ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Abhidhamma Pitaka Vol 9 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ
                       Saṃsaṭṭhavāro
     [70]   Sahetukaṃ   dhammaṃ   saṃsaṭṭho   sahetuko   dhammo  uppajjati
hetupaccayā:  sahetukaṃ  ekaṃ  khandhaṃ  saṃsaṭṭhā tayo khandhā dve khandhe ...
Paṭisandhikkhaṇe  ...  .  ahetukaṃ  dhammaṃ  saṃsaṭṭho sahetuko dhammo uppajjati
hetupaccayā:  vicikicchāsahagataṃ  uddhaccasahagataṃ  mohaṃ saṃsaṭṭhā vicikicchāsahagatā
uddhaccasahagatā     khandhā     .     sahetukañca    ahetukañca    dhammaṃ
saṃsaṭṭho   sahetuko   dhammo   uppajjati   hetupaccayā:   vicikicchāsahagataṃ
uddhaccasahagataṃ   ekaṃ   khandhañca   mohañca   saṃsaṭṭhā  tayo  khandhā  dve
khandhe ....
     [71]   Sahetukaṃ   dhammaṃ   saṃsaṭṭho    sahetuko  dhammo  uppajjati
ārammaṇapaccayā:    sahetukaṃ    ekaṃ   khandhaṃ   saṃsaṭṭhā   tayo   khandhā
dve  khandhe  ...  paṭisandhikkhaṇe  .... Sahetukaṃ dhammaṃ saṃsaṭṭho ahetuko
dhammo   uppajjati   ārammaṇapaccayā:   vicikicchāsahagate   uddhaccasahagate
khandhe    saṃsaṭṭho    vicikicchāsahagato    uddhaccasahagato    moho   .
Sahetukaṃ   dhammaṃ  saṃsaṭṭho  sahetuko  ca  ahetuko  ca  dhammā  uppajjanti
ārammaṇapaccayā:     vicikicchāsahagataṃ     uddhaccasahagataṃ    ekaṃ    khandhaṃ
saṃsaṭṭhā  tayo  khandhā  moho  ca  dve  khandhe  ...  .  ahetukaṃ dhammaṃ
saṃsaṭṭho    ahetuko    dhammo   uppajjati   ārammaṇapaccayā:   ahetukaṃ
ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā dve khandhe ... Paṭisandhikkhaṇe ....
     {71.1}   Ahetukaṃ   dhammaṃ   saṃsaṭṭho  sahetuko  dhammo  uppajjati
Ārammaṇapaccayā:    vicikicchāsahagataṃ    uddhaccasahagataṃ    mohaṃ    saṃsaṭṭhā
vicikicchāsahagatā   uddhaccasahagatā   khandhā   .   sahetukañca   ahetukañca
dhammaṃ    saṃsaṭṭho    sahetuko    dhammo    uppajjati   ārammaṇapaccayā:
vicikicchāsahagataṃ    uddhaccasahagataṃ    ekaṃ    khandhañca   mohañca   saṃsaṭṭhā
tayo khandhā dve khandhe ....
     [72] Sahetukaṃ dhammaṃ saṃsaṭṭho sahetuko dhammo uppajjati adhipatipaccayā:
sahetukaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā dve khandhe ....
     [73]   Sahetukaṃ   dhammaṃ   saṃsaṭṭho   sahetuko   dhammo  uppajjati
anantarapaccayā:. ... Samanantarapaccayā: sahajātapaccayā:. Saṅkhittaṃ.
     [74]  ...  Vipākapaccayā:  vipākaṃ  sahetukaṃ ekaṃ khandhaṃ ... Dve
khandhe  ...  paṭisandhikkhaṇe  ...  .  ahetukaṃ  dhammaṃ  saṃsaṭṭho  ahetuko
dhammo    uppajjati    vipākapaccayā:   vipākaṃ   ahetukaṃ   ekaṃ   khandhaṃ
saṃsaṭṭhā  tayo  khandhā  dve  khandhe  ...  paṭisandhikkhaṇe  ... . ...
Jhānapaccayā:. Saṅkhittaṃ. ... Avigatapaccayā:.
     [75]    Hetuyā    tīṇi    ārammaṇe    cha   adhipatiyā   ekaṃ
anantare    cha    samanantare    cha    sahajāte   cha   aññamaññe   cha
nissaye   cha   upanissaye   cha  purejāte  cha  .  saṅkhittaṃ  .  vipāke
dve    āhāre    cha   indriye   cha   jhāne   cha   magge   pañca
avigate cha. Evaṃ gaṇetabbaṃ.
                     Anulomaṃ niṭṭhitaṃ.
     [76]   Sahetukaṃ   dhammaṃ   saṃsaṭṭho   ahetuko   dhammo  uppajjati
nahetupaccayā:    vicikicchāsahagate    uddhaccasahagate    khandhe   saṃsaṭṭho
vicikicchāsahagato   uddhaccasahagato   moho   .   ahetukaṃ  dhammaṃ  saṃsaṭṭho
ahetuko   dhammo   uppajjati   nahetupaccayā:   ahetukaṃ   ekaṃ   khandhaṃ
saṃsaṭṭhā tayo khandhā dve khandhe ... Paṭisandhikkhaṇe .... Saṅkhittaṃ.
     [77]    Nahetuyā    dve   naadhipatiyā   cha   napurejāte   cha
napacchājāte   cha   naāsevane   cha   nakamme   cattāri  navipāke  cha
najhāne ekaṃ namagge ekaṃ navippayutte cha. Evaṃ gaṇetabbaṃ.
                     Paccanīyaṃ niṭṭhitaṃ.
     [78]   Hetupaccayā   naadhipatiyā   tīṇi   ...  napurejāte  tīṇi
napacchājāte   tīṇi   naāsevane   tīṇi   nakamme   tīṇi  navipāke  tīṇi
navippayutte tīṇi.
                   Anulomapaccanīyaṃ niṭṭhitaṃ.
     [79]  Nahetupaccayā  ārammaṇe  dve  ...  anantare  dve .
Saṅkhittaṃ  .  ...  kamme  dve  vipāke  ekaṃ  āhāre  dve  magge
ekaṃ avigate dve. Evaṃ gaṇetabbaṃ.
                   Paccanīyānulomaṃ niṭṭhitaṃ.
               Sampayuttavāro saṃsaṭṭhavārasadiso.



             The Pali Tipitaka in Roman Character Volume 42 page 43-45. http://84000.org/tipitaka/read/roman_item_s.php?book=42&item=70&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=42&item=70&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=42&item=70&items=10              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=42&item=70&items=10              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=42&i=70              Contents of The Tipitaka Volume 42 http://84000.org/tipitaka/read/?index_42

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :