ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Abhidhamma Pitaka Vol 7 : Abhi. Pa.(1) Paṭṭhānaṃ
     [3]      Ārammaṇapaccayoti     rūpāyatanaṃ     cakkhuviññāṇadhātuyā
taṃsampayuttakānañca    dhammānaṃ    ārammaṇapaccayena   paccayo   saddāyatanaṃ
@Footnote: 1 paccayuddesotipi .   2 paccayaniddesotipi.
Sotaviññāṇadhātuyā     taṃsampayuttakānañca    dhammānaṃ    ārammaṇapaccayena
paccayo      gandhāyatanaṃ      ghānaviññāṇadhātuyā      taṃsampayuttakānañca
dhammānaṃ    ārammaṇapaccayena   paccayo   rasāyatanaṃ   jivhāviññāṇadhātuyā
taṃsampayuttakānañca   dhammānaṃ   ārammaṇapaccayena   paccayo  phoṭṭhabbāyatanaṃ
kāyaviññāṇadhātuyā     taṃsampayuttakānañca    dhammānaṃ    ārammaṇapaccayena
paccayo   rūpāyatanaṃ   saddāyatanaṃ   gandhāyatanaṃ   rasāyatanaṃ  phoṭṭhabbāyatanaṃ
manodhātuyā    taṃsampayuttakānañca   dhammānaṃ   ārammaṇapaccayena   paccayo
sabbe     dhammā    manoviññāṇadhātuyā    taṃsampayuttakānañca    dhammānaṃ
ārammaṇapaccayena  paccayo  yaṃ  yaṃ  dhammaṃ ārabbha ye ye dhammā uppajjanti
cittacetasikā  dhammā  te  te dhammā tesaṃ tesaṃ dhammānaṃ ārammaṇapaccayena
paccayoti.



             The Pali Tipitaka in Roman Character Volume 40 page 1-2. http://84000.org/tipitaka/read/roman_item_s.php?book=40&item=3&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=40&item=3&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=40&item=3&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=40&item=3&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=40&i=3              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=9267              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=9267              Contents of The Tipitaka Volume 40 http://84000.org/tipitaka/read/?index_40

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :