaṅkamiṃsu
upasaṅkamitvā     bhagavato    pādesu    sirasā    nipatitvā    bhagavantaṃ
etadavocuṃ    labheyyāma    mayaṃ   bhante   bhagavato   santike   pabbajjaṃ
labheyyāma    upasampadanti    .    etha    bhikkhavoti   bhagavā   avoca
svākkhāto  dhammo  caratha  brahmacariyaṃ  sammā  dukkhassa  antakiriyāyāti.
Sā va tesaṃ āyasmantānaṃ upasampadā ahosi.
     [53]   Addasā   kho   gayākassapo  jaṭilo  kesamissaṃ  jaṭāmissaṃ
khārikājamissaṃ    aggihuttamissaṃ    udake    vuyhamāne   .   disvānassa
etadahosi   mā   heva   me   bhātūnaṃ   upasaggo  ahosīti  .  jaṭile
Pāhesi  gacchatha  me  bhātaro  jānāthāti  sāmañca dvīhi jaṭilasatehi [1]-
yenāyasmā    uruvelakassapo   tenupasaṅkami   upasaṅkamitvā   āyasmantaṃ
uruvelakassapaṃ  etadavoca  idaṃ  nu  kho  kassapa  seyyoti  .  āmāvuso
idaṃ  seyyoti  .  athakho  te  jaṭilā  kesamissaṃ  jaṭāmissaṃ khārikājamissaṃ
aggihuttamissaṃ    udake    pavāhetvā    yena   bhagavā   tenupasaṅkamiṃsu
upasaṅkamitvā   bhagavato   pādesu  sirasā  nipatitvā  bhagavantaṃ  etadavocuṃ
labheyyāma  mayaṃ  bhante  bhagavato santike pabbajjaṃ labheyyāma upasampadanti.
Etha  bhikkhavoti  bhagavā  avoca  svākkhāto dhammo caratha brahmacariyaṃ sammā
dukkhassa   antakiriyāyāti   .   sā  va  tesaṃ  āyasmantānaṃ  upasampadā
ahosi.
     [54]  Bhagavato  adhiṭṭhānena  pañca  kaṭṭhasatāni  na phāliyiṃsu phāliyiṃsu
aggī  na  ujjaliṃsu  ujjaliṃsu  na  vijjhāyiṃsu  vijjhāyiṃsu  pañca mandāmukhisatāni
abhinimmini. Etena nayena aḍḍhuḍḍhapāṭihāriyasahassāni honti.
     [55]   Athakho   bhagavā   uruvelāyaṃ  yathābhirantaṃ  viharitvā  yena
gayāsīsaṃ  tena  cārikaṃ  pakkāmi  mahatā  bhikkhusaṅghena  saddhiṃ  bhikkhusahassena
sabbeheva   purāṇajaṭilehi   .   tatra   sudaṃ   bhagavā   gayāyaṃ   viharati
gayāsīse   saddhiṃ  bhikkhusahassena  .  tatra  kho  bhagavā  bhikkhū  āmantesi
sabbaṃ     bhikkhave     ādittaṃ    kiñca    bhikkhave    sabbaṃ    ādittaṃ
@Footnote: 1 Ma. Yu. saddhiṃ.
Cakkhuṃ   1-   bhikkhave   ādittaṃ   rūpā  ādittā  cakkhuviññāṇaṃ  ādittaṃ
cakkhusamphasso   āditto   yampidaṃ   2-   cakkhusamphassapaccayā   uppajjati
vedayitaṃ   sukhaṃ   vā   dukkhaṃ  vā  adukkhamasukhaṃ  vā  tampi  ādittaṃ  kena
ādittaṃ   ādittaṃ   rāgagginā   3-   dosagginā   mohagginā  ādittaṃ
jātiyā    jarāmaraṇena    sokehi   paridevehi   dukkhehi   domanassehi
upāyāsehi   ādittanti   vadāmi   .  sotaṃ  ādittaṃ  saddā  ādittā
.pe.  ghānaṃ  ādittaṃ  gandhā  ādittā  .pe.  jivhā  ādittā  rasā
ādittā   .pe.  kāyo  āditto  phoṭṭhabbā  ādittā  .pe.  mano
āditto    dhammā    ādittā   manoviññāṇaṃ   ādittaṃ   manosamphasso
āditto   yampidaṃ  4-  manosamphassapaccayā  uppajjati  vedayitaṃ  sukhaṃ  vā
dukkhaṃ   vā   adukkhamasukhaṃ   vā   tampi  ādittaṃ  kena  ādittaṃ  ādittaṃ
rāgagginā    dosagginā   mohagginā   ādittaṃ   jātiyā   jarāmaraṇena
sokehi   paridevehi   dukkhehi   domanassehi   upāyāsehi   ādittanti
vadāmi.
     {55.1}   Evaṃ   passaṃ   bhikkhave  sutavā  ariyasāvako  cakkhusmiṃpi
nibbindati      rūpesupi      nibbindati     cakkhuviññāṇepi     nibbindati
cakkhusamphassepi   nibbindati   yampidaṃ   5-   cakkhusamphassapaccayā  uppajjati
vedayitaṃ   sukhaṃ   vā   dukkhaṃ   vā   adukkhamasukhaṃ   vā  tasmiṃpi  nibbindati
@Footnote: 1 Ma. cakkhu ādittaṃ .   3 rāgagginā dosagginā mohagginā ādittaṃ jātiyā jarāya
@maraṇena sokehi .pe. ādittanti vadāmīti sabbapotthakesu āgataṃ. ayampana
@sīhalapotthakaṃ anuvattitvā sodhitoti veditabbo .  2-4-5 Yu. yidaṃ.
Sotasmiṃpi   nibbindati   saddesupi   nibbindati  .pe.  ghānasmiṃpi  nibbindati
gandhesupi   nibbindati   .pe.   jivhāyapi   nibbindati  rasesupi  nibbindati
.pe.    kāyasmiṃpi    nibbindati    phoṭṭhabbesupi    nibbindati    .pe.
Manasmiṃpi    nibbindati   dhammesupi   nibbindati   manoviññāṇepi   nibbindati
manosamphassepi    nibbindati    yampidaṃ    manosamphassapaccayā    uppajjati
vedayitaṃ   sukhaṃ   vā   dukkhaṃ   vā   adukkhamasukhaṃ   vā  tasmiṃpi  nibbindati
nibbindaṃ    virajjati    virāgā    vimuccati   vimuttasmiṃ   vimuttamiti   1-
ñāṇaṃ   hoti   khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ  nāparaṃ
itthattāyāti    pajānātīti    .    imasmiṃ   ca   pana   veyyākaraṇasmiṃ
bhaññamāne    tassa    bhikkhusahassassa    anupādāya   āsavehi   cittāni
vimucciṃsu.
                   Ādittapariyāyaṃ niṭṭhitaṃ.
             Uruvelapāṭihāriyaṃ tatiyabhāṇavāraṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 4 page 60-64. http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=51&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=51&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=51&items=5              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=51&items=5              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=51              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=552              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=552              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :